समाचारं

पुरातनरोगयुक्तानां रोगिणां कृते १२ सप्ताहपर्यन्तं औषधानि निर्धारितुं शक्यन्ते! बीजिंगनगरे एते ८ दीर्घकालीनरोगाः दीर्घकालीनविधानेषु समाविष्टाः सन्ति

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अहं न जानामि यत् भवन्तः कदापि वैद्यस्य समीपं गच्छन् एतादृशी स्थितिं प्राप्नुवन्ति वा यदा बहिःरोगी भवति तदा भवन्तः सर्वदा आशां कुर्वन्ति यत् वैद्यः दीर्घकालं यावत् औषधं लिखितुं शक्नोति दीर्घकालीन रोग। बहिःरोगिणः वैद्याः अपि अस्मिन् विषये असहायाः सन्ति किन्तु दीर्घकालीन औषधनिर्देशः जोखिमपूर्णः अस्ति तथा च देशे कठोरविनियमाः सन्ति।
तथापि अधुना सुसमाचारः अस्ति——“दीर्घकालीनौषधानां विस्तारः कृतः” ।. अद्यैव बीजिंगनगरस्वास्थ्यआयोगः, बीजिंगनगरपालिकाचिकित्सासुरक्षाब्यूरो, बीजिंगनगरीयखाद्यऔषधप्रशासनं च "बहिःरोगीदीर्घकालीनरोगाणां दीर्घकालीनविधानस्य प्रबन्धनस्य उपयोगस्य च अग्रे सुधारस्य सूचना" जारीकृतवन्तःनगरपालिकादीर्घकालीनविधानसूचीपत्रेषु बीजिंगस्य प्रथमसमूहे दीर्घकालीनरोगाणां अष्टवर्गाः स्पष्टतया समाविष्टाः आसन् ।
५ श्रेणीयाः रोगाः ८ श्रेणीषु विस्तारिताः!
दीर्घकालं यावत् विधानं २ मासान् यावत् पूरयितुं शक्यते
दीर्घकालीनविधानानाम् उपयुक्तानां नगरपालिकास्तरीयानाम् दीर्घकालीनरोगसूचीनां बीजिंगस्य प्रथमसमूहः अन्तर्भवति:उच्चरक्तचापः, मधुमेहः, कोरोनरीहृदयरोगः, मस्तिष्कसंवहनीरोगः, दीर्घकालीनः अवरोधकः फुफ्फुसरोगः, अतिलिपिडेमिया, अस्थिसन्धिरोगाः, मानसिकरोगाः च इत्यादयः अष्टप्रकारस्य दीर्घकालीनरोगाःदीर्घकालीनविधानानाम् विषये बीजिंग-देशः वस्तुतः दीर्घकालं यावत् तस्य अन्वेषणं कुर्वन् अस्ति अस्मिन् समये अष्टप्रकारस्य दीर्घकालीनरोगाणां कृते सामान्यतया प्रयुक्तानां औषधानां, रोगीप्रबन्धनप्रक्रियाणां च सूची स्पष्टीकृता अस्ति, येन तृणमूलस्तरस्य व्यावहारिकता वर्धिता अस्ति अवगम्यते यत् २०१७ तमे वर्षे एव औषधानां पृथक्करणविषये व्यापकसुधारनीतेः कार्यान्वयनकाले बीजिंग-नगरेण उच्चरक्तचापः, मधुमेहः, कोरोनरी-हृदयरोगः, मस्तिष्क-संवहनी-रोगः च इत्यादीनां चतुर्विध-दीर्घकालीन-रोगाणां कृते द्विमासिक-सामुदायिक-विधानस्य आधिकारिकरूपेण प्रचारः कृतः , नगरे पूर्वाणाम् आधारेण अधिकं अनुकूलनं कृतम् अस्ति ।
बीजिंगस्य डोङ्गचेङ्गमण्डले चाओयांग्मेन् सामुदायिकस्वास्थ्यसेवाकेन्द्रस्य निदेशकः वाङ्ग हाङ्गः : १.अधुना रोगानाम् संख्या ५ तः ८ यावत् विस्तारिता अस्ति वस्तुतः दीर्घकालीनविधानानाम् प्रबन्धने डिस्लिपिडेमिया-रोगस्य समावेशः भवति स्म । तथा च ततः परं नुस्खस्य नवीकरणं कृत्वा इदानीं तृणमूलस्तरस्य प्रथमनिदानस्य अनुमतिं दातुं विस्तृतं कृतम् अस्ति, लिङ्कानि परित्यज्य वैद्यानां कृते कार्यान्वयनम् अधिकं सुलभं भवति।
१२ सप्ताहपर्यन्तं उद्घाटयितुं शक्यते!
