समाचारं

किं भवता सभायां न आमन्त्रितः इति कारणेन रक्षां भग्नवती? मस्कः पुनः ब्रिटिशसर्वकारं शापयति

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठः/किया कियान्, पर्यवेक्षकजालम्] मस्कः ब्राजील्-ऑस्ट्रेलिया-देशयोः सह ताडनयुद्धं आरब्धवान् ततः परं सः पुनः ब्रिटिश-सर्वकारे "बम-प्रहारं" कर्तुं आरब्धवान् ।

“अहं न मन्ये यत् कोऽपि यूके-देशं गन्तुं न अर्हति यतोहि ते दोषीकृतान् बालशोषणकारिणः मुक्तं कुर्वन्ति, सामाजिकमाध्यमेषु पोस्ट् कृत्वा जनान् कारागारे स्थापयन्ति च” इति मस्कः सामाजिकमाध्यमेषु x मञ्चे लिखितवान्

ब्रिटिशसर्वकारस्य आलोचनां कृत्वा मस्कस्य ट्वीट् इत्यस्य स्क्रीनशॉट्

रायटर्स् तथा ब्रिटिश ब्रॉडकास्टिंग् कार्पोरेशन (bbc) इत्येतयोः अनुसारं मस्कः सेप्टेम्बरमासस्य आरम्भे ब्रिटिशसर्वकारेण कृतस्य घोषणायाः उल्लेखं कुर्वन् आसीत् यत् कारागारस्य जामस्य निवारणाय सहस्राणि कैदिनः पूर्वमेव मुक्ताः भविष्यन्ति इति परन्तु बीबीसी इत्यनेन अपि प्रतिकारः कृतः यत् पूर्वं मुक्ताः कैदिनः यौनअपराधेषु समयं यापयन्तः कैदिनः न समाविष्टाः इति ।

मस्कः पूर्वस्मिन् बीबीसी-प्रतिवेदनस्य प्रतिक्रियारूपेण उपर्युक्तानि वचनानि अकरोत् । प्रतिवेदने उक्तं यत् अक्टोबर् १४ दिनाङ्के ब्रिटिशसर्वकारेण आयोजिते आगामिनि अन्तर्राष्ट्रीयनिवेशशिखरसम्मेलने मस्कः भागं ग्रहीतुं न आमन्त्रितः। सूत्रेषु ज्ञातं यत् मस्कः न आमन्त्रितः यतः सः गतमासे यूके-देशे दङ्गानां समये केचन षड्यंत्रसिद्धान्तान् स्थापितवान्।

तस्मिन् समये आप्रवासनविरोधि-मुस्लिम-विरोधी-हिंसक-प्रदर्शनानि यूके-देशस्य अनेकस्थानानि प्रभावितवन्तः, ब्रिटिश-सर्वकारेण अन्तर्जाल-माध्यमेन "द्वेष-भाषणानि" निवारयितुं निर्णयः कृतः, दङ्गान् प्रेरयन्तः "कीबोर्ड-योद्धा" च बहुसंख्याकाः गृहीताः एतस्य कदमस्य आलोचना मस्कस्य नेतृत्वे x मञ्चे बहूनां जनानां कृते अभवत् । मस्कः एक्स मञ्चे बहूनां पोस्ट् प्रकाशितवान् पुनः ट्वीट् च कृतवान्, षड्यंत्रसिद्धान्तान् प्रसारितवान्, स्टारमरस्य व्यक्तिगतरूपेण आक्रमणं कृतवान्, एकवारं अपि "ब्रिटिश गृहयुद्धम् अपरिहार्यम्" इति धमकीम् अयच्छत्

बीबीसी-संस्थायाः अनुसारं अन्तर्राष्ट्रीयनिवेश-शिखरसम्मेलनं ब्रिटिश-प्रधानमन्त्री स्टारमर-महोदयेन कार्यभारं स्वीकृत्य प्रमुख-उपक्रमः इति मन्यते सः आशास्ति यत् विश्वस्य बृहत्तम-निवेशकानां दश-अर्ब-पाउण्ड्-व्यापार-निधिं आकर्षयितुं तस्य उपयोगं करिष्यति |. यतः बजटं विमोचयितुं प्रवृत्तम् अस्ति तथा लेबर-सर्वकारः विदेशीयनिवेशं आकर्षयितुं ब्रिटिश-आर्थिकविकासाय च प्रमुखः अवसरः इति पश्यति स्टारमरः निर्वाचनात् पूर्वं प्रतिज्ञातवान् यत् कार्यभारं स्वीकृत्य १०० दिवसेषु एव एषः कार्यक्रमः भविष्यति इति ।

बीबीसी-विश्लेषणस्य मतं यत् स्टारमर-सर्वकारस्य मस्कं सभायां भागं ग्रहीतुं न आमन्त्रयितुं निर्णयः दर्शयति यत् तेषां मतं यत् मस्क-संस्थायाः सम्भाव्यनिवेशः प्रतिष्ठा-जोखिमस्य योग्यः नास्ति इति। गतमासे ब्रिटेनविषये तस्य टिप्पणीं दृष्ट्वा मस्कस्य शिखरसम्मेलने आमन्त्रणं अचिन्त्यम् इति विषये परिचिताः जनाः निजीरूपेण अवदन्।

