समाचारं

ली सिचुआन् इत्यस्य न्यू ताइपे-नगरस्य मेयरस्य कृते क्रीडितुं ९०% सम्भावना अस्ति? जियाङ्ग वानन् : अद्यापि तस्मै "love me, don't leave" इति गायति

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइपे-नगरसर्वकारे हाले कृते कार्मिकपरिवर्तनेन निर्वाचनप्रचारे संवेदनशीलाः तंत्रिकाः प्रभाविताः सन्ति नीलशिबिरे जनाः ताइपेनगरस्य उपमेयरं ली सिचुआन् २०२६ तमे वर्षे न्यू ताइपेनगरस्य मेयरपदार्थं प्रेरयितुं प्रयतन्ते। किं ली सिचुआन् न्यू ताइपे-नगरस्य मेयरपदार्थं धावितुं रुचिं लभते? मीडिया-व्यक्तिः चेन् फेङ्गक्सिन् इत्यनेन उक्तं यत् सा मार्च-अगस्त-मासेषु ली सिचुआन्-इत्यनेन सह मिलितवती, मनोवृत्तौ परिवर्तनद्वयं द्रष्टुं शक्नोति च । केएमटी ताइपे-नगरस्य मेयरः चियाङ्ग वानन्, न्यू ताइपे-नगरस्य मेयरः होउ यूयी च एकस्मिन् मञ्चे आसन् यदा ली सिचुआन्-नगरस्य कर्मचारिणां विषये, न्यू ताइपे-नगरस्य निर्वाचनस्थितेः विषये च पृष्टः तदा चियाङ्ग-वानन् इत्यनेन सूचितं यत् सः अद्यापि "माम् प्रेम करोतु, मा त्यजतु" इति गायति । ली सिचुआन् इत्यस्मै । हौ यूयी इत्यनेन व्यक्तं यत् सः न्यू ताइपेनगरे सेवां कर्तुं कस्यापि उत्तमजनस्य स्वागतं करोति।

चेन् फेङ्गक्सिन् २६ तमे दिनाङ्के अवदत् यत् सा मन्यते यत् ली सिचुआन् इत्यस्य न्यू ताइपे-नगरस्य मेयरपदस्य सम्भावना ९०% अधिका अस्ति । सा सर्वाणि निर्वाचनानि पठितवती, ली सिचुआन् च सर्वाधिकं प्रबलः अस्ति, अतः कुओमिन्ताङ्गस्य अन्तः "सिचुआन् मामाम् विना एतत् कर्तुं न शक्यते" इति सहमतिः निर्मितवती अस्ति

चेन् फेङ्गक्सिन् अग्रे अवदत् यत् ली सिचुआन्-नगरस्य जनानां वास्तविकरूपेण किमपि वक्तुं नास्ति सः न्यू ताइपे-नगरस्य, काओहसिउङ्ग्-नगरस्य, ताइपे-नगरस्य इत्यादीनां "त्रयाणां नगरानां" उपमेयररूपेण कार्यं करोति, तथा च सः सचिवः भवितुम् अपि कथ्यते-। ताइवानस्य प्रशासनिकसंस्थायाः सामान्यः कुओमिन्ताङ्गस्य महासचिवः च, अतः सः सः बहुजनानाम् साहाय्यं कृतवान्, बहवः जनाः च तस्य कृतज्ञतायाः ऋणं धारयन्ति।

चेन् फेङ्गक्सिन् इत्यनेन अपि प्रकटितं यत् मुख्यविषयः ली सिचुआन् इत्यस्याः व्यक्तिगत इच्छासु अस्ति, सा मार्च-अगस्त-मासेषु ली सिचुआन् इत्यनेन सह मिलितवती, तस्याः मनोवृत्तिः च द्विवारं परिवर्तिता । प्रथमवारं मया ली सिचुआन् इत्यनेन सह वार्तालापः कृतः, "भवन्तः महापौरं निर्वाचयितुम् इच्छन्ति, कदा तत् घोषयितुम् गच्छसि?" द्वितीयवारं सा ली सिचुआन् इत्यनेन पृष्टवती यत्, "उपनगरपालिका कदा मेयरं निर्वाचयिष्यति? कृपया अस्मान् सूचयन्तु, "न, न" इति ।

तदतिरिक्तं जियांग् वानन्, हौ यूयी च २६ दिनाङ्के एकस्मिन् एव मञ्चे कार्यक्रमे भागं गृहीतवन्तौ ताइपे-नगरसर्वकारेण तृतीय-उप-मेयरस्य उम्मीदवारः घोषितः, यः ताइपे-नगरसर्वकारस्य उपमहासचिवः आसीत् पदोन्नतिः अभवत् ।

जियांग वानन् इत्यनेन बोधितं यत् उपमेयरानाम् नियुक्तिः अद्यापि ताइपे-नगरस्य शासनस्य प्रवर्धनार्थं सर्वाधिकं लाभप्रदानाम् अभ्यर्थीनां विचारेण आधारितं भवति, नीतिप्रवर्धनस्य समग्रविचारस्य आधारेण, तेषां प्रतिभानां, समीचीनजनानाञ्च आधारेण जनानां चयनं च सम्यक् स्थानस्य कृते। यदा पृष्टः यत् सः कुओमिन्ताङ्ग-केन्द्रीयसमित्याः आह्वानं ली सिचुआन्-इत्यस्य न्यू-ताइपे-नगरे युद्धं कर्तुं स्वीकृतवान् वा इति तदा जियाङ्ग-वानन्-महोदयः पूर्ववत् प्रतिक्रियाम् अददात्, "मम प्रेम करोतु, मा त्यजतु" इति गीतस्य उद्धरणं दत्तवान्

कुओमिन्ताङ्ग-केन्द्रीयसमित्या ली सिचुआन्-इत्यस्य नियुक्तेः विषये अपि हौ यूयी इत्यनेन स्थले एव प्रतिक्रिया दत्ता यत्, "धन्यवादः, तथा च सर्वोत्तमानां जनानां कस्यापि न्यू ताइपे-नगरे सेवां कर्तुं स्वागतम् अस्ति

जलडमरूमध्य हेराल्ड ताइवान संवाददाता लिन jingxian