समाचारं

देशे प्रथमः ! bmw brilliance अनुप्रयोगे अग्रणीः भवति: हरितहाइड्रोजन-इन्धन-ट्रकः

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशः विद्युत्वाहनानां कृते विश्वस्य द्रुततरं विकासशीलः देशः अस्ति तथापि अनेके विद्युत्वाहनानि मुख्यतया उत्पादनप्रक्रियायां तापविद्युत् उत्पादनस्य उपरि अवलम्बन्ते, येन अद्यापि पर्यावरणं प्रदूषणं भवति, हरितविद्युत् इति न मन्यते

यदा बीएमडब्ल्यू समूहः चीनदेशे प्रविष्टवान् तदा आरभ्य उपभोक्तृभ्यः उच्चगुणवत्तायुक्तानि उत्पादनानि निरन्तरं आनयितुं अतिरिक्तं, सः निगमसामाजिकदायित्वस्य सक्रियरूपेण अभ्यासं कुर्वन् अस्ति, हरित ऊर्जायाः व्यावहारिकप्रयोगपरिदृश्यानां अन्वेषणं निरन्तरं कुर्वन् अस्ति, स्थायिविकासरणनीतयः कार्यान्वयनस्य प्रचारं च कुर्वन् अस्ति

अधुना एव शेन्याङ्ग-नगरस्य प्रथमं हाइड्रोजन-इन्धन-स्थानकं आधिकारिकतया कार्यानुष्ठानं कृत्वा बीएमडब्ल्यू-ब्रिलियन्स्-संस्थायाः अस्य हाइड्रोजन-इन्धन-स्थानकस्य प्रथमः उपयोक्ता अभवत् एतत् न केवलं हरित ऊर्जायाः क्षेत्रे शेन्याङ्गस्य कृते महत्त्वपूर्णं पदानि चिह्नयति, अपितु अस्य अर्थः अपि अस्ति यत् बीएमडब्ल्यू ब्रिलियन्सः प्रथमः घरेलुः वाहन-ओईएम अभवत् यः रसद-परिवहनार्थं हरित-हाइड्रोजन-इन्धन-ट्रकस्य उपयोगं करोति

२०१८ तमे वर्षे एव बीएमडब्ल्यू-संस्थायाः शेन्याङ्ग-उत्पादन-आधारः २०२२ तमे वर्षे शुद्ध-विद्युत्-ट्रक-प्रयोगं प्रारभते, अस्मिन् वर्षे जून-मासस्य अन्ते हरित-हाइड्रोजन-इन्धन-ट्रकस्य परीक्षण-सञ्चालनं आरभेत सक्रियरूपेण हरित ऊर्जायाः अन्वेषणं कुर्वन्तु।

पूर्वोत्तरचीने हरित-पर्यावरण-अनुकूल-विकासे अग्रणी-कम्पनीरूपेण बीएमडब्ल्यू-ब्रिलियन्स्-कम्पनी हाइड्रोजन-इन्धन-पूरण-स्थानकानां समाप्ति-कार्याणि च प्रवर्तयितुं प्रमुखा भूमिकां निर्वहति बहुवर्षेभ्यः बीएमडब्ल्यू स्थायिविकासाय प्रतिबद्धः अस्ति, तथा च हाइड्रोजन ऊर्जा रसदक्षेत्रे तस्य अन्वेषणं तस्य नवीनतमः कदमः अस्ति हरितहाइड्रोजन-इन्धन-ट्रकानां रसद-व्यवस्थायां परिवहने च अतीव महत्त्वपूर्णाः लाभाः सन्ति तेषां दीर्घकालीन-क्रूजिंग्-परिधिः, द्रुत-ऊर्जा-पुनर्पूरणम्, अस्ति तथा लघुभारः।ते प्रायः परिवेशस्य तापमानेन प्रभावितः न भविष्यति। अतः बीएमडब्ल्यू ब्रिलियन्स् इत्यनेन स्वस्य रसदसाझेदारं हुआटोङ्ग लॉजिस्टिक्स इत्येतत् सफलतया धकेलितं यत् सः हरितहाइड्रोजन-इन्धन-ट्रकान् व्यावसायिक-सञ्चालनेषु समावेशयितुं शक्नोति, येन हाइड्रोजन-इन्धन-पूरण-स्थानकानां समाप्तेः वास्तविक-माङ्गं निर्मितवती तस्मिन् एव काले चीन हुआडियान् हाइड्रोजनस्य उत्पादनार्थं "बृहत्-क्षमतायुक्तं पवनशक्ति-अफ्-ग्रिड्-हाइड्रोजन-उत्पादन-एकीकरणम्" प्रौद्योगिक्याः उपयोगं करोति, यत् बृहत्-परिमाणेन हरित-हाइड्रोजन-उत्पादनं प्राप्तुं शक्नोति तथा च हाइड्रोजनीकरण-स्थानकानां निर्माणार्थं हरित-हाइड्रोजनस्य स्रोतः प्रदातुं शक्नोति अस्य आधारेण शेन्याङ्ग-नगरपालिकायाः ​​दाडोङ्ग-मण्डलस्य च सर्वकारेण चीन-पेट्रोलियम-हरित-ऊर्जा-द्वारा हाइड्रोजनीकरण-स्थानकानाम् संयुक्तनिर्माणं प्रवर्धितम्, "आद्यतः" एकं सफलतां प्राप्तवान्, "उत्तर-हाइड्रोजन-नगरस्य" निर्माणे च सहायतां कृतवान्

