समाचारं

पिन्शेङ्गः थाईलैण्ड्देशस्य किङ्ग् पावर ड्यूटी फ्री स्टोर् इत्यत्र अवतरत्, चीनीयपर्यटकानाम् कृते विश्वसनीयाः “परिचितमुखाः” आनयत्

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर २०२४ तमे वर्षे गुआङ्गडोङ्ग पिनशेङ्ग इलेक्ट्रॉनिक्स कम्पनी लिमिटेड (अतः पिनशेङ्ग इति उच्यते) इत्यनेन थाईलैण्ड्देशस्य (अतः उल्लिखितः) सुप्रसिद्धस्य शुल्कमुक्तविक्रेतुः किङ्ग् पावरस्य विमानस्थानकभण्डारयोः नगरीयशॉपिङ्ग् मॉलयोः च पूर्णप्रवेशस्य आधिकारिकरूपेण घोषणा कृता यथा किङ्ग् पावर ड्यूटी फ्री स्टोर)। अस्मिन् क्षणे पिनशेङ्ग् इति राष्ट्रिय-डिजिटल-ब्राण्ड्-इत्यनेन अन्तर्राष्ट्रीय-विपण्ये महत्त्वपूर्णं पदं गृहीतम् अस्ति, एतत् न केवलं चीन-देशस्य विनिर्माण-वैश्विकं गमनस्य प्रतिनिधित्वं करोति, अपितु चीनीय-पर्यटकानाम् कृते थाईलैण्ड्-देशे उच्च-गुणवत्ता-युक्तानि इलेक्ट्रॉनिक-उत्पादानाम् क्रयणार्थं नूतनं चैनलं अपि प्रदाति |.

चीनस्य इलेक्ट्रॉनिक-उत्पाद-बाजारे अग्रणीरूपेण पिनशेङ्गः स्वस्य उत्तम-उत्पाद-निर्माणेन, अग्रणी-प्रौद्योगिक्याः, उच्च-गुणवत्ता-विक्रय-पश्चात्-सेवायाः च सह २० वर्षाणाम् अधिककालात् उपभोक्तृभिः गहनतया विश्वसिति, प्रियः च अस्ति, तथा च घरेलु-बाजारे शानदार-उपार्जनानि कृतवान् विशेषतः चार्जिंग् उपकरणानां, डाटा केबल्, वायरलेस् ब्लूटूथ हेडसेट् इत्येतयोः क्षेत्रेषु पिनशेङ्ग् अनेकेषां उपभोक्तृणां कृते प्रथमपरिचयस्य ब्राण्ड् अभवत् ।

अपरपक्षे दक्षिणपूर्व एशियायाः बृहत्तमेषु शुल्कमुक्तविक्रेतृषु अन्यतमत्वेन थाईलैण्ड्देशस्य किङ्ग् पावर ड्यूटी फ्री शॉप् इत्यस्य दीर्घः इतिहासः विस्तृतः प्रभावः च अस्ति अन्तर्राष्ट्रीय उच्चस्तरीयविलासिताब्राण्ड्, आभूषणं परिधानं च भवतु, अथवा लोकप्रियं बृहन्नामप्रसाधनसामग्री इलेक्ट्रॉनिकउत्पादं वा, किङ्ग् पावर ड्यूटी फ्री वैश्विकपर्यटकानाम् कृते प्रथमः विकल्पः अभवत् यत् ते विविधाः उत्पादपङ्क्तयः, अत्यन्तं प्रतिस्पर्धात्मकमूल्यानि च सन्ति भूः।