इन्जेक्शन्-युक्तं इन्सुलिन् अपि अन्तर्भवति
दीर्घकालीनरोगयुक्तानां जनानां विशालं आधारं गृहीत्वा दीर्घकालीनविहितसूचौ दीर्घकालीनरोगस्य प्रत्येकं अतिरिक्तवर्गस्य अर्थः अस्ति यत् बहवः जनाः विशेषतः वृद्धाः चिकित्सालयस्य बहवः यात्राः रक्षितुं शक्नुवन्ति, सीमितचिकित्सासंसाधनानाम् अधिककुशलतया उपयोगः कर्तुं शक्यते अतः, एतानि ८ प्रकाराणि दीर्घकालीनरोगस्य औषधानि किमर्थम्? अधिकतमं कति सप्ताहान् यावत् उद्घाटितं भवितुम् अर्हति ? किं मधुमेहरोगिभिः प्रायः प्रयुक्तानि इन्जेक्शनयुक्तानि इन्सुलिन् इत्यादीनि इन्जेक्शन् औषधानि समाविष्टानि सन्ति? विशेषज्ञाः उत्तरं पश्यामः ।
विशेषज्ञानाम् अनुसारं रोगी निदानस्य उपचारस्य च आवश्यकतानुसारं दीर्घकालीनविधानं सामान्यतया ४ सप्ताहेषु एव निर्धारितं भवति, स्थिरस्थितीनां रोगिणां समुचितविस्तारः दत्तः भवितुम् अर्हति१२ सप्ताहात् अधिकं न. अस्मिन् समये दीर्घः नुस्खासूची औषधानां चयनं कुर्वन् बहुविधपरिमाणात् व्यापकविचारं अपि केन्द्रीक्रियते ।
बीजिंग औषधगुणवत्तानियन्त्रणसुधारकेन्द्रस्य उपनिदेशकः याङ्ग यिहेङ्गः : १.औषधस्य प्रभावशीलता, सुरक्षा, अर्थव्यवस्था च विचार्यताम् । वयम् अपि मन्यामहे यत् दीर्घकालीनरोगयुक्तानां रोगिणां गृहं प्रत्यागत्य १ तः ३ मासपर्यन्तं औषधानि संग्रहीतुं आवश्यकानि सन्ति, अतः वयं तुल्यकालिकरूपेण उत्तमस्थिरतायुक्तानि औषधानि अपि चिनुमः तदतिरिक्तं रोगिणः गृहे एव औषधं सेवन्ते इति अपि मन्यते, अतः मात्रारूपं विचार्यते यथा, रोगिणां कृते इन्जेक्शनं स्वयमेव इन्जेक्शनं कर्तुं सुलभं न भवेत्, अतः अधिकांशं इन्जेक्शनं न स्थापितं किन्तु अपवादः अस्ति अत्र, यत् इन्सुलिन् अस्ति अस्मिन् समये तत् योजितम्।
संवाददाता अवलोकितवान् यत् बीजिंग-नगरस्य अद्यतन-अष्ट-श्रेणीषु दीर्घकालीन-औषध-मार्गदर्शिकासु भिन्न-भिन्न-रोगाणां दीर्घकालीन-विधान-कालस्य कृते भिन्नाः अनुशंसाः सन्ति यदि मधुमेहरोगिणः स्पष्टनिदानं, स्थिरं औषधचिकित्सापद्धतिः, ३ मासान् वा अधिकं वा स्थिरं रक्तशर्करानियन्त्रणं भवति, तथा च गम्भीरहाइपोग्लाइसीमियायाः इतिहासः नास्ति तर्हि ८ तः १२ सप्ताहपर्यन्तं दीर्घं नुस्खा निर्गन्तुं शक्यते कोरोनरी हृदयरोगयुक्ताः रोगिणः येषां जटिलचिकित्सायाः आवश्यकता नास्ति इति आवश्यकताः पूर्यन्ते, ३ मासाभ्यः अधिकं यावत् समायोजनं विना निरन्तरं औषधपद्धतिः, प्रासंगिकाः नैदानिकप्रयोगशालापरीक्षासूचकाः मूलतः सामान्याः वा स्थिराः वा भवन्ति, तेषां कृते ४ तः १२ यावत् दीर्घकालीनविधानं निर्गन्तुं शक्यते सप्ताहान् वैद्येन।
