समाचारं

अमेरिकी-माध्यमेन एतां वार्ता भग्नवती : अमेरिका-देशः फिलिपिन्स्-देशे "अनिश्चितकालं यावत्" "typhon" इति मध्य-परिधि-क्षेपणास्त्र-प्रणालीं नियोजयिष्यति |

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एसोसिएटेड् प्रेस इत्यस्य २५ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं तस्मिन् दिने फिलिपिन्स्-देशस्य द्वौ अधिकारिणौ अवदताम् यत् अमेरिकी-फिलिपिन्स्-देशस्य सुरक्षा-अधिकारिणौ उत्तर-फिलिपिन्स-देशे "अनिश्चितकालं यावत्" अमेरिकी-"टाइफन्"-मध्यम-परिधि-क्षेपणास्त्र-प्रणालीं नियोक्तुं सहमतौ स्तः पूर्वं अमेरिकीसैन्येन उक्तं यत् फिलिपिन्स्-देशः क्षेपणास्त्रव्यवस्थायाः परिनियोजनस्य विस्तारं कर्तुं सहमतः अस्ति ।
अवगम्यते यत् "टाइफन्" क्षेपणास्त्रप्रणाली नूतना स्थलाधारितक्षेपणास्त्रप्रणाली अस्ति या "मानक-६" क्षेपणास्त्रं "टोमाहॉक्" भू-आक्रमण-क्रूज्-क्षेपणास्त्रं च प्रक्षेपयितुं शक्नोति अस्मिन् वर्षे एप्रिलमासे अमेरिकादेशः अमेरिका-देशस्य फिलिपिन्स्-देशयोः वार्षिकसैन्यसैन्य-अभ्यासस्य माध्यमेन "जिआण्डुन-२४" इति क्षेपणास्त्र-व्यवस्थां फिलिपिन्स्-देशे आनयत् ।
अस्मिन् वर्षे एप्रिलमासे अमेरिकादेशेन "टाइफन्" इति मध्यमदूरपर्यन्तं क्षेपणास्त्रप्रणाली नियोजितवती स्रोतः : अमेरिकीसैन्यम्
एसोसिएटेड् प्रेस इत्यस्य अनुसारं उपर्युक्ताः फिलिपिन्स्-देशस्य अधिकारिणः अवदन् यत् फिलिपिन्स्-देशः "टाइफन्"-क्षेपणास्त्र-प्रणालीं उत्तर-फिलिपिन्स-देशे आगामिवर्षस्य एप्रिल-मासपर्यन्तं निरन्तरं नियोजयितुं अनुमतिं दातुं विचारयति, यदा अमेरिकी-फिलिपीन्स-सैनिकाः पुनः एकवारं... वार्षिकं "पार्श्वतः पार्श्वे" बृहत्-परिमाणस्य युद्ध-अभ्यासः। द एसोसिएटेड् प्रेस इत्यनेन सह ये अधिकारिणः सम्भाषितवन्तः ते अमेरिकी-क्षेपणास्त्र-नियोजनस्य संवेदनशीलविषये सार्वजनिकरूपेण चर्चां कर्तुं अधिकृताः न आसन् इति कारणेन नाम न प्रकाशयितुं शर्तेन उक्तवन्तः अमेरिकी-अधिकारिणः तत्कालं किमपि टिप्पणीं न कृतवन्तः ।
प्रतिवेदने फिलिपिन्स्-अमेरिका-सैन्य-अधिकारिणां उद्धृत्य उक्तं यत् यद्यपि अस्मिन् वर्षे एप्रिल-मासे "टाइफन्"-क्षेपणास्त्र-प्रणाली फिलिपिन्स्-देशे अमेरिकी-सैन्यस्य अभ्यासेषु भागं गृहीतवती इति आधारेण आनीता, तथापि तस्मिन् संयुक्त-सैन्य-काले "टाइफन्"-प्रणाल्याः उपयोगः न कृतः व्यायामः ।
