समाचारं

"meet zijin, love in donghua": donghuamen street federation of trade unions इत्यनेन युवानां संजालस्य आयोजनं कृतम्, यत्र १७० तः अधिकाः युवानः भागं गृहीतवन्तः

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ सितम्बर् दिनाङ्के बीजिंगनगरस्य डोङ्गचेङ्गमण्डलस्य डोङ्गहुआमेन् स्ट्रीट् इत्यस्य ट्रेड यूनियनसङ्घस्य राज्यस्वामित्वस्य सम्पत्तिपर्यवेक्षणप्रशासनआयोगस्य धातुविज्ञानसंस्थासेवाकेन्द्रे "मीट ज़िजिन् इन डोन्घुआ" इति युवानां सामाजिककार्यक्रमः सफलतया आयोजितः अस्य आयोजनस्य उद्देश्यं न्यायक्षेत्रस्य अन्तः एजेन्सीनां, उद्यमानाम्, संस्थानां च मध्ये संचारं प्रवर्तयितुं, युवानां कृते परस्परं ज्ञातुं मञ्चस्य निर्माणं कर्तुं, "डोङ्हुआ परिवारस्य" समन्वयं वर्धयितुं च अस्ति
अस्मिन् संजालसङ्ग्रहे लोकसुरक्षामन्त्रालयः, सर्वोच्चजनअभियोजकालयः, सर्वोच्चजनन्यायालयः, पारिस्थितिकीपर्यावरणमन्त्रालयः च समाविष्टाः अधिकारक्षेत्रस्य अन्तः ३२ केन्द्रीयनगरपालिकासंस्थानां, चिकित्साशैक्षिकसंस्थानां, उद्यमानाञ्च १७० तः अधिकाः युवानः भागं गृहीतवन्तः घटना। "प्रेमदल", "प्रेम बैटन", "प्रथमदृष्टौ प्रेम" इत्यादीनां क्रीडाणां माध्यमेन सहभागिनः युवानः क्रमेण आरामेन सुखेन च वातावरणे परस्परं समीपं गतवन्तः
डोङ्गहुआमेन् स्ट्रीट् कार्यसमितेः उपसचिवः, ट्रेड यूनियनसङ्घस्य अध्यक्षा च हू जिओजुआन् इत्यनेन कार्यक्रमे भाषणं कृत्वा उपस्थितानां युवानां कृते स्वस्य निश्छलं आशीर्वादं प्रकटितं, परस्परं वर्धयितुं कार्यानन्तरं एतादृशेषु कार्येषु सक्रियरूपेण भागं ग्रहीतुं सर्वेषां प्रोत्साहनं च कृतम् संचारः अवगमनं च। लियू वेनवेई, उपसचिवः तथा डोंगचेङ्ग जिला ट्रेड यूनियनसङ्घस्य पार्टी नेतृत्वसमूहस्य उपाध्यक्षः, तथा च राज्यस्वामित्वस्य सम्पत्तिपर्यवेक्षणप्रशासनआयोगस्य धातुविज्ञानविभागस्य सेवाकेन्द्रस्य सम्पत्तिकम्पन्योः प्रबन्धकः झाङ्ग ज़ुवेन् अपि आयोजने उपस्थितः अभवत्।
आयोजनस्य रात्रौ कुलम् त्रयः युवकयुवतीनां समूहाः सफलतया हस्तं गृहीतवन्तः । बहवः प्रतिभागिनः अवदन् यत् व्यस्तकार्यस्य कारणात् तेषां मित्रमण्डलं तुल्यकालिकरूपेण संकीर्णं भवति तथा च उपयुक्तं भागीदारं प्राप्तुं कठिनं भवति तथापि एषः कार्यक्रमः मित्राणि निर्मातुं अतीव उत्तमं मञ्चं प्रददाति, ते च आशां कुर्वन्ति यत् ते वर्षेषु अपि एतादृशेषु कार्यक्रमेषु भागं गृह्णन्ति इति भविष्यम् ।
डोङ्गहुआमेन् स्ट्रीट् फेडरेशन आफ् ट्रेड यूनियन्स् इत्यनेन उक्तं यत् भविष्ये ते क्षेत्रे एकलयुवानां आवश्यकतासु ध्यानं निरन्तरं दास्यन्ति तथा च युवानां परस्परं परिचयं कर्तुं मैत्रीं प्राप्तुं च सहायतार्थं रचनात्मकं आरामं च सामाजिकक्रियाकलापानाम् आयोजनं निरन्तरं करिष्यन्ति तथा "जिजिन् डोंगहुआ" इत्यस्य उष्णभूमिः मैत्री।
प्रतिवेदन/प्रतिक्रिया