2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ifeng.com technology news 27 सितम्बर दिनाङ्के xingji meizu इत्यनेन ai पारिस्थितिकीसम्मेलनं कृतम् सम्मेलनस्य अनन्तरं ifeng.com technology इत्यनेन अन्यैः मीडियाभिः xingji meizu ceo su jing तथा xingji meizu coo liao qinghong इत्यनेन सह "meizu इत्यस्य अधुना कारनिर्माणस्य मार्गस्य" विषये साक्षात्कारः कृतः ." अपि च उत्पादपरिभाषायाः दृष्ट्या huawei तथा xiaomi इत्येतयोः मध्ये कथं भिन्नम् अस्ति? "अस्मिन् प्रश्ने liao qinghong इत्यनेन उक्तं यत्, अहं मन्ये वयं सर्वेभ्यः उपयोक्तृभ्यः रोचते इति कारं न निर्मास्यामः। यदा शाओमी वाहनक्षेत्रे प्रविष्टवती तदा अपि वर्षत्रयाधिकं यावत् विपण्यसंशोधनं, तकनीकीसज्जीकरणं च कृतवती । काराः अतीव सावधानः विषयः अस्ति, यत्र सुरक्षा, निर्माणम् इत्यादयः बहवः पक्षाः सन्ति, अतः प्रायः अनुसन्धानविकासचक्रं दीर्घं भवति ।
xingji meizu सीओओ liao qinghong
लिआओ किङ्ग्होङ्ग् इत्यनेन उक्तं यत् वयं यत् कर्तुम् इच्छामः तत् एकं आलापं न, अपितु युवानां फैशनप्रेमिणां समूहः अपि च युवानां परिवारानां समूहः ये भविष्ये तेषां कृते कीदृशाः काराः रोचन्ते इति चिन्तयितुम् इच्छन्ति। भविष्ये वयं अस्मिन् विषये अस्माकं कारपरिभाषां निर्मास्यामः, सर्वप्रथमं, जनानां समूहस्य शौकं वा प्राधान्यं वा पूरयितुं। इदानीं केषुचित् स्थानेषु कथं कर्तव्यमिति वक्तुं न सुकरं, परन्तु अस्माकं नूतनं वाहनम् परिभाषितुं वयं एतत् विचारं अनुसरिष्यामः।
यदा पृष्टं यत्, "मेइजु मुख्यतया स्मार्ट-काकपिट्-मध्ये केन्द्रीक्रियते, किं अन्येषु क्षेत्रेषु सम्मिलितं भविष्यति?" समरूपीकरणादिकं किमपि करणस्य। अन्ततः वयं कारानाम् परिभाषां बुद्धिमान् च उत्तमं कार्यं कृतवन्तः, येन वयं एकं कारं परिभाषितुं शक्नुमः यत् xingmei मित्राणि रोचन्ते, यत् अपि वयं अन्वेषयामः दिशि।
सु जिंग, सीईओ जिंगजी मेइजु
"मैत्रीपूर्णनिर्मातृभ्यः त्रि-गुणित-पर्देषु अद्यतनकाले अतीव लोकप्रियाः सन्ति, किं मेइजु-इत्यस्य तन्तु-स्क्रीन-फोनस्य प्रासंगिकाः योजनाः सन्ति?" अस्मिन् क्षणे बहु विस्तरेण . सम्पूर्णा तन्तुयोजना, विकासः इत्यादयः अद्यापि प्रचलन्ति।