सः "चीनपत्तेः" क्रीडति : यदि अमेरिका यूएई-देशेन सह सहकार्यं न करोति तर्हि चीनदेशः तत् अन्वेष्टुं आगमिष्यति
2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[पाठ/पर्यवेक्षकजालम् चेन् सिजिया] न्यूयॉर्क टाइम्स् पत्रिकायाः २५ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकन आर्टिफिशियल इन्टेलिजेन्स विशालकाय ओपनएआइ इत्यस्य मुख्यकार्यकारी अधिकारी सैम आल्टमैन् विश्वस्य यूएई निवेशकैः चिपनिर्मातृभिः च सहकार्यं कर्तुं प्रयतते build more chip कारखानानि, दत्तांशकेन्द्राणि च। आल्टमैन् "चीनपत्तेः" अपि क्रीडति स्म, यदि अमेरिका यूएई-देशेन सह सहकार्यं न करोति तर्हि चीनदेशः "तस्य स्थाने" स्थापयति इति दावान् अकरोत् ।
निजीवार्तालापेषु आल्ट्मैन् विश्वस्य दत्तांशकेन्द्राणां तुलनां विद्युत् इत्यनेन सह कृतवान् अस्ति तथा च कृत्रिमबुद्धिप्रौद्योगिकीम् "विद्युत् इव प्रवाहं" कर्तुम् इच्छति इति विषयात् परिचिताः नव जनाः अवदन्। chatgpt इत्यादिषु चैट्बोट्-इत्येतत् ज्ञातुं बहुमात्रायां आँकडानां आवश्यकता भवति, परन्तु एतां प्रक्रियां चालयितुं चिप्स्-दत्तांशकेन्द्राणां च अभावः अद्यापि वर्तते, अतः openai अधिकानि आँकडा-केन्द्राणि निर्मातुम् आशास्ति
ओपनएआइ-चर्चाभिः परिचिताः जनाः अवदन् यत् आल्टमैन् कृत्रिमबुद्धेः अग्रिमपीढीयाः निर्माणार्थं कम्प्यूटिंग्-शक्तेः भण्डारं दातुम् इच्छति स्म, सः संयुक्त अरब अमीरात्-देशं लक्ष्यं कृतवान्, चिप्-निर्मातृणां निर्माण-व्ययस्य न्यूनीकरणाय यूएई-देशात् निवेशेन बहुविध-चिप्-कारखानानां निर्माणस्य योजनां कृतवान् मूल्यम्।
आल्टमैन् संयुक्त अरब अमीरात्-देशे आँकडा-केन्द्राणां निर्माणस्य विषये अपि चर्चां कृतवान्, यत्र विद्युत्-अधिशेषः अस्ति, यत् अमेरिका-देशे कठिनं भवति ओपनएआइ इत्यनेन अमीराती-कम्पनी mgx इत्यनेन सह आधारभूतसंरचनानिवेशस्य चर्चा कृता, या कृत्रिमबुद्धौ निवेशं कर्तुं प्रतिबद्धा अस्ति, तथा च tsmc, nvidia, samsung इत्यादिभिः चिप्निर्मातृभिः सह सम्पर्कं कृतवान् अस्ति
अस्मिन् मासे प्रारम्भे व्हाइट हाउस्-अधिकारिभिः सह मिलित्वा आल्ट्मैन् "चीन-पत्तेः" अपि क्रीडितः । सः अमेरिकी-अधिकारिणः चेतवति स्म यत् कृत्रिम-बुद्धि-क्षेत्रे अमेरिका-देशः चीन-देशात् पृष्ठतः पतितुं शक्नोति, यदि अमेरिका-देशः यूएई-देशेन सह सहकार्यं न करोति तर्हि चीनदेशः "तस्य स्थानं गृह्णीयात्" इति
विषये परिचितजनानाम् अनुसारं ओपनएआइ "कम्पनीनां शिथिलगठबन्धनं" निर्मातुम् इच्छति यत्र माइक्रोसॉफ्ट इत्यादयः आँकडाकेन्द्रनिर्मातारः, निवेशकाः, चिप्निर्मातारः च सन्ति अल्टमैनस्य योजना कथं कार्यं करिष्यति, अथवा के निवेशकाः दास्यन्ति, के व्यवसायाः धनं प्राप्नुयुः, सुविधाः कथं निर्मास्यन्ति इति अस्पष्टम् अस्ति।
