2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वित्तीय एसोसिएटेड प्रेस, 27 सितम्बर (सम्पादक शि झेंगचेंग)गुरुवासरे स्थानीयसमये अमेरिकीकोषसचिवः जेनेट् येलेन् सघनजनसूचनाकार्यक्रमं प्रारब्धवती।
न्यूयॉर्क-फेड्-संस्थायाः आयोजिते १० तमे कोष-बाजार-सम्मेलने भागं गृह्णन्ती सा अनेकैः माध्यमैः साक्षात्कारं कर्तुं समयं गृहीतवती, अमेरिकी-अर्थव्यवस्थायाः, राजकोष-घातस्य, तथा च अनेकेषु उष्ण-विषयेषु स्वस्य अन्वेषणं दत्तवती अमेरिकी डॉलर हस्तक्षेपः वित्तीयस्थिरता च।
"मृदु अवरोहणं" प्राप्तुं शक्यते इति विश्वासः
प्रथमं अमेरिकी-अर्थव्यवस्थायाः स्थितिः अस्ति । कोषसचिवत्वेन येलेन् निर्णायकरूपेण तस्मिन् विषये बलं दत्तवान् सा आशावादी अस्ति यत् अमेरिकी अर्थव्यवस्था "मृदु-अवरोहणं" प्रति गच्छति, महङ्गानि च नियन्त्रणे गच्छति。
येलेन् अवदत्, . श्रमबाजारतः, महङ्गानि, आर्थिकवृद्धिः इत्यादयः सूचकाः सर्वे दर्शयन्ति यत् अमेरिकादेशः "मृदु-अवरोहणस्य" दिशि गच्छति।. सा अपि स्वीकृतवती यत् “जोखिमाः सर्वदा सन्ति”, यथा- श्रमविपण्ये पूर्वापेक्षया किञ्चित् अधिकं शिथिलता वर्तते。
अमेरिकीकोषसचिवः अपि अवदत् यत् महङ्गानि न्यूनीकर्तुं “अन्तिममाइल” इदानीं आवासव्ययः अपि अन्तर्भवति। किरायामूल्यानि निरन्तरं पतन्ति, अन्ते फेड् इच्छितं २% महङ्गानि दरं प्राप्नुयुः इति विश्वासस्य सद्कारणम् अस्ति । यदि अमेरिकी अर्थव्यवस्था वर्तमानमार्गे एव तिष्ठति तर्हि फेडस्य नीतिदरः तटस्थस्य समीपं गमिष्यति इति सा मन्यते。
येलेन् इत्यनेन अपि बोधितं यत् व्याजदरेषु कटनस्य वेगस्य विषये भवद्भिः पावेल् इत्यनेन पृच्छितव्यम् इति ।
परन्तु फेडरल् रिजर्वस्य उच्चव्याजदरेण अमेरिकादेशे स्वस्य राष्ट्रियऋणस्य व्याजं परिशोधयितुं दबावः आकस्मिकः वर्धितः, यत् खलु येलेन् इत्यस्य दायित्वम् अस्ति सा बोधयति स्म, भविष्ये ऋणस्य परिशोधनस्य दबावस्य नियन्त्रणार्थं अमेरिकी-सर्वकारेण खलु केचन घात-निवृत्ति-उपायाः करणीयाः भविष्यन्ति ।。
बाइडेन् प्रशासनस्य अधीनं विदेशीय आर्थिकसहकार्यस्य प्रमुखविभागत्वेन येलेन् भूराजनीतिकसहकार्यस्य विकासस्य विषये अपि चर्चां कृतवान् । सा अवदत् यत् प्रासंगिकदेशैः सह सहकार्यं समीपं गच्छति, मतभेदविषये चर्चां कर्तुं रचनात्मकाः उपायाः प्राप्ताः, पक्षद्वयं च केषुचित् "आवश्यकक्षेत्रेषु" सहकार्यं कुर्वतः।
यत् विपण्यं आश्चर्यचकितं तत् आसीत् यत् येलेन् अपि अमेरिकी-डॉलरस्य मूल्यस्य विषये उल्लेखं कर्तुं उपक्रमं कृतवती यद्यपि सा "विपणेन निर्धारितं कर्तव्यम्" इति बोधयति स्म तथापि सा अपि अवदत् यत् कल्पनीयं यत् चरमप्रसङ्गेषु अमेरिकीडॉलरस्य हस्तक्षेपः”。
ट्रम्पस्य बमप्रहारः
ज्ञातव्यं यत् मीडियासाक्षात्कारेषु तस्याः भूमिकायाः तुलने सा सभायाः कृते यत् भाषणं सज्जीकृतवती तत् अमेरिकनशैल्याः पक्षपातस्य बारूदेन परिपूर्णम् आसीत्
येलेन् इत्यनेन "लचीलवित्तीयव्यवस्थायाः महत्त्वं" इति बोधस्य अनन्तरं सा तत्क्षणमेव ट्रम्पस्य नाम न कृत्वा आक्रमणं कृतवती ।
सबप्राइम बंधकसंकटस्य अनन्तरं अमेरिकादेशेन वित्तीयस्थिरतामण्डलस्य स्थापना कृता, यस्य नेतृत्वं कोषसचिवेन कृतम् आसीत् तथा च अमेरिकीवित्तीयनियामकसंस्थानां शीर्षनेतारः यथा फेडरल् रिजर्वः, मुद्रानियन्त्रकस्य कार्यालयः, प्रतिभूतिः, विनिमय आयोगः, वस्तुभविष्यव्यापारायोगः, संघीयनिक्षेपबीमानिगमः च ।
येलेन् अवदत्, . पूर्वप्रशासनकाले(टिप्पणी: तत् ट्रम्प प्रशासनम् अस्ति), वित्तीयस्थिरतासमितेः शक्तिः बहु दुर्बलतां प्राप्तवती अस्ति. यावत् सा कार्यभारं गृह्णाति तावत् . सम्पूर्णसमित्याः कर्मचारी एकाङ्केषु सन्ति, तथा च प्रणालीगतजोखिमानां निरीक्षणार्थं उत्तरदायी कोषविभागस्य विश्लेषणात्मकदलं विघटितम् अस्ति।. स्वस्य कार्यकाले सा अस्याः समितिस्य पुनर्निर्माणं सम्पन्नवती, तरलतासंकटस्य संक्रमणस्य जोखिमं न्यूनीकर्तुं सिलिकन-वैली-बैङ्क-प्रसङ्गे निर्णायकरूपेण कार्यं कृतवती
अस्मिन् वर्षे अमेरिकीनिर्वाचनस्य कृते वित्तीयविनियमनं तत्रैव अस्ति यत्र द्वयोः अभ्यर्थिनः मध्ये अत्यन्तं स्पष्टतया भिन्नता वर्तते। ट्रम्पः वालस्ट्रीट्-नगरस्य प्रमुखस्य नियमन-विहीनीकरणस्य प्रतिनिधित्वं करोति, यतः सः २०१८ तमे वर्षे उपप्राइम-बंधक-संकटस्य अनन्तरं अनेके बैंक-प्रतिबन्धान् त्यक्तवान् । यद्यपि हैरिस् इत्यनेन वित्तीय-उद्योगस्य कृते स्वनीतयः स्पष्टाः न कृताः तथापि सा बाइडेन्-प्रशासनस्य बहवः प्रस्तावाः निरन्तरं करिष्यन्ति इति मार्केट् अपेक्षां करोति, यत्र कठोरतर-पूञ्जी-तरलता-आवश्यकता अपि सन्ति
(वित्तीय एसोसिएटेड प्रेस के शि झेंगचेंग)