समाचारं

३३.१ अरब युआन् ! टोङ्गझौ-नगरे, बेइसान्-मण्डले च ८० परियोजनासु हस्ताक्षरं कृत्वा कार्यान्वितम्

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग-नगरस्य टोङ्गझौ-नगरस्य, हेबे-नगरस्य लाङ्गफाङ्ग-नगरस्य बेइसान्-मण्डलस्य च मध्ये एकीकृत-उच्चगुणवत्ता-विकास-प्रदर्शन-क्षेत्रस्य परियोजना-प्रवर्धन-सम्मेलने २६ सितम्बर्-दिनाङ्के आयोजिते ८० परियोजनासु हस्ताक्षरं कृत्वा कार्यान्वितम्, यत्र ३३.१०२ अरब-युआन्-रूप्यकाणां अभिप्रेतनिवेशः अभवत्
अस्मिन् समये हस्ताक्षरितानां परियोजनानां ९०% अधिकाः औद्योगिकपरियोजनाः सन्ति तस्मिन् एव काले सभायां प्रकाशितेन टोङ्गझौ-बेइसन-मण्डलयोः एकीकृत-उच्चगुणवत्ता-विकास-प्रदर्शनक्षेत्रस्य औद्योगिक-नक्शे अपि सप्त-प्रमुख-औद्योगिक-समूहाः, १९ औद्योगिक-उपविभागाः च स्पष्टीकृताः .
९०% तः अधिकाः औद्योगिकपरियोजनाः सन्ति
प्रमुखनिर्मातृरूपेण स्वस्य स्थापनायाः अष्टवर्षेभ्यः अनन्तरं langfang cimc airport equipment co., ltd. इत्यनेन स्वस्य उत्पादनपरिमाणं अधिकं विस्तारयितुं निर्णयः कृतः । "दचाङ्गः डाक्सिङ्ग-विमानस्थानकस्य राजधानी-विमानस्थानकस्य च तुल्यकालिकरूपेण समीपे अस्ति, तथा च बीजिंगनगरे अस्माकं कम्पनीयाः सह अनुसंधान-विकास-निर्माण-अन्तर्क्रियाः अपि निर्मातुम् अर्हति, कम्पनीयाः महाप्रबन्धकः याङ्ग-डोङ्गशेङ्गः प्रचार-कार्यक्रमे दाचाङ्ग-उच्च-प्रौद्योगिकी-औद्योगिक-विकास-क्षेत्रेण सह अनुबन्धं कृतवान् meeting and will be in 100 एकराधिकभूमिषु विशेषविमानस्थानकभूमौ चलसाधनानाम् 1,000 यूनिट् (सेट्) वार्षिकनिर्गमयुक्ता परियोजना निर्मिता भविष्यति।
अस्याः कम्पनीयाः निर्मिताः विमानस्थानकस्य शटलबस्, सामानस्य ट्राली इत्यादीनि उपकरणानि विश्वस्य ३०० तः अधिकेषु विमानस्थानकेषु विक्रीताः सन्ति याङ्ग डोङ्गशेङ्गः अवदत् यत् विपण्यस्य निरन्तरविस्तारेण विद्यमानं उत्पादनक्षमता आदेशानां वृद्ध्या सह सङ्गतिं कर्तुं न शक्नोति, उत्पादनविस्तारस्य च तत्कालीनावश्यकता वर्तते। अस्मिन् समये हस्ताक्षरितायाः परियोजनायाः कुलनिर्माणक्षेत्रं ८३,००० वर्गमीटर् अस्ति, यत् पूर्वस्मात् दुगुणम् अस्ति ।
अस्मिन् वर्षे टोङ्गबेई-प्रदर्शनक्षेत्रे बहवः कम्पनयः नूतनान् अवसरान् प्राप्तवन्तः : बीजिंग-बीबीएमजी-समूहः एकस्मिन् विशाले कारखाने ४० लक्षवर्गमीटर् वार्षिकं उत्पादनेन सह नूतनं अकार्बनिक-अवरोधक-सामग्री-परियोजनां निर्मास्यति, यस्य वार्षिक-सञ्चालन-आयः १२ कोटि-युआन् इति अनुमानितम् अस्ति after it is put into operation;shenzhen xinhaida प्रौद्योगिकीकम्पनी xianghe मध्ये फलशाकप्रक्रियाकेन्द्रपरियोजनां निर्माति, यत्र 160 मिलियन युआनस्य योजनाबद्धनिवेशः अस्ति, तथा च वार्षिकसञ्चालनआयः 210 मिलियन युआन् भवितुं शक्नोति इति अपेक्षा अस्ति संचालन;चीन ऊर्जा संरक्षण (langfang) ऊर्जा विकास कम्पनी sanhe मध्ये एकं डाटा सेन्टर अपशिष्टताप उपयोग परियोजना निर्माति, 80 मिलियन युआन योजनाबद्धनिवेशेन, यत् 300,000 वर्गमीटर् तापनक्षेत्रं प्राप्तुं शक्नोति...
