2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२७ सितम्बर् दिनाङ्के चीन-संजाल-सामाजिक-सङ्गठनानां (अतः परं "चीन-जाल-सङ्घः" इति उच्यते) तथा च चीन-अन्तर्राष्ट्रीय-वाणिज्य-सङ्घस्य आयोजकत्वेन चतुर्थं चीन-नव-ई-वाणिज्यसम्मेलनं जिलिन्-नगरस्य चाङ्गचुन्-नगरे आयोजितम् सभायां चीनटेनिससङ्घः "उच्चगुणवत्तायुक्तानां लंगरसंवर्धनपरियोजना" इत्यस्मिन् उच्चगुणवत्तायुक्तानां लाइवप्रसारणकक्षानां (लंगरानाम्) प्रथमसमूहस्य सूचीं प्रकाशितवान् प्रथमे समूहे कुलम् २०८ घोषितम्, यत्र १०९ गैर-विपणन-सजीव-प्रसारण-कक्षाः, ९९ विपणन-सजीव-प्रसारण-कक्ष्याः च सन्ति उच्चगुणवत्तायुक्तानि लाइव प्रसारणकक्ष्याणि जियान (एंकर) douyin ई-वाणिज्यतः आगच्छति।
ज्ञातव्यं यत् अस्मिन् समये चयनिताः ६५ गैर-विपणन-डौयिन्-लंगराः नृत्यं, स्वर-सङ्गीतं, वाद्य-सङ्गीतं, पाठं च इत्यादीनां विविधानां प्रदर्शनकलारूपानाम् आच्छादनं कुर्वन्ति एते एंकराः douyin लाइव प्रसारणकक्षेषु सक्रियः सन्ति, स्वप्रतिभानां प्रदर्शनं कुर्वन्ति, ऑनलाइन लाइव प्रसारणस्य संचारलाभानां पूर्णं उपयोगं कुर्वन्ति, उच्चगुणवत्तायुक्तसामग्रीणां बृहत् परिमाणं च उत्पादयन्ति
चीन अन्तर्जालसंजालेन जनवरी २०२४ तमे वर्षे "गुणवत्ता-लंगर-संवर्धन-परियोजना" आरब्धा, यस्य उद्देश्यं लाइव-प्रसारण-उद्योगस्य उच्च-गुणवत्ता-विकासं प्रवर्तयितुं तथा च उत्कृष्ट-उद्योग-प्रदर्शनैः, सशक्त-जनकल्याण-प्रवर्धनेन, तथा च उच्च-गुणवत्ता-लंगर-समूहस्य आविष्कारः, संवर्धनं च उच्च सामाजिक दृश्यता। अस्य परियोजनायाः प्रथमं पायलट् मञ्चं douyin live इति अस्ति । परियोजनायाः योजना अस्ति यत् २०२४ तः २०२६ पर्यन्तं ६,००० उच्चगुणवत्तायुक्तानां लाइव् प्रसारणकक्ष्याणां संवर्धनार्थं, पहिचानाय च वर्षत्रयस्य उपयोगः करणीयः, तथा च ३०,००० तः अधिकानां उच्चगुणवत्तायुक्तानां लाइव् प्रसारणकक्ष्याणां संवर्धनार्थं मञ्चकम्पनीनां चालनं कर्तुं च योजना अस्ति परियोजनाव्यवस्थानुसारम् अस्मिन् वर्षे १,००० उच्चगुणवत्तायुक्तानि लाइव प्रसारणकक्षाणि (सजीवप्रसारणानि) संवर्धिताः प्रमाणीकृतानि च भविष्यन्ति।
विगतकेषु वर्षेषु लाइव प्रसारणमञ्चाः उच्चगुणवत्तायुक्तानां एंकरानाम् संवर्धनं प्रेरणाञ्च कुर्वन्ति । उदाहरणरूपेण douyin इत्येतत् गृह्यताम् । २०२४ तमे वर्षे douyin live इत्येतत् उच्चगुणवत्तायुक्तां सामग्रीसमर्थनयोजनां अपि प्रारभ्यते, यत्र घोषणा भविष्यति यत् एतत् अरबौ यातायातस्य नकदं च प्रदास्यति, दशसहस्राणां व्यावसायिकानां सह हस्तं मिलित्वा, सहस्राणि सामग्रीसमूहान् चालयिष्यति, शतशः उच्चगुणवत्तायुक्तानि क्रियाकलापाः निर्मास्यति, तथा दश उच्चगुणवत्तायुक्तानां वर्गानां समर्थनं कुर्वन्ति। अस्मिन् क्रमे बहुसंख्याकाः उच्चगुणवत्तायुक्ताः लंगराः उद्भूताः ।
