2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
युद्धकलाजगति वा चलच्चित्रक्षेत्रे वा ब्रूसली महत्त्वपूर्णां भूमिकां निर्वहति सः हाङ्गकाङ्ग-एक्शन-चलच्चित्रस्य विकासं प्रवर्धितवान्, प्रारम्भिक-हॉलीवुड्-चलच्चित्रेषु चीनी-भाषायाः प्रतिबिम्बं च परिवर्तयति स्म
अधुना यावत् ब्रूस ली अद्यापि विश्वस्य प्रसिद्धतमः चीनीयकुङ्गफू-सुपरस्टारः अस्ति, अपि च सः "चीनी-कुङ्गफू" इत्यस्य सुवर्णचिह्नम् अपि अस्ति, परन्तु एतत् चिह्नं सर्वेषां चिन्तनात् दूरतरं बहुमूल्यम् अस्ति
अधुना एव अमेरिकीमाध्यमेषु ज्ञातं यत् "द लेजेण्ड् आफ् ब्रूस् ली" इत्यस्य पटकथा सम्पन्नम् अस्ति तथा च २०२५ तमे वर्षे अस्य चलच्चित्रस्य शूटिंग् आरभ्यते, तस्य निर्देशनं चीनदेशस्य सुप्रसिद्धः निर्देशकः आङ्ग ली एव करिष्यति
"ब्रूस ली जीवनी" इत्यस्य विचारः ब्रूस ली इत्यस्य पत्नी लिण्डा एमेरी इत्यस्याः, ब्रूस ली इत्यस्य पुत्रीयाः शैनन् ली इत्यस्य च उत्पन्नः इति कथ्यते ते बहुवर्षपूर्वं एतां परियोजनां आङ्ग ली इत्यस्मै आनयन्ति स्म, एतस्याः आशायाः कारणात् यत् तौ सहकार्यं कर्तुं शक्नुवन्ति
उल्लेखनीयं यत् अस्मिन् समये आङ्ग ली अन्ततः "स्वार्थी" अभिनयं कृत्वा स्वपुत्रं ली चुन् ब्रूस् ली इत्यस्य भूमिकां कर्तुं दत्तवान् ।
वस्तुतः २०२२ तमे वर्षे एव परियोजनायाः योजना कृता आसीत्, परन्तु हॉलीवुड्-लेखकानां हड़तालस्य कारणेन मध्यमार्गे एव अस्य परियोजनायाः योजना कृता आसीत् ।
अस्मिन् वर्षे एप्रिलमासे आङ्ग ली प्रथमवारं सार्वजनिकरूपेण स्वपुत्रं पुरुषनायकरूपेण अभिनयं कर्तुं "नेपोटिज्म" इत्यस्य उपयोगस्य विषये उक्तवान् आङ्ग ली इत्यनेन उक्तं यत् पिता पुत्रौ च इदानीं युवा न सन्ति, अस्य चलच्चित्रस्य चलच्चित्रीकरणस्य समयः अस्ति सम्पन्नः इति ।
पुरातनचलच्चित्रप्रशंसकानां कुङ्गफूप्रशंसकानां च कृते ब्रूसली "प्राचीनकाले" सुपरस्टारः आसीत् इति भासते अन्ततः ब्रूसली १९७३ तमे वर्षे एव स्वर्गं गतः ।
परन्तु ब्रूस् ली इत्यस्य परिधीय-उत्पादाः, युद्धकला-विद्यालयाः च अद्यापि अमेरिका-देशे अतीव लोकप्रियाः सन्ति, तस्य रूपान्तरणं कृतं जीत-कुने-डो-इत्यपि ली-परिवारस्य उत्तराधिकाररूपेण प्राप्तम् अस्ति
ब्रूस ली इत्यस्य कुङ्ग फू इत्येतत् शतशः विद्यालयेषु सर्वोत्तमम् इति वक्तुं शक्यते, यत्र चीनीययुद्धकलाविद्यालयानाम् छायाः सन्ति यथा मन्टिस् फिस्ट्, साउथर्न् मन्टिस् फिस्ट्, ईगल क्लॉ फिस्ट्, स्प्रिंग् किक् बॉक्सिंग्, अर्हत् फिस्ट्, तांट्रिक राइटस् फिस्ट्, हुआ गोङ्ग् फिस्ट् इत्यादीनां छायाः सन्ति , sun wukong fist, and nanlong fist , तस्मिन् प्रतिबिम्बितुं शक्यन्ते ।