अस्मिन् प्रचारसमागमे कुलम् ८० सहकार्यपरियोजनानां हस्ताक्षरं कृतम्, यत्र ३३.१०२ अरब युआन् निवेशः अभिप्रेतः । उद्योगक्षेत्रानुसारं वर्गीकृते अस्मिन् ३१ बुद्धिमान् निर्माणं उपकरणपरियोजनानि, ७ हरित ऊर्जा तथा ऊर्जासंरक्षणं पर्यावरणसंरक्षणपरियोजनानि, १६ आधुनिकसेवापरियोजनानि, १३ चिकित्सास्वास्थ्यपरियोजनानि, ६ सांस्कृतिकपर्यटनपरियोजनानि, ७ लोकसेवापरियोजनानि च सन्ति नगरपालिकाविकाससुधारआयोगस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत्, "पूर्ववर्षेभ्यः तुलने अस्मिन् वर्षे हस्ताक्षरितानां परियोजनानां ९०% अधिकं औद्योगिकपरियोजनानां भागः अस्ति।"
सप्त प्रमुख औद्योगिकसमूहानां निर्माणार्थं हस्तं मिलित्वा
यदि वयं कार्यान्वयनक्षेत्राणि पश्यामः तर्हि अस्मिन् समये हस्ताक्षरितानां ८० परियोजनानां मध्ये १८ टोङ्गझौ-मण्डले, २२ सान्हे-नगरे, २० दाचाङ्ग-मण्डले, २० च क्षियाङ्गे-मण्डले सन्ति अनुबन्धितपरियोजनाः प्रदर्शनक्षेत्रस्य विकासस्थापनं, क्षेत्रीयनवाचारशृङ्खलायाः औद्योगिकशृङ्खलाविन्यासस्य च संयुक्तरूपेण अनुकूलनं कुर्वन्ति, अपस्ट्रीम-डाउनस्ट्रीम-श्रमविभागं च सहकार्यं च प्रवर्धयन्ति, विस्थापितं लिङ्केजविकासं संसाधनानाम् तर्कसंगतविनियोगं च प्रवर्धयन्ति, तथा च नवीन-उत्पादक-संवर्धनं त्वरयन्ति बलानि ।
उदाहरणार्थं, चिकित्सायाः स्वास्थ्यस्य च क्षेत्रे, zhongshi kangkai technology company tongzhou मध्ये चिकित्साप्रतिबिम्बसूचनाकरणपरियोजनां निर्मास्यति, तथा च चिकित्साप्रतिबिम्बनस्य परितः चत्वारि प्रमुखाणि अनुप्रयोगपरिदृश्यानि निर्मास्यति: डिजिटलचलच्चित्रं, दूरस्थनिदानं, बहुविषयकपरामर्शः, तथा च शल्यक्रियानियोजनं नेविगेशनं च। "अस्माकं मञ्चस्य माध्यमेन पारम्परिकचलच्चित्रेषु दर्जनशः गुणाधिकसंकल्पयुक्तैः डिजिटलचलच्चित्रैः प्रतिस्थापनं कर्तुं शक्यते, तथा च चिकित्सकैः दूरस्थनिदानं चिकित्सां च सुलभं कर्तुं शक्यते। सम्प्रति देशे सर्वत्र २००० तः अधिकेषु चिकित्सासंस्थासु एषा प्रौद्योगिकी कार्यान्विता अस्ति। कम्पनीयाः अध्यक्षः वाङ्ग किजिङ्ग् इत्यनेन उक्तं यत् अतः टोङ्गझौ-नगरस्य चयनं कृतम् यतः नगरीय-उपकेन्द्रस्य परिवहन-उद्योग-नीतिषु लाभाः सन्ति, तथा च बेइसान्-मण्डलस्य विकासेन सह अपि सम्बद्धतां प्राप्तुं शक्नुवन्ति
