समाचारं

शिक्षामन्त्रालयः - शिक्षकनीतिनिर्माणार्थं दीर्घकालीनतन्त्रं स्थापयित्वा उच्चस्तरीयविश्वविद्यालयेषु शिक्षकशिक्षायाः प्रवर्धनं कुर्वन्तु

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ सितम्बर् दिनाङ्के राज्यपरिषद् सूचनाकार्यालयेन "उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनम्" इति विषयेण पत्रकारसम्मेलनानां श्रृङ्खला आयोजिता ।
सभायां शिक्षामन्त्री हुआइ जिनपेङ्गः अवदत् यत् चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे शिक्षायाः, विज्ञानस्य, प्रौद्योगिक्याः च, प्रतिभानां च एकीकृतप्रवर्धनं समग्रप्रभावशीलतायां सुधारार्थं महत्त्वपूर्णमूलरूपेण समर्थनरूपेण च स्थापितं राष्ट्रीयनवाचारव्यवस्थायाः, व्यापकशिक्षासुधारस्य गभीरीकरणस्य कार्यं च नियोजितवान् . चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनां अधिकं कार्यान्वितुं चीनीयशैल्याः भव्यलक्ष्यस्य साकारीकरणाय च राष्ट्रियशिक्षासम्मेलनस्य आह्वानेन शिक्षायाः विकासाय प्रमुखाः कार्याणि सामरिकपरिपाटानि च स्पष्टीकृतानि चीनस्य साम्यवादीदलस्य २० तमे राष्ट्रियकाङ्ग्रेस-समारोहे स्थापितं आधुनिकीकरणं । विशेषतः कार्ये वयं त्रयाणां पक्षेभ्यः परिनियोजनं करिष्यामः, उन्नतिं करिष्यामः च।
▲सम्मेलनस्थलम्
प्रथमं शिक्षायाः राजनैतिकस्वभावं अधिकं स्पष्टं कर्तुं। शिक्षायाः उपरि दलस्य समग्रनेतृत्वं सुदृढं कुर्वन्तु, नैतिकशिक्षायाः निर्माणस्य, नूतनयुगे जनानां संवर्धनस्य च परियोजनां कार्यान्वयन्तु। वयं नूतनयुगस्य कृते चीनीयलक्षणैः सह समाजवादस्य विषये शी जिनपिङ्गविचारस्य परिचयात्मकं पाठ्यक्रमं पाठयिष्यामः, विश्वविद्यालयेषु, मध्यविद्यालयेषु, प्राथमिकविद्यालयेषु च वैचारिकराजनैतिकशिक्षायाः एकीकरणं अधिकं प्रवर्धयिष्यामः, "बृहत् वैचारिकराजनैतिकपाठ्यक्रमस्य" संख्यां निर्मास्यामः। ब्राण्ड्स्।
द्वितीयं जनशिक्षणस्य गुणाः अधिकविशिष्टाः करणीयाः। सम्प्रति अस्माकं देशः समाजवादी आधुनिकीकरणं प्रवर्तयति, सामाजिकसंरचना जनसंख्यासंरचना च परिवर्तते। आर्थिकसामाजिकविकासाय शिक्षां अधिकप्रभावितेण अनुकूलितुं वयं जनसंख्यापरिवर्तनेन सह समन्वयं कृत्वा मूलभूतं सार्वजनिकशिक्षासेवाप्रदायतन्त्रं स्थापयिष्यामः, अनिवार्यशिक्षायाः उच्चगुणवत्तायुक्तं संतुलितं च विकासं प्रवर्धयिष्यामः, पूर्वस्कूलीशिक्षायाः सार्वत्रिकीकरणं विविधविकासं च प्रवर्धयिष्यामः उच्चविद्यालयविद्यालयानाम्। असन्तुलितस्य अपर्याप्तस्य च विकासस्य समस्यायाः समाधानार्थं शैक्षिकजनसेवानां समावेशीत्वं, सुलभतां, सुविधां च सुधारयितुम् प्रयत्नाः क्रियन्ते। तस्मिन् एव काले राष्ट्रियशिक्षा-अङ्कीयीकरण-रणनीतिः गहनतया कार्यान्विता भविष्यति, आजीवनशिक्षणार्थं लोकसेवानां स्तरः सुदृढः भविष्यति, शिक्षणसमाजस्य निर्माणं च भविष्यति |. शिक्षाविदां भावनां स्वीकृत्य आत्मानां निर्माणस्य, शिक्षकाणां सुदृढीकरणस्य च क्रियायाः कार्यान्वयनम्, शिक्षकनीतिनिर्माणस्य दीर्घकालीनतन्त्रस्य स्थापना, उच्चस्तरीयविश्वविद्यालयेषु शिक्षकशिक्षायाः प्रवर्धनं, नूतनयुगे उच्चस्तरीयशिक्षकाणां दलस्य संवर्धनं च .