वस्तुतः ब्रूस ली सर्वेभ्यः दूरं नास्ति "ब्रूस ली जीवनी" इत्यस्य चलच्चित्रस्य अतिरिक्तं ब्रूस ली इत्यस्य पत्नी पुत्री च वास्तवतः ब्रूस ली इत्यस्य करियरस्य प्रचारार्थं सद्यःकालेषु सक्रियौ स्तः
ब्रूस् ली इत्यस्य मृत्योः अनन्तरं तस्य कानूनी उत्तराधिकारिणां अतिरिक्तं तस्य शिष्याः अपि तस्य धनं, तस्य पत्नीं पुत्रीं च प्रेक्षन्ते स्म ।
ब्रूस् ली इत्यस्य मृत्योः पञ्चदशवर्षेभ्यः अनन्तरं तस्य शिक्षुः टॉम् ब्रिक् ब्रूस् ली इत्यस्य पत्नी लिण्डा इत्यनेन सह विवाहं कृतवान् । ब्रूस् ली इत्यस्य सेवनार्थं सः ब्रूस् ली इत्यस्य मृत्युकारणस्य विशेषविश्लेषणं कृत्वा पुस्तकमपि लिखितवान् ।
स्पष्टतया टॉम ब्रिक् केवलं स्वपत्न्याः युवासौन्दर्यस्य, ब्रूस् ली इत्यस्य धनस्य, उत्तराधिकारस्य च प्रेम्णि अभवत्, तयोः विवाहः केवलं वर्षद्वयं यावत् अभवत् ।
भवन्तः अवश्यं जानन्ति यत् ब्रूस ली इत्यस्य मुखं लक्षशः मूल्यस्य चिह्नम् अस्ति ।
प्रशिक्षुणः सर्वे ब्रूस् ली इत्यस्य लाभं गृहीतवन्तः, तस्य पुत्री केवलं निष्क्रियतया उपविष्टुं न शक्नोति ।
ब्रूस् ली इत्यस्य पुत्री शैनन् ली इत्यनेन अमेरिकादेशे बहवः युद्धकलाव्यायामशालाः, विद्यालयाः च उद्घाटिताः, केवलं ब्रूस् ली इत्यस्य प्रतिलिपिधर्मात् बहु धनं प्राप्तम्
अत्यन्तं प्रसिद्धा उल्लङ्घनघटना जेन् कुङ्ग फू चीनदेशस्य प्रसिद्धा श्रृङ्खलाभोजनागारकम्पनी अस्ति मम विश्वासः अस्ति यत् सर्वेषां कृते ब्रूस ली इत्यस्य लोगोः दृष्टः यः पूर्वं कम्पनीं नीतवान् आसीत् २ लक्षं यावत् क्षतिपूर्तिं आग्रहितवान्!
ब्रूसली-पत्न्याः पुत्र्याः च वर्तमानस्थितिं अवलोकयामः अद्यैव ली क्षियाङ्गनिङ्ग् इत्यनेन सामाजिकजालपुटेषु परिवारस्य त्रयाणां पीढीनां छायाचित्रं प्रकाशितम्।
तस्मिन् फोटो मध्ये ब्रूस् ली इत्यस्य पत्नी लिण्डा, मध्ये ली क्षियाङ्गनिङ्ग् इत्यस्य पुत्री, अत्यन्तं दक्षिणभागे ब्रूस् ली इत्यस्य पुत्री ली क्षियाङ्ग्निङ्ग् च अस्ति ।
चित्रात् स्पष्टं भवति यत् यद्यपि ८० वर्षीयः लिण्डा कुरुकाः पूर्णा अस्ति तथापि सा सुमनोहरः अस्ति तथा च त्रयाणां परिवारस्य रत्नयुक्तः पक्षः अस्ति।
यथा "द लेजेण्ड् आफ् ब्रूस ली" इत्यस्य चलच्चित्रनिर्माणं आरभ्यते, तथैव ली क्षियाङ्गनिङ्ग् इत्यनेन अद्यैव प्रचारार्थं चीनदेशम् आगन्तुं आरब्धम् अस्ति, अगस्तमासे सा हाङ्गकाङ्ग-विरासतसङ्ग्रहालये "हाङ्गकाङ्ग-ब्रूस् ली-दिवसशिबिरम् २०२४" इति अपि प्रारब्धवती .