समाचारं

व्यवहारे असामान्यता अस्ति ! शङ्घाई-स्टॉक-एक्सचेंजस्य प्रतिक्रिया

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२७ सितम्बर् दिनाङ्के शङ्घाई-स्टॉक-एक्सचेंजेन "स्टॉक-बोल-व्यवहारेषु असामान्यतानां विषये व्याख्या" इति जारीकृतम् ।
अद्य मार्केट् उद्घाटितस्य अनन्तरं एक्सचेंजस्य स्टॉक् बोली-व्यवहारेषु व्यवहारपुष्टौ असामान्यं मन्दता अभवत् इति एक्स्चेन्जः चिन्तितः अस्ति अस्माकं फर्मः यथाशीघ्रं प्रासंगिकस्थितौ ध्यानं दत्त्वा प्रासंगिककारणानां अन्वेषणं कुर्वती अस्ति।
२७ सितम्बर्-मासस्य प्रातःकाले शङ्घाई-शेन्झेन्-नगरयोः प्रमुखत्रयस्य स्टॉक-सूचकाङ्कस्य वृद्धिः निरन्तरं भवति स्म, परन्तु शङ्घाई-स्टॉक-एक्सचेंज-मध्ये अनेकेषां सम्बद्धानां सूचकाङ्कानां समयसाझेदारी-प्रवृत्तौ असामान्यताः दृश्यन्ते स्म
सिन्हुआ वित्तेन ज्ञातं यत् ओरिएंटल फॉर्च्यूनस्य पीसी-पक्षस्य मार्केट्-वॉचिंग् सॉफ्टवेयरस्य समय-साझेदारी-प्रवृत्तिः, यत्र शङ्घाई-कम्पोजिट्-सूचकाङ्कः, शङ्घाई-कम्पोजिट्-५०, विज्ञान-प्रौद्योगिकी-५० च सन्ति, १० वादनात् आरभ्य प्रायः सीधारेखा अभवत्, तथा च चलसॉफ्टवेयरस्य कृते सत्यम् अस्ति।
पूर्वं ओरिएंटल फॉर्च्यून व्यापारसॉफ्टवेयरस्य केचन उपयोक्तारः सिन्हुआ फाइनेन्स इत्यस्मै निवेदितवन्तः यत् तेषां हस्तेषु केचन स्टॉक्स्, यथा गुडिक्स टेक्नोलॉजी, व्यापारं कर्तुं न शक्यन्ते, न च ते आदेशं रद्दं कर्तुं शक्नुवन्ति।
मीडिया-समाचार-अनुसारं एकेन दलाली-संस्थायाः स्वशाखाभ्यः सूचितं यत् "कम्पनीयाः तान्त्रिक-निरीक्षणेन ज्ञातं यत् सम्प्रति आदेश-प्रस्तुति-विषये विलम्बः अस्ति । सर्वैः दलाली-संस्थाभिः निवेदितं यत् एषा उद्योगे सामान्या समस्या अस्ति उद्योगस्य अन्तःस्थैः विश्लेषितं यत् वर्तमानकाले आदेशानां विपण्यमात्रा अतीव विशाला अस्ति, तथा च ग्राहकानाम् आदेशरद्दीकरणादेशानां कृते आदेशः सफलः अभवत् वा असफलः वा इति विषये समये स्पष्टं परिणामं न प्राप्नुवन्ति इति सामान्यम्।
पुनः मुद्रितम् : द पेपर न्यूज
स्रोतः तियानजिन् दैनिक
प्रतिवेदन/प्रतिक्रिया