2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"पश्चात् स्नातकोत्तरप्रवेशपरीक्षां दत्तस्य अनन्तरं मम मुखस्य उपरि शिला अभवत्। अहं तत् क्वाथयितुं बहिः आनेतुं च चिकित्सालयं गतः स्नातकोत्तरप्रवेशपरीक्षां ग्रहीतुं ४० दिवसान् यावत् स्नानं कृतवान् । एषा घटना नेटिजन्स् मध्ये उष्णविमर्शं प्रेरितवती यत् "मया वृक्कपाषाणानां कर्णपाषाणानां च विषये श्रुतम्, अधुना केचन नेटिजनाः अपि चिन्तयन्ति स्म यत् "किं मुखस्य उपरि पाषाणाः विकसितुं शक्नुवन्ति?"
क्षियाओलुः विविधप्रदर्शने अवदत् यत् तस्य "मुखे शिलाः सन्ति" इति । विडियो स्क्रीनशॉट
२७ सितम्बर् दिनाङ्के अपस्ट्रीम न्यूज इत्यस्य एकः संवाददाता चोङ्गकिंग आपत्कालीन चिकित्साकेन्द्रस्य (चोंगकिंग विश्वविद्यालयस्य सम्बद्धस्य केन्द्रीयचिकित्सालये) त्वचाविज्ञानविभागस्य निदेशकस्य जिया यू इत्यस्य साक्षात्कारं कृतवान् सः अवदत् यत् "मुखे पाषाणाः न वर्धन्ते। एषा स्थितिः (किम् xiaolu mentioned) should it’s not stones, it’s milia, एकः अतीव सामान्यः त्वचारोगः यस्य वयं प्रायः प्रतिदिनं सम्मुखीभवन्ति।”
जिया यू इत्यनेन परिचयः कृतः यत् मिलिया इति केशकूपेषु, वसामयग्रन्थिषु इत्यादिषु उपचर्मेषु अथवा एडनेक्सल-नलिकेषु उपकला-केराटिन्-इत्यस्य अवधारणेन निर्मिताः लघुपुटीः सन्ति , परिणामतः पुटीः भवन्ति ।
स्नातकोत्तरप्रवेशपरीक्षां दातुं ४० दिवसान् यावत् स्नानं न कृतवान् इति क्षियाओलुः प्रकटितवान् । विडियो स्क्रीनशॉट
यदि अहं ७ दिवसान् यावत् मुखं न प्रक्षालयामि तर्हि मिलिया विकसितं भविष्यति वा? जिया यू प्रतिवदति स्म - "यद्यपि मिलियरी-पैपुल्स्-इत्यस्य मुखस्य न प्रक्षालनस्य च मध्ये एकः निश्चितः सम्बन्धः अस्ति तथापि तस्य सम्बन्धः अनिवार्यतया नास्ति । केचन जनाः सामान्यतया मुखं प्रक्षाल्य अपि तत् प्राप्नुयुः, मुख्यतया व्यक्तिगतभेदस्य कारणतः । केषाञ्चन जनानां वसामयग्रन्थि-उद्घाटनानि सन्ति easily blocked and the keratin plugs are not easy to fall off , न केवलं प्रौढाः, अपितु बालकाः अपि मिलिया विकसिताः भविष्यन्ति।”
जिया युः स्वस्य प्राप्तस्य प्रकरणस्य उदाहरणं दत्तवान् यत् "गतवर्षे मया तीव्रमिलियायुक्ता रोगी प्राप्ता। तस्याः मुखं दशकशः मिलियाभिः आच्छादितम् आसीत्। बहिःरोगीचिकित्सालये कीटाणुनाशकानन्तरं वयं सुईया सह मिलियाम् उद्धृत्य चिन्वामः। भङ्गं कुर्वन्तु त्वक् एकैकं च चकङ्कणं श्वेतकणाः सन्ति, कदाचित् अतीव दूरं उच्छिष्टाः भविष्यन्ति।
यदा क्षियाओलुः "मुखे पाषाणाः" इति स्वस्य अनुभवं विविधप्रदर्शने साझां कृतवान् तदा केचन नेटिजनाः प्रकाशितवन्तः यत् तेषां "मुखे पाषाणाः" अपि सन्ति, ते च क्षीरवत् श्वेतशिलासदृशं वस्तु बहिः निष्कासितवन्तः जिया यू व्याख्यातवान् यत् - "एतादृशं वस्तु यत् पाषाणवत् दृश्यते तत् कल्सिनोसिस् क्यूटिस् इति रोगः भवितुम् अर्हति । एतत् छिन्नसमये एकैकं पाषाणवत् दृश्यते, परन्तु एषः रोगः तुल्यकालिकरूपेण दुर्लभः अस्ति, तस्य सम्बन्धः भवतः मुखस्य न प्रक्षालनेन सह अस्ति न महत्त्वं, लेजर-दाहेन चिकित्सा कर्तुं न शक्यते, परन्तु शल्यक्रिया आवश्यकी भवति” इति ।
यद्यपि मिलियरी-पैपुल्स्-इत्यस्य मुखं प्रक्षालितव्यं वा इति च मध्ये आवश्यकः सम्बन्धः नास्ति तथापि जिया युः अद्यापि स्मारयति स्म यत् "चिरकालं यावत् मुखं न प्रक्षाल्य त्वक्-स्केल-करणं भविष्यति । मया पूर्वं त्वक्-स्केलिंग्-युक्ता रोगी मिलितः । तस्याः स्वयं चिन्ता आसीत् .शल्यक्रियायाः अनन्तरं अहं सर्वदा मुखं न प्रक्षालितवान्, पश्चात् मम मुखं चोङ्गकिंग्-भाषायां 'पुराण-जिआजिया' (अर्थात्: शरीरे मलम्) इति कथ्यमानेन आच्छादितम् अभवत्, तत् स्वच्छं कर्तुं कठिनम् आसीत् अतः तस्य निवारणाय अस्माकं त्वचाविज्ञानविभागं गन्तव्यम् आसीत्” इति ।
स्रोतः - अपस्ट्रीम न्यूज संवाददाता झाओ यिंगजी