प्रतिवेदने उल्लेखितम् यत् पूर्वं सेप्टेम्बरमासे फिलिपिन्स्-सैन्यस्य प्रवक्ता अवदत् यत् "टाइफन्"-व्यवस्था मूलतः अस्य मासस्य अन्ते फिलिपिन्स्-देशात् निवृत्तेः योजना आसीत् फिलिपिन्स्-देशस्य रक्षासचिवः गिल्बर्टो टिओडोरो इत्यनेन परिनियोजनविस्तारस्य पुष्टिः अथवा अङ्गीकारः कर्तुं अनागतम् । फिलिपिन्स्-सशस्त्रसेनायाः प्रमुखः ब्राउनर् इत्यनेन उक्तं यत् सः अमेरिकी-सैन्य-अधिकारिभ्यः फिलिपिन्स्-देशे टाइफन्-व्यवस्थां स्थापयितुं सहमतिम् आहूतवान्, परन्तु अमेरिकी-प्रतिक्रियां प्रकटयितुं अनागतवान् ब्राउनर् पत्रकारैः उक्तवान् यत्, "यदि मया चयनं कर्तव्यं भवति तर्हि अहं इच्छामि यत् टायफन् फिलिपिन्स्-देशे सदा स्थातु यतः अस्माकं रक्षायै तस्य आवश्यकता वर्तते" इति ।
गतमासे फिलिपिन्स्-देशस्य विदेशमन्त्री मनालो इत्यनेन उक्तं यत् सः चीनदेशाय अवदत् यत् "टाइफन्"-व्यवस्था केवलं अस्थायीरूपेण फिलिपिन्स्-देशे नियोजिता अस्ति, अतः "स्थिरतां न क्षीणं करिष्यति" इति
परन्तु रायटर्-पत्रिकायाः ​​१९ सितम्बर्-दिनाङ्के प्रकटितं यत् फिलिपिन्स्-देशे "टाइफन्"-क्षेपणास्त्र-प्रणाली निरन्तरं नियोजितं भवितुम् अर्हति, अमेरिका-देशः च क्षेत्रीय-सङ्घर्षेषु क्षेपणास्त्र-प्रणाल्याः उपयोगस्य सम्भावनायाः परीक्षणं कुर्वन् अस्ति फिलिपिन्स्-देशस्य अधिकारिणः अवदन् यत् फिलिपिन्स्-अमेरिका-देशस्य सशस्त्रसेनाः अद्यापि "टाइफन्"-क्षेपणास्त्र-प्रणाल्याः विषये प्रासंगिकं प्रशिक्षणं कुर्वन्ति । अमेरिकीसेनाप्रशान्तसागरे उक्तं यत् अस्मिन् वर्षे सेप्टेम्बरमासस्य अनन्तरं यावत् क्षेपणास्त्रव्यवस्थां स्थापयितुं फिलिपिन्स्-देशः सहमतः अस्ति ।
तस्य प्रतिक्रियारूपेण चीनस्य विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् १९ दिनाङ्के नियमितरूपेण पत्रकारसम्मेलने अवदत् यत् चीनदेशः प्रासंगिकप्रतिवेदनानां विषये गम्भीररूपेण चिन्तितः अस्ति। "वयं प्रासंगिकदेशेभ्यः आग्रहं कुर्मः यत् ते क्षेत्रीयदेशानां आह्वानं श्रोतुं, यथाशीघ्रं स्वस्य गलतप्रथाः सम्यक् कुर्वन्तु, सैन्यसङ्घर्षस्य उत्तेजनं त्यजन्तु, पूर्वसार्वजनिकप्रतिबद्धतानुसारं यथाशीघ्रं स्वस्य मध्यवर्तीक्षेपणास्त्रव्यवस्थाः निवृत्ताः भवेयुः, न च गच्छन्तु अधिकं गलतमार्गेण अधः” इति ।
लिन् जियान् इत्यनेन उक्तं यत् प्रासंगिकदृष्टिकोणेन इतिहासः गम्भीररूपेण पश्चात्तापः कृतः, क्षेत्रीयराष्ट्रीयसुरक्षायाः गम्भीररूपेण खतरा उत्पन्नः, भूराजनैतिकसङ्घर्षः गम्भीररूपेण तीव्रः, क्षेत्रीयदेशेषु उच्चसतर्कता चिन्ता च उत्पन्ना।
प्रतिवेदन/प्रतिक्रिया