2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२७ सितम्बर् दिनाङ्कस्य प्रातःकाले त्रयः प्रमुखाः ए-शेयर-स्टॉक-सूचकाङ्काः निरन्तरं वर्धन्ते स्म, ५,००० तः अधिकाः स्टॉक्-आदयः रक्तरूपेण उद्घाटिताः । अधुना एव चिनेक्स्ट् सूचकाङ्कस्य विकासस्य दरः ८.११% यावत् विस्तारितः, यत् २०१५ तमस्य वर्षस्य सितम्बर्-मासस्य १६ दिनाङ्कात् परं सर्वाधिकं बृहत् अन्तर्दिवसवृद्धिः अभवत् । उष्णविपण्यस्थितौ, शङ्घाई-स्टॉक-एक्सचेंज-व्यापार-व्यवस्थायां असामान्य-विलम्बः अभवत् ।
२७ सितम्बर् दिनाङ्के शङ्घाई स्टॉक एक्स्चेन्ज जिन्कियाओ डाटा सेण्टर इत्यनेन रेड स्टार कैपिटल ब्यूरो इत्यस्य प्रतिक्रियारूपेण उक्तं यत्,असामान्यतायाः विशिष्टं कारणं अद्यापि न ज्ञायते, "सम्प्रति मरम्मतं क्रियते" ।
२७ सितम्बर् दिनाङ्के शङ्घाई-स्टॉक-एक्सचेंजेन असामान्य-स्टॉक-बोल-व्यवहारस्य विषये एकां घोषणां जारीकृतवती यत् -
अद्य मार्केट् उद्घाटितस्य अनन्तरं एक्सचेंजस्य स्टॉक् बोली-व्यवहारेषु व्यवहारपुष्टौ असामान्यं मन्दता अभवत् इति एक्स्चेन्जः चिन्तितः अस्ति अस्माकं फर्मः यथाशीघ्रं प्रासंगिकस्थितौ ध्यानं दत्त्वा प्रासंगिककारणानां अन्वेषणं कुर्वती अस्ति।
समाचारानुसारं एकः वरिष्ठः विपण्यविश्लेषकः सूचितवान् यत् एतत् आदेशस्य जामस्य कारणेन भवितुम् अर्हति इतिहासे अन्येषु विनिमयस्थानेषु अपि एतादृशीः व्यापारविकृतयः अभवन् । विशिष्टं अभिव्यक्तिः अस्ति यत् आदेशप्रत्यागमने विलम्बः भवति, व्यापारिणः च प्रस्तूयमाणानां आदेशानां स्थितिविषये दीर्घकालं यावत् अस्पष्टाः भवन्ति । व्यापारिणः आदेशान् निष्कास्य पुनः स्थापयन्ति स्म, येन दलालात् विनिमयस्थानेषु यातायातस्य तीव्रगत्या वृद्धिः अभवत्, पश्चात्तापः च सृजति स्म । निवेशकानां चिन्ता न करणीयम्, तथापि। प्रणालीं स्वच्छं कृत्वा विनिमयः घोषणां निर्गमिष्यति तथा च अवधिमध्ये सर्वे मेलव्यवहाराः सामान्यतया संसाधिताः भविष्यन्ति।
वर्तमान समये शङ्घाई-स्टॉक-एक्सचेंज-मध्ये लेनदेनं क्रमेण सामान्यं भवति, शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः १.३३% वर्धमानः ३,०४०.७५ बिन्दुः यावत् अभवत्, लेनदेनस्य परिमाणं च ३०० अरब युआन्-अधिकं जातम्
स्रोतः : रेड स्टार न्यूजस्य संवाददाता यू याओ तथा सोङ्ग युएबाई शङ्घाई स्टॉक एक्सचेंज, दक्षिणी + ग्राहक इत्यनेन सह मिलित्वा