तृतीयं तु शिक्षायाः सामरिकगुणान् अधिकं प्रमुखान् कर्तुं। शिक्षायां शक्तिशालिनः देशस्य निर्माणप्रक्रियायां अर्थव्यवस्थायाः समाजस्य च उच्चगुणवत्तायुक्तविकासस्य अनुकूलतायै, विशेषतः चीनीयशैल्याः आधुनिकीकरणस्य प्रवर्धनार्थं वयं वर्गीकृतरूपेण महाविद्यालयानाम् विश्वविद्यालयानाञ्च सुधारस्य प्रचारं करिष्यामः, उच्चशिक्षायाः क्षेत्रीयविन्यासस्य अनुकूलनं, विशेषतः मूलभूतविषयाणां तथा अन्तरविषयसफलतायोजनानां प्रारम्भद्वारा, तथा च वैज्ञानिकप्रौद्योगिकीनां नवीनतां प्रतिभानां च स्थापनां कुर्वन्ति ये प्रभावीतन्त्राणि संवर्धयन्ति ये परस्परं समर्थनं कुर्वन्ति तथा च विषयाणां उच्चगुणवत्तायुक्तविकासं चालयन्ति। तस्मिन् एव काले शिक्षामन्त्रालयः राष्ट्रिय-रणनीतिक-आवश्यकतानां प्रमुख-वैज्ञानिक-प्रौद्योगिकी-विषयाणां सघनीकरणं करिष्यति, मौलिक-विघटनकारी-वैज्ञानिक-प्रौद्योगिकी-नवीनीकरण-परिणामानां उत्पादनं निरन्तरं करिष्यति, प्रमुख-राष्ट्रीय-रणनीतिनां कृते तत्काल-आवश्यक-प्रतिभानां संवर्धनं प्रमुखस्थाने स्थापयिष्यति, तथा च वैज्ञानिक-प्रौद्योगिकी-विकास-राष्ट्रीय-रणनीतिभिः चालितस्य प्रणाल्याः स्थापनां त्वरयितुं, विषयाणां प्रमुखानां च कृते समायोजन-तन्त्राणि प्रतिभा-प्रशिक्षण-प्रतिरूपाणि च स्थापयितुं, प्रतिभा-प्रशिक्षणस्य आर्थिक-सामाजिक-विकासस्य च आवश्यकतानां मध्ये अनुकूलन-तन्त्रे सुधारं कर्तुं च। विश्वविद्यालयेषु वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां स्थानान्तरणं परिवर्तनं च सशक्ततया प्रवर्तयितुं, देशे सर्वत्र विश्वविद्यालयानाम् कृते क्षेत्रीय-प्रौद्योगिकी-हस्तांतरण-परिवर्तन-केन्द्राणां विन्यासः, निर्माणं च, तथा च राष्ट्रिय-विश्वविद्यालय-विज्ञान-प्रौद्योगिकी-उद्यानानां निर्माणं, अन्तर्राष्ट्रीय-वैज्ञानिक-प्रौद्योगिकी-आदान-प्रदानं, सहकार्यं च सुदृढं कर्तुं च। बहिः जगति उद्घाटितस्य उच्चस्तरीयशिक्षायाः गहनतया प्रचारं कुर्वन्तु तथा च वैश्विकप्रभावयुक्तं महत्त्वपूर्णं शिक्षाकेन्द्रं निर्मायन्तु।
रेड स्टार न्यूजस्य मुख्यसम्वादकः वु याङ्गः बीजिंगतः वृत्तान्तं ददाति
सम्पादक गुओ झुआंग
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया