jd.com इत्यस्य गृहे द्रुतपरीक्षणं बीजिंगनगरे “अस्पतालशैल्या” श्वसनरोगजनकपरीक्षणसेवाम् आरभते यत् उपयोक्तृभ्यः गृहात् बहिः न गत्वा रोगस्य कारणं चिन्तयितुं साहाय्यं करोति
2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
शरदः कृष्णः भवति, तापमानं न्यूनं भवति, विभिन्नाः श्वसनरोगाः क्रमेण उच्चप्रकोपस्य अवधिं प्रविशन्ति, यथा इन्फ्लूएन्जा ए तथा बी वायरसेन उत्पद्यमानः ऋतुकाले इन्फ्लूएन्जा, माइकोप्लाज्मा निमोनिया संक्रमणेन उत्पद्यमानः माइकोप्लाज्मा निमोनिया, नवीनेन वायरल् संक्रमणं च coronavirus... एतेषां रोगानाम् अधिकांशं लक्षणं कासः , ज्वरः इत्यादयः सन्ति । यदि भवन्तः अन्धरूपेण औषधं स्पष्टकारणं विना उपयुञ्जते तर्हि तस्य शरीरस्य गम्भीरं हानिः भवितुम् अर्हति ।
अस्य कृते jd.com इत्यस्य गृहस्य त्वरितपरीक्षायाः मूल "श्वसनरोगजनकनिरीक्षणम्" सेवायाः आधारेण "श्वसनवायरसः तथा बैक्टीरियल न्यूक्लिक अम्ल + नियमितरक्तपरीक्षा" सेवा आरब्धा यत् उपयोक्तृभ्यः गृहात् बहिः न गत्वा परीक्षणं सम्पन्नं कर्तुं तथा च कारणस्य पहिचाने सहायकं भवति रोगं कृत्वा यथाशीघ्रं समुचितौषधस्य प्रयोगं कुर्वन्तु।
एषा नवप्रवर्तिता सेवा न केवलं नूतनकोरोनावायरस, इन्फ्लूएन्जा ए तथा बी वायरस, मानव एडेनोवायरस, माइकोप्लाज्मा निमोनिया, सिन्सिटियल वायरस इत्यादीनां १२ सामान्यश्वसनरोगजनकानाम् न्यूक्लियक् अम्लपरीक्षणसेवाः कवरं करोति, अपितु परीक्षणसामग्रीरूपेण रक्तस्य नमूनानि आवश्यकानि रक्तस्य नमूनानि अपि योजयति .
जेडी हेल्थस्य पूर्णकालिकवैद्याः अवदन् यत् श्वसनरोगाणां निदानस्य चिकित्सायाश्च समये रोगजनकानाम् अभिज्ञानस्य अतिरिक्तं रक्तस्य दिनचर्यायाः आधारेण संक्रमणस्य तीव्रता च प्रारम्भिकरूपेण निर्धारितुं शक्यते तथा च एकस्मिन् समये सी-प्रतिक्रियाशीलप्रोटीनपरीक्षायाः परिणामाः , प्रतिजीवकदवानां आवश्यकता अस्ति वा इति निर्धारणाय अपि उपयोगी भवति तथा च वायरलसंक्रमणस्य जीवाणुसंक्रमणस्य च भेदस्य अपि महत्त्वम् अस्ति । अस्याः सेवायाः प्रदत्तस्य व्यापकस्य सटीकस्य च परीक्षापरिणामस्य आधारेण चिकित्सकाः उपयोक्तृभ्यः अधिकलक्षितचिकित्सासुझावः प्रदातुं शक्नुवन्ति।
अस्मिन् सेवायां सर्वे परीक्षणवस्तूनि अफलाइन-अस्पताल-ज्वर-चिकित्सालयानां चिकित्सा-मानकानां अनुसरणं कुर्वन्ति इति अवगम्यते, तथा च सकारात्मक-अनुपालनस्य दरः ९९.९९% यावत् अधिकः अस्ति अस्मिन् सेवायां केषाञ्चन वस्तूनाम् कृते येषां कृते रक्तस्य नमूनानां संग्रहणस्य आवश्यकता भवति, जेडी हेल्थस्य गृहनर्ससेवादलस्य अभ्यासकारिणः नर्साः नमूनाकरणस्य उत्तरदायी भविष्यन्ति ते शीघ्रतमे एकघण्टे द्वारे आगमिष्यन्ति, ततः परं त्रयः घण्टाः अन्तः परीक्षणप्रतिवेदनं निर्गमिष्यन्ति माध्यम्।
सम्प्रति बीजिंग-नगरस्य पञ्चम-रङ्ग-मार्गस्य अन्तः सर्वाणि क्षेत्राणि, पञ्चम-रङ्ग-मार्गात् बहिः केचन क्षेत्राणि च एषा सेवा कवरं करोति । सेवानुभवं अधिकं वर्धयितुं जेडी होम क्विक टेस्ट् इत्यनेन सुरक्षात्मकसेवाद्वयं अपि प्रारब्धम् - यदि कश्चन सवारः वा नर्सः निर्धारितभ्रमणसमयात् २० मिनिट् परं आगच्छति तर्हि भवान् क्षतिपूर्तिं प्राप्तुं आवेदनं कर्तुं शक्नोति, यत्र अधिकतमं क्षतिपूर्तिः १,००० जिंगडौ भवति परीक्षणप्रतिवेदनस्य निर्गतस्य दिवसेभ्यः अनन्तरं यदि लभ्यते यदि परीक्षणपरिणामः स्तर 2 अथवा ततः अधिकस्य सार्वजनिकचिकित्सालये परीक्षणपरिणामेन सह न मेलति तर्हि पूर्णं धनवापसी निर्गतं भविष्यति।
इतः परं प्रासंगिकपरीक्षणस्य आवश्यकतां विद्यमानाः उपयोक्तारः प्रत्यक्षतया jd app इत्यत्र "home quick test" इति अन्वेषणं कर्तुं शक्नुवन्ति यत् ते प्रत्यक्षतया विशेषक्षेत्रपृष्ठं गत्वा आदेशं दातुं नियुक्तिम् अपि कर्तुं शक्नुवन्ति तथा च ते "ask a doctor" इति अन्वेष्टुं शक्नुवन्ति तथा च जेडी हेल्थ इन्टरनेट् हॉस्पिटल इत्यत्र ऑनलाइन परामर्शस्य अनन्तरं चिकित्सकः विशिष्टपरिस्थितौ निरीक्षणस्य आदेशाः ऑनलाइन निर्गताः भविष्यन्ति।