समाचारं

प्रतिक्रीडायां २९ मिलियन पाउण्ड्, ५ क्रीडायाः कृते १४५ मिलियन पाउण्ड्! मार्का - अमावस्या नेमार् इत्यस्मात् श्रान्तः अस्ति

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"मार्का" इत्यस्य मते चोटकारणात् प्रायः एकवर्षं यावत् अनुपस्थितः नेमारः रियाद् क्रिसेण्ट् इत्यस्य विषये किञ्चित् असन्तुष्टिं जनयति । क्लबस्य प्रशिक्षणक्षेत्रस्य पार्श्वे स्थितस्य स्रोतस्य उद्धृत्य मार्का-संस्थायाः कथनम् अस्ति यत् -रियाद् क्रिसेण्ट् नेमार इत्यनेन किञ्चित् क्लिष्टाः सन्ति, ब्राजीलस्य तारा गतवर्षस्य अक्टोबर् मासे ब्राजीलस्य राष्ट्रियदले गम्भीररूपेण आहतः आसीत्, अद्यापि सः क्रीडायाः अनुपस्थितः अस्ति। यद्यपि गदा अद्यापि तस्य पुनरागमनं अपेक्षते तथापि वास्तविकता दूरम् अस्ति ।
मार्का रिपोर्ट् इत्यस्य स्क्रीनशॉट्
२०२३ तमस्य वर्षस्य अक्टोबर्-मासे विश्वकप-प्रारम्भिक-क्रीडायाः समये नेमारस्य मेनिस्कस्, पूर्ववर्ती-क्रूसियट्-स्नायुबन्धः च भग्नः अभवत्, तदनन्तरं तस्य शल्यक्रिया प्रायः एकवर्षं गतम्, परन्तु तस्य स्वस्थता अपेक्षितानुसारं न अभवत्, तस्य पुनरागमनं २०२५ पर्यन्तं प्रतीक्षितुम् अर्हति रियाद् क्रिसेण्ट् इत्यस्य मतं यत् नेमारस्य पुनरागमनं बहुकालात् अतीतम् अस्ति, सः स्वयं च न्यायालयात् बहिः बहु व्यावसायिकः नास्ति, यत् तस्य सामाजिकमाध्यमेषु अंशतः प्रतिबिम्बितम् अस्ति।
विगतवर्षे गृहे स्वस्थः भवति स्म नेमार् पूर्णतया "निवृत्ति" मोडं प्रविष्टवान्, बहुधा अवकाशस्य छायाचित्रं व्यक्तिगतसामाजिकमाध्यमेषु प्रकाशयति, अपि च सम्पूर्णं नौका भाडेन स्वीकृत्य "नेमार्" इत्यनेन त्रिदिवसीयसमुद्रयात्रायां गतः ", प्रतिरात्रं पार्टीं गायनं च। , भोज्यभोजनं च, पुनः प्राप्तुं न अभिप्रायः। न केवलं, अपितु नेमारस्य दीर्घकालीन अनियमितभोजनव्यवहारः अपि वजनवृद्धेः लक्षणं दर्शितवान् ।
यतः आगामिषु सप्ताहेषु नेमारस्य पुनरागमनं न भविष्यति, अतः रियाद् क्रिसेण्ट् क्लब् इत्यनेन सऊदी अरब-देशस्य रोस्टर-मध्ये तस्य पञ्जीकरणं न कृतम्, अग्रिम-पञ्जीकरण-विण्डो जनवरी-मासपर्यन्तं न भविष्यति
रियाद् क्रिसेन्ट् प्रशिक्षकः जॉर्ज जेसुस् नेमारस्य पुनरागमनस्य विषये कथयन् अवदत् यत् "नेमारः अतीव महत्त्वपूर्णः खिलाडी अस्ति, न केवलं रियाद् क्रिसेण्ट् कृते, अपितु सम्पूर्णस्य लीगस्य कृते। तथापि अहं तस्य विषये निश्चितः नास्मि तस्य पुनरागमनस्य सटीकतिथिः पुनः मूल्याङ्किता भविष्यति जनवरीमासे” इति ।
गतवर्षस्य अगस्तमासे ब्राजीलस्य तारा नेमारः पेरिस् सेण्ट् जर्मेन्-नगरात् ७८ मिलियन-पाउण्ड्-मूल्येन रियाद्-क्रिसेण्ट्-क्लबस्य सदस्यतां प्राप्तवान् ।
गतवर्षस्य अक्टोबर्-मासे चोटितः भवितुं पूर्वं नेमारः रियाद्-क्रिसेण्ट्-क्लबस्य कृते कुलम् ५ क्रीडाः क्रीडितः । ब्रिटिशमाध्यमेषु उक्तं यत् नेमारः अद्यावधि अमावस्यायां १४५ मिलियन पाउण्ड् वेतनं प्राप्तवान् ।एतत् प्रतिक्रीडायां २९ मिलियन पाउण्ड् (प्रायः २७ कोटि युआन्) अर्जनस्य बराबरम् अस्ति ।
रेड स्टार न्यूज संपादक ओउ पेंग व्यापक
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया