समाचारं

wps दृढतया मूलनिवासी hongmeng इत्यनेन सह हस्तं मिलित्वा नवीनतायाः सह नूतनस्य पूर्णपरिदृश्यस्य कार्यालयस्य अनुभवस्य पुनर्निर्माणं करोति

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२५ सितम्बर् दिनाङ्के शेन्झेन्-नगरे होङ्गमेङ्ग-सहस्र-पाल-युद्धस्य शपथ-समारोहः आयोजितः हाङ्गमेङ्ग-पारिस्थितिकीतन्त्रं पूर्णव्यापारीकरणस्य नूतनयात्रायाः आरम्भं कर्तुं प्रवृत्तः अस्ति । अस्मिन् सम्मेलने किङ्ग्सॉफ्ट-कार्यालयस्य मुख्यकार्यकारी झाङ्ग-किंग्युआन्-महोदयः होङ्गमेङ्ग-पारिस्थितिकीतन्त्रे सम्मिलितस्य स्वस्य मूल-अभिप्रायं तथा च डब्ल्यूपीएस-इत्यस्य होङ्गमेङ्ग-देशीय-संस्करणस्य सफल-अभ्यासं साझां कृतवान्, यत् सः पूर्ण-परिदृश्य-कार्यालय-अनुभवस्य नवीनतां नवीनतां च निरन्तरं कर्तुं होङ्गमेङ्ग-सङ्गठनेन सह दृढतया कार्यं करिष्यति इति .
झाङ्ग किङ्ग्युआन् इत्यस्य मते यदा हुवावे प्रथमवारं स्मार्टफोनस्य निर्माणं आरब्धवान् तदा एव wps इत्यनेन सह निकटतया सहकार्यं कृतम् अस्ति office software, and wps is विशेषतया बृहत्संख्याकाः सर्वकारीयप्रयोक्तारः सन्ति, तथा च सर्वकारीयग्राहकैः अधिकतया उपयुज्यमानः मोबाईलफोनः huawei "सः मन्यते यत् नूतनं ऑपरेटिंग् सिस्टम् निर्मातुं गहनं तकनीकीबलं दीर्घकालीननिवेशं च आवश्यकम्। चीनदेशे सर्वदा पूर्णतया पारिस्थितिककम्पन्योः अभावः अस्ति, हुवावे इत्यनेन एतत् साधयितुं सम्भावना अतीव अधिका अस्ति ।
२०२३ तमस्य वर्षस्य सितम्बरमासे होङ्गमेङ्ग-देशीय-अनुप्रयोगाः पूर्णतया प्रारब्धाः, डब्ल्यूपीएस-संस्था शीघ्रमेव उत्कृष्ट-वास्तुविदां समूहं संयोजयित्वा एकं अभिजात-विकास-दलं निर्मितवान् यत् एतत् सुनिश्चितं करोति यत् सः डब्ल्यूपीएस-होङ्गमेङ्ग-देशीय-अनुप्रयोगानाम् विकासाय समर्थनं कर्तुं शक्नोति विकासप्रक्रियायाः कालखण्डे, दलेन कोड-पार-मञ्च-प्रत्यारोपणस्य कुलम् ४ कोटि-अधिक-पङ्क्तयः सम्पन्नाः, पार-मञ्च-अन्तरक्रियाशील-अन्तरफलक-सङ्गतिः प्राप्ता, तृतीय-पक्ष-पार-मञ्च-अन्तरफलकस्य निर्माणं च प्रवर्धितम् एकवर्षात् अधिकस्य अदम्यप्रयत्नस्य, हाङ्गमेङ्ग-इञ्जिनीयरैः सह निकटसहकार्यस्य च अनन्तरं होङ्गमेङ्ग-डब्ल्यूपीएस-इत्यस्य देशी-संस्करणं मोबाईल-फोनेषु, टैब्लेट्-इत्यादिषु होङ्गमेङ्ग-यन्त्रेषु सुचारुतया चालयितुं समर्थः अभवत्, तथा च डब्ल्यूपीएस-एआइ-कार्यं बहु-टर्मिनल्-मध्ये एकत्रैव प्रारब्धम् अस्ति .
वर्तमान समये, harmonyos next अनुप्रयोगबाजारे 10,000 तः अधिकाः अनुप्रयोगाः युआनसेवाः च स्थापिताः सन्ति, येन 18 प्रमुखाः ऊर्ध्वाधरक्षेत्राणि पूर्णतया आच्छादितानि, ये उपयोक्तृणां उपयोगसमयस्य 99.9% भागं पूरयितुं शक्नुवन्ति harmonyos next अपि 8 अक्टोबर् दिनाङ्के सार्वजनिकबीटा आरभ्यते। देशीयस्य होङ्गमेङ्ग-पारिस्थितिकीतन्त्रस्य द्रुतविकासः डब्ल्यूपीएस-सदृशानां बहवः भागिनानां दृढसमर्थनात् पृथक् कर्तुं न शक्यते । झाङ्ग किङ्ग्युआन् इत्यनेन उक्तं यत्, "हुवावे इत्यस्य संगठनात्मकक्षमताभिः, तकनीकीबलेन, तथा च होङ्गमेङ्ग-प्रणालीं विकसितुं मूल-आशयेन, दृढनिश्चयेन च, होङ्गमेङ्ग-पारिस्थितिकीतन्त्रं निश्चितरूपेण विश्वे सॉफ्टवेयर-हार्डवेयर-इत्येतत् एकीकृत्य एकमात्रं पारिस्थितिकीतन्त्रं भविष्यति, तथा च देशी-हाङ्गमेङ्गः निश्चितरूपेण सफलः भविष्यति
प्रतिवेदन/प्रतिक्रिया