समाचारं

आगामिदिनत्रयेषु बीजिंगनगरे बहुवृष्टिः भविष्यति, रविवासरे मध्यमवृष्टिः भविष्यति

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टर वाङ्ग जिंग्क्सी) अद्य (सितम्बर् २७) बीजिंगनगरे हल्केन वर्षा अस्ति, तस्य प्रभावः नगरक्षेत्रे अल्पः भविष्यति, परन्तु पर्वतीयक्षेत्रेषु अधिकं स्पष्टः भविष्यति। रात्रौ गमनानन्तरं वर्षा क्रमेण नगरं प्रभावितं करोति, लघुवृष्टिः वा विच्छिन्न लघुवृष्टिः वा भविष्यति ।
मेघाणाम् अधः अद्य तापमानं न्यूनीकृतम् अस्ति, अपराह्णे अधिकतमं तापमानं केवलं २२ डिग्री सेल्सियसस्य परितः एव भविष्यति इति अपेक्षा अस्ति । तदतिरिक्तं रात्रौ दृश्यता न्यूनीकृता अस्ति अतः वाहनचालनकाले यातायातसुरक्षायाः विषये ध्यानं दत्तव्यम् ।
बीजिंग-मौसम-वेधशालायाः भविष्यवाणी अस्ति यत् श्वः अपि दिवा मेघाः भविष्यन्ति, आकाशे अधिकाः मेघाः भविष्यन्ति, अधिकतमं तापमानं च २५°c परिधितः भविष्यति, अधिकांशकालं बहिः क्रियाकलापानाम् कृते उपयुक्तम् अस्ति, परन्तु एकः... रात्रौ स्पष्टवृष्टिः भवति।
२९ दिनाङ्कात् ३० दिनाङ्कपर्यन्तं बीजिंगनगरे महती वर्षा भविष्यति इति अपेक्षा अस्ति । विशेषतः रविवासरे (२९ तमे) दिने मध्यमवृष्ट्या सह मेघयुक्तः भविष्यति, रात्रौ च लघुतः मध्यमवृष्ट्या सह मेघयुक्तः भविष्यति (सोमवासरे) लघुवृष्ट्या सह मेघयुक्तः भविष्यति ततः दिवा मेघयुक्तः भविष्यति ३० दिनाङ्के (सोमवासरे) रात्रौ मेघयुक्तं सूर्य्यमयं च भविष्यति।
२८ सितम्बर् तः ६ अक्टोबर् पर्यन्तं बीजिंगनगरे तापमानस्य प्रवृत्तिः । बीजिंग मौसमविज्ञानवेधशालायाः सौजन्येन चित्रम्
ज्ञातव्यं यत् रविवासरे मोटरवाहनानां विषये कोऽपि प्रतिबन्धः नास्ति, तथा च संयोगेन राष्ट्रियदिवसस्य अवकाशस्य पूर्वसंध्या अस्ति वर्षा यातायातस्य उपरि प्रतिकूलप्रभावं जनयिष्यति कृपया मौसमस्य पूर्वानुमानस्य विषये अपि ध्यानं ददातु समये एव यात्राव्यवस्थां कृत्वा बहिः गच्छन् वर्षासामग्री वहन्तु।
वर्षाणाम् अनन्तरं उत्तरवायुः क्रमेण वर्धते ३० दिनाङ्के दिवा ३ वा ४ वा उत्तरवायुः भविष्यति, तदनुसारं तापमानमपि न्यूनीभवति .कृपया वायुरक्षणे ध्यानं दत्त्वा बहिः गच्छन् उष्णतां स्थापयितुं वस्त्राणि योजयन्तु।
सम्पादक बाई शुआंग
प्रूफरीडर झाओ लिन
प्रतिवेदन/प्रतिक्रिया