बीएमडब्ल्यू ब्रिलियन्स् इत्यस्य अध्यक्षः मुख्यकार्यकारी च डॉ. डाई हेक्सुआन् इत्यनेन उक्तं यत्, "स्थायिविकासः बीएमडब्ल्यू इत्यस्य अविचलः लक्ष्यः अस्ति, तथा च वयं हरितहाइड्रोजनस्य विषये विश्वसिमः। बीएमडब्ल्यू समूहः ४० वर्षाणाम् अधिकं कालात् हाइड्रोजन ऊर्जाशक्तिप्रणालीषु शोधं कृत्वा विकासं कुर्वन् अस्ति, विशेषतः 1990 तमे वर्षे हाइड्रोजन ईंधनकोशप्रौद्योगिक्याः क्षेत्रे अस्माभिः समृद्धः अनुभवः महत्त्वपूर्णाः तकनीकीलाभाः च संचिताः सन्ति तस्मिन् एव काले बीएमडब्ल्यू हरितहाइड्रोजन ऊर्जायाः व्यावहारिकप्रयोगस्य अपि सक्रियरूपेण अन्वेषणं कुर्वन् अस्ति शेनयाङ्गकारखाने हरितहाइड्रोजनइन्धनट्रकस्य उपयोगः नवीनतमः अस्ति practical result.

यदा बीएमडब्ल्यू-समूहः ३० वर्षपूर्वं चीनदेशे प्रविष्टवान् तदा आरभ्य सः सर्वदा “प्रथमं उत्तरदायित्वं” इति विकासदर्शनस्य पालनम् अकरोत् । २०२४ तमे वर्षे प्रकाशितस्य ११ तमे "bmw group china sustainability report 2023" इत्यस्मिन् वर्षेषु हरित-उत्पादनस्य रसदस्य च क्षेत्रे bmw shenyang उत्पादन-आधारस्य अन्वेषणस्य आरम्भः अभवत् अन्तिमेषु वर्षेषु बीएमडब्ल्यू इत्यनेन रेलमार्गस्य समुद्रीयपरिवहनस्य इत्यादीनां मार्गानाम् प्रचारः निरन्तरं कृतः, उत्सर्जननिवृत्तिः, कार्बननिवृत्तिः, ऊर्जादक्षतासुधारः च प्राप्तुं न्यूनकार्बनपरिवहनं बहुविधपरिवहनं च सशक्ततया विकसितम्

प्रौद्योगिक्याः सशक्तिकरणाय कार्यवाही कृत्वा बीएमडब्ल्यू-समूहेन घोषितं यत् सः २०२८ तमे वर्षे प्रथमं सामूहिकरूपेण उत्पादितं हाइड्रोजन-इन्धन-कोशिका-वाहनं (fcev) विपण्यं प्रति प्रक्षेपयिष्यति बीएमडब्ल्यू उच्च-अन्त-यात्रीकार-बाजार-खण्डे भविष्य-उन्मुख-नवीन-शून्य-उत्सर्जन-वाहन-उत्पादाः वैश्विक-उपयोक्तृभ्यः प्रदातुं अग्रणीतां ग्रहीतुं हाइड्रोजन-ईंधन-कोशिका-ड्राइव-प्रौद्योगिक्याः क्षेत्रे स्वस्य संचयस्य तथा व्यवस्थित-अनुसन्धान-विकासस्य उत्पादनक्षमतायाः च उपरि निर्भरं भविष्यति, भवति the world's first उच्चस्तरीयकारनिर्मातृणां हाइड्रोजन-इन्धनकोशिकावाहनानां सामूहिक-उत्पादनस्य प्रारम्भः अपि वाहन-उद्योगस्य कृते महत्त्वपूर्णः मीलपत्थरः भविष्यति |.

बीएमडब्ल्यू समूहस्य हाइड्रोजन ऊर्जा अर्थव्यवस्थायाः हाइड्रोजन-इन्धनकोशिकावाहनानां च विषये शोधं चीनस्य हाइड्रोजन-ऊर्जा-अर्थव्यवस्थायाः अभिनव-प्रौद्योगिकीनां च प्रवर्धनस्य विकास-रणनीत्या सह अत्यन्तं सङ्गतम् अस्ति चीनस्य "हाइड्रोजन ऊर्जा उद्योगस्य विकासाय मध्यमदीर्घकालीनयोजना (२०२१-२०३५)" स्पष्टीकरोति यत् हाइड्रोजन ऊर्जा भविष्यस्य राष्ट्रिय ऊर्जाव्यवस्थायाः महत्त्वपूर्णः भागः अस्ति, तथा च घरेलुहाइड्रोजन ऊर्जा उद्योगस्य विकासः सकारात्मकं प्रवृत्तिं दर्शयति . बीएमडब्ल्यू इत्यस्य हाइड्रोजन-इन्धनकोशिकावाहनानां क्षेत्रे निरन्तरं अनुसन्धानं विकासं च क्रमेण भविष्यस्य हाइड्रोजनयात्रायाः दृष्टिः साकारं करिष्यति यथा डॉ. डाई हेक्सुआन् अवदत् यत् “वयं हरितहाइड्रोजनेन चालितस्य भविष्यस्य उत्सुकतापूर्वकं प्रतीक्षामहे, यत् अनन्तं जीवनं आनयति तथा च ऊर्जां पृथिव्यां प्रति।”