आल्टमैन् प्रारम्भे खरब-डॉलर्-रूप्यकाणां निवेशं प्राप्तुं प्रयत्नं कृतवान्, यत् प्रतिवर्षं अमेरिकी-आर्थिक-उत्पादनस्य प्रायः एकचतुर्थांशस्य बराबरम् आसीत्, येन निवेशकानां कृते तस्य तिरस्कारः प्राप्तः इति ते अवदन् अतः आल्ट्मैन् शीघ्रमेव स्वस्य लक्ष्यं शतशः अरब-डॉलर्-रूप्यकाणि यावत् न्यूनीकृत्य नूतनां रणनीतिं कल्पितवान् यत् प्रथमं अमेरिकी-सर्वकारस्य अधिकारिणां अनुग्रहं प्राप्तुं अमेरिका-देशे केषाञ्चन आँकडा-केन्द्राणां निर्माणे सहायतां कुर्वन्तु
इदानीं ओपनएआइ अपि स्वस्य व्यवसायस्य समर्थनार्थं ६.५ अब्ज डॉलरं संग्रहीतुं पृथक् वार्तायां वर्तते, एषः सौदाः कम्पनीयाः मूल्यं १५० अरब डॉलरं भविष्यति । अस्मिन् विषये परिचिताः त्रयः जनाः अवदन् यत् माइक्रोसॉफ्ट्, एन्विडिया, एप्पल्, टाइगर ग्लोबल मैनेजमेण्ट्, एमजीएक्स् च सम्भाव्यनिवेशकाः सन्ति।
ओपनएआइ आर्थिकसमर्थनं याचते यतोहि तस्य परिचालनव्ययः राजस्वात् दूरम् अधिकः अस्ति इति एते जनाः अवदन् यत् कम्पनीयाः वार्षिकविक्रयः ३ अरब डॉलरात् अधिकः अस्ति, परन्तु तस्याः व्ययः प्रायः ७ अर्ब डॉलरः अस्ति।
न्यूयॉर्क टाइम्स् इति वृत्तपत्रे उक्तं यत् एन्विडिया इत्यनेन आल्ट्मैन् इत्यस्य योजनायाः विषये टिप्पणीं कर्तुं अनागतम्, एमजीएक्स्, सैमसंग इत्यनेन च टिप्पणीं कर्तुं अनुरोधानाम् प्रतिक्रिया न दत्ता । टीएसएमसी-प्रवक्ता अवदत् यत् कम्पनी अर्धचालकसंशोधनविकासस्य विस्तारस्य विषये चर्चां कर्तुं इच्छति, परन्तु सम्प्रति वैश्विकविस्तारपरियोजनासु केन्द्रीकृता अस्ति, तस्य प्रकटीकरणार्थं नूतननिवेशयोजना नास्ति।
ओपनएआइ इत्यनेन एकस्मिन् वक्तव्ये उक्तं यत् कम्पनीयाः ध्यानं अमेरिकादेशे आधारभूतसंरचनानिर्माणे अस्ति, "अमेरिकादेशः नवीनतायां वैश्विकनेतृत्वेन तिष्ठति इति सुनिश्चित्य, अमेरिकादेशस्य पुनः औद्योगिकीकरणं प्रवर्धयितुं, लाभं च सुनिश्चितं कर्तुं लक्ष्यं च अस्ति कृत्रिमबुद्धेः व्यापकतया उपलभ्यन्ते” इति ।
अमेरिकीराष्ट्रपतिः बाइडेन् यूएई राष्ट्रपतिः मोहम्मद बिन् जायद अल नह्यान् इत्यनेन सह २३ दिनाङ्के व्हाइट हाउस् इत्यत्र मिलितवान्। व्हाइट हाउस् इत्यनेन उक्तं यत् उभयदेशानां नेतारः वरिष्ठाधिकारिभ्यः कृत्रिमबुद्धिविषये अमेरिकी-यूएई-देशयोः सहकार्यस्य भविष्यस्य योजनानां विवरणं दत्तं ज्ञापनपत्रं विकसितुं निर्देशं दत्तवन्तः।
न्यूयॉर्क-टाइम्स्-पत्रिकायाः कथनमस्ति यत् यूएई-देशः अन्तिमेषु वर्षेषु अमेरिका-देशेन सह सम्बन्धं विकसितुं प्रयतते, उदयमान-कृत्रिम-बुद्धि-उद्योगाय च प्रतिबद्धः अस्ति संयुक्त अरब अमीरातस्य राष्ट्रपतिस्य अनुजः राष्ट्रियसुरक्षासल्लाहकारः च तहनौन् बिन् जायद अल नह्यान् मध्यपूर्वस्य बृहत्तमा कृत्रिमगुप्तचरकम्पनी g42 इत्यस्य नेतृत्वं करोति सः अस्मिन् वर्षे जूनमासे अमेरिकादेशं गतः, माइक्रोसॉफ्ट् इत्यनेन सह सहकार्यं च कृतवान् , openai इत्यादिभिः संयुक्तराज्यसंस्थाभिः सहकार्यसम्झौतेषु हस्ताक्षरं कृतम् ।
स्रोतः पर्यवेक्षकजालम्