उदाहरणरूपेण douyin एंकर @夏小夏 यः अस्मिन् समये "गुणवत्ता एंकर संवर्धन परियोजना" चयनितः आसीत् सः एकः युवा एंकरः अस्ति यः लाइव प्रसारणस्य साहाय्येन, पदे पदे बृहत्तरस्य मञ्चस्य दिशि, क्रमेण च वर्धितः अस्ति स्वप्नं साक्षात्कृतवान्। लाइव प्रसारणे उत्तमं कार्यं कर्तुं सः गीतचयनस्य मञ्चसाधनस्य च निरन्तरं अनुकूलनं कृत्वा घरेलुप्रथमपङ्क्तिसङ्गीतकार्यक्रमानाम् मानकं प्राप्तं मञ्चं निर्मितवान् २०२३ तमे वर्षे ज़िया जिओक्सिया बीजिंग उपग्रहटीवी द्वारा आयोजिते "नमस्ते युवा, मे चतुर्थगीतसङ्गीतसमारोहे" भागं ग्रहीतुं आमन्त्रितः मञ्चे तस्य अद्वितीयं ओपेरागायनं शैल्या च "स्लो वॉयस्" इति अद्भुतं प्रदर्शनं कृतम् २०२४ तमे वर्षे सः सीसीटीवी इत्यस्य साहित्यिकप्रदर्शनस्य "लेट्स् गो, नेशनल् ट्रेण्ड्" इत्यस्य मञ्चे उपस्थितः अभवत्, राष्ट्रियगायकेन वु बिक्सिया इत्यनेन सह एकस्मिन् एव मञ्चे प्रदर्शनं च कृतवान् । स्वस्य प्रयत्नेन तथा च douyin लाइव प्रसारणमञ्चस्य साहाय्येन xia xiaoxia लाइव प्रसारणकक्षात् बृहत् मञ्चं प्रति परिवर्तनं साक्षात्कृतवती
वस्तुतः ऑनलाइन-एङ्करस्य औपचारिकीकरणं व्यावसायिकीकरणं च उद्योगस्य प्रवृत्तिः भवति । "चीन ऑनलाइन ऑडियोविजुअल डेवलपमेंट रिसर्च रिपोर्ट (2024)" इत्यस्य अनुसारं, दिसम्बर 2023 पर्यन्तं, लघु-वीडियो-खातानां कुलसंख्या 1.55 अरबं यावत् अभवत्, तथा च व्यावसायिक-ऑनलाइन-एङ्कर-सङ्ख्या 15.08 मिलियनं यावत् अभवत्, एतादृशस्य आधारेण large volume, in july this year 31 तमे दिनाङ्के मानवसंसाधनसामाजिकसुरक्षामन्त्रालयेन मार्केटविनियमनराज्यप्रशासनेन राष्ट्रियसांख्यिकीयब्यूरोना च सह मिलित्वा आधिकारिकतया "जाललंगरम्" नूतनराष्ट्रीयव्यापाररूपेण योजितम्।
"एतत् उद्योगे नियामकानाम्, मञ्चानां, अपस्ट्रीम-डाउनस्ट्रीम-अभ्यासकानां प्रयत्नस्य, तथा च अन्तिमेषु वर्षेषु उद्योगस्य मानकीकृतविकासस्य परिणामः अस्ति। वर्तमानकाले लाइव-सामग्रीपारिस्थितिकी-विज्ञानं तस्मिन् चरणे प्रविष्टा अस्ति यत्र उच्चगुणवत्तायुक्ता सामग्री राजा अस्ति . भविष्ये सम्बद्धाः व्यवसायाः तेषां विकासं अधिकं मानकीकृत्य स्थापयिष्यन्ति।" समाजशास्त्रसंस्थायाः सहायकशोधकः चीनीयसामाजिकविज्ञानस्य गाओ वेन्जुन् अवदत्।