तस्मिन् एव काले बीजिंग बैहुई जैवप्रौद्योगिकी कम्पनी जैवचिकित्सा उद्योगे सान्हे यान्जियाओ इत्यस्य लाभस्य आडम्बरं गृहीतवती अस्ति तथा च इन्फ्लूएन्जा वायरस उप-इकाई-टीकानां कृते अनुसन्धानं विकासं उत्पादनं च आधारं निर्मातुं २.४ अरब युआन् निवेशं कर्तुं योजनां करोति, यस्य वार्षिकं उत्पादनं १६ मिलियनं भवति doses of vaccines hebei bailingwei super fine सामग्रीकम्पनी बृहत् कारखानेषु औद्योगिकपार्केषु वैज्ञानिकसंशोधनस्य पायलट् आधारपरियोजनानां च स्थापनायां 500 मिलियन युआन् निवेशितवती अस्ति, मुख्यतया औषधाणुमॉड्यूल अनुसंधानविकासकेन्द्राणि, अति-सूक्ष्मसामग्री अनुसंधानविकासकेन्द्राणि इत्यादीनि निर्माणं कृतम् अस्ति।
द्वयोः स्थानयोः अपस्ट्रीम-डाउनस्ट्रीम-उद्योगानाम् श्रमविभागस्य, सहकार्यस्य, समन्वितविकासस्य च त्वरिततायै एव अस्मिन् प्रचार-समागमे टोङ्गबेई-प्रदर्शनक्षेत्रस्य औद्योगिक-नक्शे विशेषतया प्रवर्तते स्म इदं मानचित्रं बीजिंग-तिआन्जिन्-हेबेई इत्यस्य "षट् श्रृङ्खलाः पञ्च समूहाः च" इत्यस्य विन्यासमूले एकीकृतः अस्ति, यत्र प्रदर्शनक्षेत्रस्य औद्योगिकमूलं संसाधनसम्पत् च गृह्णाति, तथा च उन्नतनिर्माणं, डिजिटल अर्थव्यवस्थां, जैवचिकित्सा तथा सामान्यस्वास्थ्यं, सांस्कृतिकं च स्पष्टीकरोति पर्यटनम्, व्यापारसेवाः, आधुनिकवित्तं, नगरीयं सप्त प्रमुखाः कृषिउद्योगसमूहाः १९ औद्योगिक उपविभागाः च सन्ति । "नक्शा प्रदर्शनक्षेत्रस्य कृते मुख्यदिशारूपेण कार्यं करिष्यति यत् सः संयुक्तरूपेण नूतन उत्पादकतायां संवर्धनं करिष्यति।" प्रदर्शनक्षेत्रं कृत्वा विभिन्नस्थानीयानाम् प्रमुखविकासक्षेत्राणां चयनं परिष्कृत्य सहायतां कुर्वन्ति तथा च प्रमुखलिङ्कानां चयनं कुर्वन्ति।
संयुक्तरूपेण "बीजिंग-तियानजिन्-हेबेई फेफड़ाकर्क्कटविशेषचिकित्सा गठबन्धनस्य" निर्माणं कुर्वन्तु।
२०१९ तः एतत् प्रचारसम्मेलनं षड् वर्षाणि यावत् क्रमशः आयोजितम् अस्ति, यत्र २९० तः अधिकाः परियोजनाः हस्ताक्षरिताः सन्ति तथा च १८० अरब युआन् अधिकं अभिप्रेतनिवेशः अस्ति औद्योगिकपरियोजनानां अतिरिक्तं अनेके लोकसेवापरियोजनाभिः स्थानीयजनानाम् लाभः अभवत् ।
अस्मिन् वर्षे हस्ताक्षरितानां कार्यान्वितानां च सप्तलोकसेवापरियोजनानां मध्ये बीजिंग-वक्षःस्थल-अस्पतालः, सान्हे-पारम्परिक-चीनी-चिकित्सा-अस्पतालः च "बीजिंग-तियान्जिन्-हेबेई-फेफस-कर्क्कट-विशेष-चिकित्सा-गठबन्धनस्य" विषये सहकार्य-सम्झौते हस्ताक्षरं कृतवन्तः, यत् उच्च- quality medical resources in beijing municipal hospitals , तृणमूलस्तरस्य प्रथमनिदानेन सह पदानुक्रमितनिदानस्य उपचारप्रतिरूपस्य निर्माणं प्रवर्धयन्ति, द्विपक्षीयसन्दर्भं, तीव्रं दीर्घकालीनचिकित्सां च, उपरि अधः च मध्ये सम्बद्धतां च कुर्वन्ति, तथा च फेफसस्य कर्करोगस्य स्तरं सुधारयन्ति बीजिंग-तिआन्जिन्-हेबेई क्षेत्रे निदानं चिकित्सा च ।
सम्झौतेः अनुसारं पक्षद्वयं फेफस-कर्क्कटस्य एकीकृतं पूर्ण-प्रक्रिया-प्रबन्धन-प्रणालीं निर्मास्यति यत् एकस्मिन् समये बीजिंग-तियान्जिन्-हेबे-क्षेत्रे रोगिभ्यः बहुस्तरीयं, उच्चगुणवत्तायुक्तं, सुविधाजनकं च निदानं चिकित्सासेवा च प्रदास्यति , द्वे पक्षे "फुफ्फुसस्य कर्करोगस्य प्रारम्भिकपरीक्षणं, शीघ्रं निदानं, शीघ्रं उपचारं च" तन्त्रं कार्यान्वितं करिष्यन्ति येन रोगीभारं न्यूनीकर्तुं 5 वार्षिकजीवनदरं सुदृढं कर्तुं बीजिंग-तियानजिन्-हेबेईक्षेत्रे प्रासंगिकं अनुशासननिर्माणं व्यावसायिकप्रतिभाप्रशिक्षणं च सुदृढं कर्तुं क्षेत्रीयनिदानं चिकित्सास्तरं च सुधारयितुम्, क्षेत्रीयनिवासिनः फुफ्फुसस्य कर्करोगनिवारणस्य चिकित्साज्ञानस्य च अवगमने सुधारं कर्तुं विज्ञानलोकप्रियीकरणमञ्चं स्थापयितुं;
टोङ्गबेई प्रदर्शनक्षेत्रस्य कार्यकारिणीसमितेः प्रभारी सम्बन्धितव्यक्तिः अवदत् यत् अग्रिमपदं प्रदर्शनक्षेत्रस्य औद्योगिकविकासस्थापनं, प्रदर्शनक्षेत्रस्य औद्योगिकविकासयोजनां संयुक्तरूपेण निर्मातुं, सामान्यीकृतं संयुक्तनिवेशतन्त्रं परियोजनां च स्थापयति इति निरन्तरं भविष्यति परामर्शतन्त्रं, तथा औद्योगिक-अनुप्रयोग-परिदृश्यस्य आपूर्ति-माङ्ग-सूचीं संयुक्तरूपेण विमोचयति, निवेश-प्रवर्धनार्थं लक्ष्य-उद्यमानां सूचीं निर्माति, उच्च-गुणवत्ता-युक्तानि औद्योगिक-परियोजनानि च संयुक्तरूपेण कर्तुं नूतनानां प्रतिमानानाम् अन्वेषणं कुर्वन्ति
स्रोतः - बीजिंग दैनिक ग्राहक
संवाददाता : काओ झेङ्ग
प्रतिवेदन/प्रतिक्रिया