2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
केचन जनाः एतत् वार्तां भङ्गं कृतवन्तः यत् हन्क्सियाङ्ग-कम्पनीयाः एकः अभियंता लीकस्य भयात् सार्वजनिकसामाजिकमञ्चे यन्त्रनिर्माणसंवेदनशीलसूचनाः बहुविधं खण्डं स्थापितवान् हन्क्सियाङ्ग कम्पनी इत्यनेन २७ दिनाङ्के उक्तं यत् अयं कर्मचारी नित्यं अतिरिक्तसमयकार्यस्य कारणेन व्यक्तिगतसामाजिकमञ्चे स्वभावं प्रकटितवान् प्रासंगिकसामग्रीयां महत्त्वपूर्णदत्तांशः नासीत्, तथा च अग्रिमपीढीयाः योद्धायाः (adf) वर्णने अपि गलतसूचना आसीत् तत्र सम्बद्धः व्यक्तिः रहस्यं न लीकं कृतवान्, सः कार्यानुशासनस्य गम्भीररूपेण उल्लङ्घनं कृतवान् आसीत् कठोरदण्डः दीयते। अस्मिन् विषये ताइवानस्य रक्षाविभागस्य प्रमुखः गु लिक्सिओङ्ग् इत्यनेन उक्तं यत् यदि एतत् लीकं सत्यं भवति तर्हि तस्य निवारणं कानूनानुसारं भविष्यति, नेटिजन्स् इत्यनेन तस्य आलोचना कृता यत्, "इदं पूर्वमेव चतुर्थ-पञ्चम-पीढीयाः यन्त्रम् अस्ति। पुरातनं प्राचीनमापदण्डं कः इच्छति स्म?"।
हन्क्सियाङ्गः व्याख्यातवान् यत् सः अभियंता खलु कम्पनीयाः कर्मचारी आसीत् तथा च सः विमानस्य असामान्यस्थितीनां विश्लेषणं समस्यानिवारणं च करोति स्म, अतः सः तत् स्वस्य व्यक्तिगतसामाजिकरूपेण व्यक्तवान् तमङ्गः।
हन्क्सियाङ्गः उल्लेखितवान् यत् अभियंतायाः सहमतिः प्राप्त्वा सः स्वस्य सामाजिकमञ्चस्य पृष्ठभागं प्रविश्य एकैकशः पोस्ट् कृतानां सामग्रीनां समीक्षां कृतवान् तत्र ९ कार्यसम्बद्धाः पोस्ट् आसन्, ये सर्वे कम्प्यूटेशनल् फ्लूइड् डायनामिक्स् (cfd) इत्यस्मिन् प्रयुक्ताः विश्लेषणदत्तांशाः आसन्, यथा चित्रेषु दर्शितं यत् सः अतिरिक्तसमयं कार्यं करोति इति रूपस्य तापमानस्य च अभिलेखस्य भागः अस्ति शेषं कार्येण सह सम्बद्धं नास्ति, तथा च सामाजिकमञ्चेषु कर्मचारिणा उक्ता एडीएफ सूचना गलत् सूचना अस्ति .
हन्क्सियाङ्ग् इत्यनेन अग्रे अन्वेषणानन्तरं ज्ञातं यत् यद्यपि अभियंतायाः व्यवहारे ताइवानस्य रक्षाधिकारिभिः अनुमोदितं किमपि वर्गीकृतं कार्यं न भवति तथापि तत् कार्यानुशासनस्य प्रमुखं उल्लङ्घनं भवति, येन ताइवानस्य जनानां मध्ये संशयः उत्पन्नः, कम्पनीयाः प्रतिबिम्बं प्रतिष्ठा च क्षतिं जनयति अतः तस्य दण्डः नियमानुसारं भविष्यति, तथैव कर्मचारिणां शिक्षा, प्रशिक्षणं, प्रचारं च सुदृढं भविष्यति सत्यापनस्य स्थितिः।
२७ दिनाङ्के साक्षात्कारे गु लिक्सिओङ्ग् इत्यनेन उक्तं यत् ताइवानदेशस्य "चीनीविज्ञानस्य अकादमी", हन्क्सियाङ्ग च सूचनायाः सत्यापनार्थं गतवन्तौ, यदि च एतत् रहस्यं लीक् कृतम् इति पुष्टिः भवति तर्हि तस्य निवारणं कानूनानुसारं भविष्यति। एतत् वक्तव्यं बहिः आगतंमात्रेण बहवः नेटिजनाः "संयुक्तविमानानाम् विषये कोऽपि सूचनां ज्ञातुम् इच्छति?" just a modification of an idf fighter jet. यदि दलं ताइवान-जनानाम् वञ्चनं न करोति तर्हि ते म्रियन्ते।" "वास्तवतः किमपि लीकं कर्तुं नास्ति, ते सर्वे पञ्चम-पीढीयाः युद्धविमानाः सन्ति।" "ते सर्वे चतुर्थ-पञ्चम-विमानाः सन्ति -पीढीयाः युद्धविमानाः... पुरातनप्राचीनमापदण्डान् कः इच्छति?" तेषु बहवः नेटिजनाः निष्कपटतया अवदन्: गु लिक्सिओङ्गः अक्षमः, टिप्पण्याः अम्लाः आसन्: "अयोग्यदम्पतीद्वयं जनान् वञ्चयितुं प्रथमस्थाने अस्ति।" "गु लिक्सिओङ्ग् इत्यस्य डीपीपी वास्तवमेव भयानकः अस्ति!
ताइवानदेशे स्ट्रेट्स हेराल्ड् इति पत्रिकायाः संवाददाता लिन् जिंग्क्सियन्