समाचारं

पैकेज्ड् फाइनेंसिङ्ग् इति किम् ? कथं संचालनं कर्तव्यम् ?

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्राष्ट्रीयव्यापारे पूंजीकारोबारस्य विषयाः प्रायः कम्पनीनां सम्मुखे प्रमुखा आव्हानं भवन्ति । एकः प्रभावी वित्तीयसेवापद्धतिः इति रूपेण, पैकेज्ड् वित्तपोषणं उद्यमानाम् कृते लचीलां वित्तीयसमर्थनं प्रदाति । अस्मिन् लेखे भवद्भ्यः परिचालनप्रक्रियायाः विस्तृतविश्लेषणं, पैकेज्ड् वित्तपोषणस्य लाभाः च प्राप्यन्ते ।

sendashi consulting-hong kong company व्यावसायिक सेवाएँ

1. संकुलितवित्तपोषणस्य अवलोकनम्

पैकेज्ड् फाइनेंसिंग् (lc, letter of credit), यत् लेटर आफ् क्रेडिट् पैकेज्ड् लोन इति अपि ज्ञायते, तत् ऋणपत्रं धारयन्तः कम्पनीनां कृते बङ्कैः प्रदत्तां अल्पकालिकवित्तपोषणपद्धतिं निर्दिशति एषा वित्तपोषणपद्धतिः कम्पनीभ्यः स्वस्य धनस्य उपयोगं विना ऋणपत्रेण मालस्य क्रयणनिर्यातस्य पूर्णतायै बैंकधनस्य उपयोगं कर्तुं शक्नोति ।

2. संकुलवित्तपोषणस्य परिचालनप्रक्रिया

  1. ऋणपत्रस्य प्राप्तिः : उद्यमः विदेशीयग्राहकात् वैधं ऋणपत्रं प्राप्नोति ।
  2. आवेदनपत्रं प्रस्तूयताम् : बैंके ऋणपत्रं प्रस्तूय संकुलवित्तपोषणार्थं आवेदनं कुर्वन्तु।
  3. बैंकसमीक्षा : बैंकः कम्पनीयाः वित्तीयस्थितेः, ऋणस्य अभिलेखस्य, ऋणपत्रस्य च शर्तानाम् आधारेण समीक्षां करोति ।
  4. वित्तपोषणविमोचनम् : समीक्षां पारितस्य अनन्तरं बैंकः ऋणं निर्गमिष्यति, प्रायः ऋणपत्रराशिस्य ७०%-९०% ।
  5. मालक्रयणम् : उद्यमाः मालक्रयणार्थं ऋणनिधिं उपयुञ्जते ।
  6. मालस्य निर्यातं दस्तावेजान् च प्रस्तौति : उद्यमः मालस्य निर्यातं सम्पन्नं करोति तथा च ऋणपत्रस्य आवश्यकतां पूरयन्तः दस्तावेजाः प्रस्तौति।
  7. बैंकसंग्रहणम् : बैंकः ऋणपत्रस्य शर्तानाम् अनुसारं निर्गतबैङ्कात् भुक्तिं संग्रहयति ।
  8. पुनर्भुक्तिः निपटानश्च : भुक्तिं प्राप्त्वा बैंकः ऋणस्य मूलधनं व्याजं च कटयित्वा अवशिष्टं शेषं उद्यमाय प्रत्यागमिष्यति।