ब्रिटिशजनसम्पर्कविशेषज्ञः, द सन-पत्रिकायाः ​​पूर्वसम्पादकः च डेविड् येलैण्ड् इत्यनेन स्पष्टतया उक्तं यत् यदि मस्कः शिखरसम्मेलने भागं गृह्णाति तर्हि "समग्रशिखरस्य कृते प्रतिष्ठा-आपदं भविष्यति" इति सः अवदत्- "कस्तूरी स्वघोषितः 'स्वतन्त्रवाक्यानां प्रशंसकः' अस्ति, परन्तु सः बालवत् व्यवहारं करोति, प्रायः वन्यरूपेण अशुद्धानि हानिकारकं च टिप्पण्यानि करोति... केवलं धनिकत्वात्, केवलं धनिकत्वात् प्रभावः। तत्र एकः आगच्छति यदा अस्माभिः तस्य विरुद्धं स्थातव्यः, परिणामः किमपि न भवतु” इति ।

गतवर्षस्य नवम्बरमासे मस्कः पूर्वप्रधानमन्त्री सुनकः च एआइ-शिखरसम्मेलने बीबीसी-सम्मेलने उत्तमं गपशपं कृतवन्तौ

न केवलं यूनाइटेड् किङ्ग्डम्, अपितु ब्राजील्-ऑस्ट्रेलिया-देशयोः अपि अद्यैव मस्क् इत्यनेन सह मिथ्यासूचनानियन्त्रणस्य विषये संघर्षः अभवत् ।

अस्मिन् वर्षे पूर्वं ब्राजीलस्य सर्वोच्चन्यायालयस्य न्यायाधीशः डी मोरैस् इत्यनेन प्लेटफॉर्म एक्स इत्यनेन मिथ्यासूचनाः प्रसारयन्तः खाताः प्रतिबन्धः करणीयः इति आह, परन्तु सः अङ्गीकृतः । एप्रिलमासात् आरभ्य ब्राजीलस्य न्यायिकविभागेन एक्स मञ्चस्य अन्वेषणं कृतम् अस्ति यत् सः मानहानिकारकं नकलीवार्तां प्रसारयति इति कथ्यते, ततः ब्राजील्देशे अगस्तमासस्य २९ दिनाङ्के अवरुद्धम् अभवत् अस्मिन् काले मस्कः ब्राजील्-देशेन सह टिट्-फॉर्-टैट्-क्रीडां कृतवान् आसीत्, परन्तु युद्धस्य प्रभावेण स्टारलिङ्क्-इत्यनेन सह सः सम्झौतां कर्तुं आरब्धवान् ।

स्थानीयसमये २ सितम्बर् दिनाङ्के ब्राजीलस्य राष्ट्रपतिः लूला अस्य विषये प्रतिक्रियाम् अददात् यत् "ब्राजीलस्य न्यायपालिकायाः ​​महत्त्वपूर्णः संकेतः प्रेषितः स्यात् यत् केवलं धनं अस्ति इति कारणेन मस्कस्य सुदूरदक्षिणपक्षीयविचारधाराम् सहितुं विश्वस्य कोऽपि दायित्वं नास्ति तत्रैव बोधितम् आसीत् डी मोरेस् इत्यस्य एक्स मञ्चस्य निलम्बनस्य निर्णयः अन्येषां देशानाम् उदाहरणं दातुं शक्नोति ये अपि नकलीवार्तानां, व्यापारिणां "राजनैतिकहस्तक्षेपेण राजनैतिककट्टरतावादेन च" पीडिताः सन्ति

१२ तमे स्थानीयसमये आस्ट्रेलियादेशः घोषितवान् यत् सः "सामाजिकमाध्यममञ्चेषु ये मिथ्यासूचनाप्रसारं निवारयितुं असफलाः" भवन्ति एतेन कदमेन मस्कः क्रुद्धः अभवत् । सः वार्ताम् पुनः ट्वीट् कृत्वा एकेन शब्देन प्रतिक्रियाम् अददात् यत् "फासिस्ट्" इति ।

एजेन्सी फ्रांस्-प्रेस् इत्यस्य मतं यत् मस्कस्य भयंकरः आक्रमणः तस्य आस्ट्रेलिया-सर्वकारस्य च दीर्घकालीनविवादं पुनः प्रज्वलितुं शक्नोति। अस्मिन् वर्षे पूर्वं आस्ट्रेलियादेशस्य अन्तर्जालनियामकः प्लेटफॉर्म एक्स् न्यायालयं नीत्वा मञ्चे आरोपं कृतवान् यत् सः मञ्चः एकस्य धार्मिकनेतुः छूरेण हतस्य "अत्यन्तहिंसकस्य" भिडियो अपसारयितुं असफलः अभवत्। परन्तु प्रारम्भिकविचारे मस्कस्य विजयानन्तरं एजन्सी मुकदमान् त्यक्तवती । मस्कः एतत् "स्वतन्त्रवाक्यानां विजयः" इति उत्सवं कृतवान् ।

समाचारानुसारं २०२२ तमे वर्षे मस्क् इत्यनेन अधिग्रहीतस्य अधिकांशं सामग्रीसमीक्षां x मञ्चं रद्दं कृतम् अस्ति । जूली इन्मैन् ग्राण्ट् नामिका पूर्वः ट्विट्टर्-कर्मचारिणी, साइबरसुरक्षा-आयुक्ता च एएफपी-सञ्चारमाध्यमेन अवदत् यत् मस्कस्य अधिग्रहणानन्तरं मञ्चे "दुष्टता, द्वेषः च" वर्धयितुं आरब्धवान्