समाचारं

लेबनानदेशस्य नागरिकाः विस्थापिताः पलायितुं च बाध्यन्ते, संयुक्तराष्ट्रसङ्घः तत्कालं युद्धविरामस्य आह्वानं करोति

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा इजरायल्-देशेन लेबनान-देशे क्रमशः बृहत्-प्रमाणेन वायु-आक्रमणाः कृताः, लेबनान-इजरायल-योः स्थितिः च वर्धिता, तदा दक्षिण-लेबनान-देशे बहूनां नागरिकाः शरणं प्राप्तुं उत्तर-लेबनान-देशं वा सीरिया-देशं वा पलायितुं बाध्यन्ते विस्थापिताः स्वगृहं त्यक्त्वा गन्तुं बाध्यतायाः दुःखेन पूरिताः इति अवदन्।

मोहम्मदः विस्थापितः - ये स्वगृहात् निष्कासिताः आसन् तेषां अपमानः, कष्टः च अवश्यमेव अभवत् । सत्यं यत् मार्गे एतेषां शरणार्थीनां साहाय्यं कुर्वन्तः जनाः सन्ति, परन्तु एतेषां शरणार्थीनां कृते किमपि साहाय्यं क्रियते चेदपि ते अपमानं अनुभवन्ति, अपमानं च अनुभविष्यन्ति

सारा, विस्थापितः - पूर्वं वयं कुत्र आसन् इति चिन्तयित्वा इदानीं पश्यितुं मम कृते कठिनम् अस्ति । वयं पूर्वं स्वपरिवारैः सह, प्रियजनैः सह च आसन् । परन्तु इदानीं अस्माकं किमपि नास्ति, वयं सर्वे भिन्नस्थानेषु पलायितवन्तः, एकः अस्मिन् स्थाने, अन्यः तस्मिन् स्थाने।

संयुक्तराष्ट्रसङ्घस्य शरणार्थीसंस्थायाः २६ तमे दिनाङ्के उक्तं यत् लेबनानदेशः "संकटस्य कगारे" अस्ति तथा च वर्धमानस्य हिंसायाः मध्यं लेबनानदेशः मानवीयसहायतायाः तत्कालीनावश्यकता वर्तते इति। संयुक्तराष्ट्रसङ्घस्य शरणार्थीनां उच्चायुक्तः फिलिप्पो ग्राण्डी अपि अन्तर्राष्ट्रीयसमुदायस्य आह्वानं कृतवान् यत् लेबनानदेशे गाजापट्टे च तत्कालं युद्धविरामस्य प्रवर्धनार्थं कार्यवाही करणीयः। संयुक्तराष्ट्रसङ्घस्य शान्तिरक्षणकार्याणां उपमहासचिवः लाक्रोइक्सः २६ तमे दिनाङ्के अवदत् यत् लेबनान-इजरायल-योः जनाः अत्यन्तं संकटग्रस्ताः सन्ति, क्षेत्रीयसुरक्षा-स्थिरता च जोखिमे सन्ति, सः सर्वेभ्यः पक्षेभ्यः तत्क्षणमेव शत्रुतां विरामयितुं आह्वानं कृतवान् सुरक्षापरिषदः प्रस्तावः १७०१ पूर्णतया कार्यान्वयनम् ।