समाचारं

अखण्डता सांस्कृतिकशैक्षिकक्रियाकलापाः कलानां सौन्दर्येन सह समुदाये प्रविशन्ति

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंगसमाचारः, सितम्बर् २५ दिनाङ्कः : बीजिंगस्य चाओयाङ्गमण्डलस्य जिनसोङ्गस्ट्रीटस्य शौचेङ्गसमुदायेन २४ दिनाङ्के "स्वच्छतां प्रवर्धयितुं स्वच्छराजधानीनगरस्य निर्माणं च" इति भ्रष्टाचारविरोधी सांस्कृतिकशैक्षिककार्यक्रमः आयोजितः। अस्मिन् कार्यक्रमे विशेषतया बीजिंगगोङ्गमेई समूहकम्पनी लिमिटेडस्य वाङ्गफुजिंग गोङ्गमेई भवनं तथा च बीजिंग चेङ्गुआङ्गे संस्कृतिः कलाविकासकम्पनी लिमिटेड् इत्यस्य अन्तर्गतं समाजं चेङ्गुआङ्ग सोसाइटी च अखण्डतायाः संस्कृतिस्य प्रचारार्थं नूतनजीवनशक्तिं प्रविष्टुं भागं ग्रहीतुं आमन्त्रितम्।
गोङ्गमेई-भवनस्य, चेङ्गुआङ्ग-समाजस्य च सहभागिता अस्मिन् आयोजने प्रबलं स्पर्शं योजयति स्म । कलाशिल्पक्षेत्रे उत्कृष्टा उपलब्धिभिः गहनविरासतां च गोङ्गमेई भवनं चेङ्गुआङ्ग सोसायटी च अखण्डतायाः विषये उत्तमसुलेखस्य, चित्रकलास्य, शिल्पस्य च श्रृङ्खलां आनयत् एतानि कार्याणि न केवलं उत्तमकलामानकान् प्रदर्शयन्ति, अपितु अखण्डतायाः संस्कृतिं कलासौन्दर्येन सह सम्यक् एकीकृत्य अखण्डतायाः मूल्यं अद्वितीयरीत्या बोधयन्ति।
आयोजनस्य समये निवासिनः एतानि उत्तमचित्राणि प्रशंसितुं स्थगितवन्तः, अखण्डतासंस्कृतेः गहनं अभिप्रायं च अनुभवन्ति स्म । तस्मिन् एव काले समुदायेन व्यावसायिकव्याख्याकारानाम् अपि आयोजनं कृत्वा प्रत्येकस्य कार्यस्य पृष्ठतः कथाः अर्थाः च विस्तरेण निवासिनः प्रति परिचयः कृतः, येन सर्वेषां कृते अखण्डतायाः विषये सांस्कृतिकशिक्षायाः महत्त्वस्य गहनतया अवगमनं भवितुम् अर्हति
शौचेङ्ग समुदायस्य, वांगफुजिंग गोंगमेई भवनस्य च बीजिंगगोंगमेई समूहकम्पनी लिमिटेडस्य चेङ्गुआङ्ग सोसायटी च मध्ये सहकार्यं एकः अभिनवः प्रयासः अस्ति तथा च अखण्डतायाः संस्कृतिस्य निर्माणस्य सक्रियः अन्वेषणः अस्ति। उभयपक्षेण उक्तं यत् ते एतत् आयोजनं सहकार्यं अधिकं सुदृढं कर्तुं, अखण्डतासांस्कृतिकशिक्षायाः रूपं सामग्रीं च निरन्तरं समृद्धीकर्तुं, स्वच्छनगरस्य निर्माणे स्वच्छं सीधां च सामुदायिकवातावरणं निर्मातुं योगदानं दातुं च अवसररूपेण गृह्णन्ति। (उपरि)
प्रतिवेदन/प्रतिक्रिया