समाचारं

वायुना अन्तरिक्षेण च आक्रमणं कृत्वा रूसः परमाणुशस्त्रैः प्रतिक्रियां दातुं शक्नोति रूसः अमित्रदेशेभ्यः "स्पष्टसंकेतं" प्रेषयति

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्टर ली ज़ियु] रूसी उपग्रहसमाचार एजेन्सी इत्यस्य अनुसारं रूसस्य राष्ट्रपतिस्य प्रेससचिवः क्रेमलिनस्य प्रवक्ता च पेस्कोवः २६ तमे स्थानीयसमये अवदत् यत् रूसेन अद्यतनकाले प्रकटितस्य रूसस्य परमाणुसिद्धान्तस्य अद्यतनं संस्करणं अमित्रदेशेभ्यः चेतावनीरूपेण गणनीयम् . प्रेषितः "स्पष्टः संकेतः" ।
रूसीमाध्यमेभ्यः पेस्कोव् सूचनाः चित्राणि च
पेस्कोवः पत्रकारैः सह उक्तवान् यत् एतत् स्पष्टसंकेतरूपेण द्रष्टव्यम् इति उक्तवान्, प्रासंगिकदस्तावेजेषु संशोधनं कृतम् अस्ति, मुक्तिविषये निर्णयः पश्चात् भविष्यति इति च अवदत्।
प्रतिवेदने पेस्कोवस्य उद्धृत्य उक्तं यत् रूसस्य परमाणुसिद्धान्तस्य अद्यतनसंस्करणेन पाश्चात्यप्रहारस्य परिणामविषये पश्चिमदेशाय चेतावनीसंकेतः प्रेषितः, यत् परमाणुसाधनेषु एव सीमितं न भवति इति अनिवार्यम्।
स्थानीयसमये २५ सितम्बर् दिनाङ्के सायं रूसराष्ट्रपतिः व्लादिमीर् पुटिन् रूसीसङ्घस्य सुरक्षापरिषदः परिधिमध्ये परमाणुनिवारणविषये स्थायीसमागमस्य अध्यक्षतां कृतवान्, यस्मिन् मुख्यतया परमाणुनिरोधस्य राष्ट्रियनीतिआधारस्य अद्यतनीकरणस्य विषये चर्चा अभवत् पुटिन् उक्तवान् यत् रूसदेशः परमाणुशस्त्रस्य विषयं सर्वोच्चतया उत्तरदायित्वेन व्यवहरति, परमाणुशस्त्राणां, तत्सम्बद्धानां घटकानां च प्रसारं निवारयितुं प्रतिबद्धः अस्ति। पुटिन् उक्तवान् यत् रूसस्य परमाणुसिद्धान्तस्य अद्यतनसंस्करणे रूसदेशेन देशानाम् सैन्यसङ्घटनानाञ्च वर्गाः योजिताः येषां विरुद्धं सः परमाणुनिवारकपरिहारं करिष्यति। परमाणुशस्त्रधारिणां राज्यानां सहभागिता वा समर्थनेन वा अपरमाणुशस्त्रधारिभिः रूसविरुद्धं आक्रमणं द्वयोः संयुक्तप्रहारः इति गण्यते रूसदेशेन वायु-अन्तरिक्ष-आक्रमणस्य विषये सटीकसूचनाः प्राप्ताः ततः परं रूसदेशः परमाणुशस्त्रैः प्रतिक्रियां दास्यति । तदतिरिक्तं यदा पारम्परिकशस्त्राणि रूसस्य सार्वभौमत्वस्य कृते गम्भीरं खतराम् उत्पद्यन्ते तदा एतत् अपि रूसस्य परमाणुप्रतिक्रियायाः कारणं भविष्यति ।
प्रतिवेदन/प्रतिक्रिया