मानसिकरोगः अन्तर्भवति
दीर्घविधानसूचीपत्राणां प्रथमसमूहेषु
ज्ञातव्यं यत् बीजिंग-नगरस्य प्रथमे दीर्घ-विधि-सूचिकायां मानसिकरोगाः अपि समाविष्टाः सन्ति । केषां मानसिकरोगाणां कृते दीर्घकालीनविधानं विहितं कर्तुं शक्यते ? विशेषज्ञाः उत्तरं पश्यामः ।
बीजिंग-मनोरोगगुणवत्तानियन्त्रणकेन्द्रस्य उपनिदेशकः, बीजिंग-अण्डिंग्-अस्पतालस्य उपनिदेशकः च झाङ्ग-किङ्ग'ए : १.मुख्यमनोचिकित्साऔषधसूचौ दीर्घकालीनमानसिकरोगाणां कृते सामान्यप्रथमपङ्क्तिऔषधानि सन्ति, यदा ते निम्नलिखितशर्ताः पूरयन्ति तदा ४ तः १२ सप्ताहपर्यन्तं दीर्घकालीनविधानानि निर्गन्तुं शक्यन्ते
रोगी मानसिकरोगस्य स्पष्टनिदानं करोति, कार्बनिककारणात् तीव्रमानसिकविकारः च बहिष्कृतः भवति;
रोगी मानसिकलक्षणं तुल्यकालिकरूपेण स्थिरं भवति, वर्तमान औषधपद्धतिः च तुल्यकालिकरूपेण स्पष्टा भवति;
रोगी वर्तमानचिकित्सापरीक्षासूचकाः मूलतः सामान्याः अथवा स्थिराः भवन्ति ।
बीजिंग-मनोरोगगुणवत्तानियन्त्रणकेन्द्रस्य उपनिदेशकः, बीजिंग-अण्डिंग्-अस्पतालस्य उपनिदेशकः च झाङ्ग-किङ्ग'ए : १.दीर्घकालीन-विधानानाम् प्रबन्धन-विनियमानाम् अनुसारं तथा च रोगी-निदान-चिकित्सा-आवश्यकतानां आधारेण दीर्घकालीन-विहित-विधानानाम् मात्रा सामान्यतया ४ सप्ताहेषु भवति , १२ सप्ताहपर्यन्तं ।
दीर्घविधानं न "दीर्घं तावत् श्रेयस्करम्" इति।
सुविधां सुरक्षां च सन्तुलितं कुर्वन्तु
दैनिकनिदानं चिकित्सां च वीर्यं, संज्ञाहरणं च सख्तं नियन्त्रणे भवति ततः सम्बन्धितरोगाणां दीर्घविधानसूचौ समाविष्टस्य अनन्तरं औषधस्य जोखिमानां नियन्त्रणं कथं करणीयम्?
विशेषज्ञानाम् अनुसारं मानसिकरोगाणां कृते सामान्यतया प्रयुक्तानि औषधानि मुख्यतया मनोरोगनिवारकदवाः, मनोदशास्थिरकारकाणि, अवसादनिवारकाणि, चिन्ताविरोधी औषधानि, संज्ञानात्मकौषधानि, मनोउत्तेजकानि इत्यादयः सन्ति । चिकित्साप्रयोगाय विषाक्तौषधानि, रेडियोधर्मी औषधानि, पूर्ववर्ती औषधानि, मादकौषधानि, प्रथमद्वितीयश्रेणीयाः मनोरोगनिवारकौषधानि इत्यादीनि विशेषाणि औषधानि दीर्घविधाननिगेटिवसूचौ सन्ति, तेषां निर्गमनस्य अनुमतिः नास्ति
अन्ते अहं भवन्तं तत् स्मारयितुम् इच्छामिदीर्घकालं यावत् औषधनिर्देशाः सर्वदा श्रेष्ठाः न भवन्ति सर्वप्रथमं औषधस्य सुरक्षा सुनिश्चिता कर्तव्या, “मादकद्रव्यव्यापारिणां” कृते कोऽपि स्थानं न त्यक्तव्यम् । दीर्घकालीनविधानविस्तारार्थं सुविधायाः सुरक्षायाश्च विचारः करणीयः ।
(सीसीटीवी संवाददाता मौ तिति, झाङ्ग जिंग तथा डेङ्ग युझोउ)
(स्रोतः : cctv news client)
प्रतिवेदन/प्रतिक्रिया