समाचारं

बाइडेन् युक्रेनदेशाय प्रायः ८ अरब डॉलरस्य सैन्यसहायतायाः घोषणां करोति, एफ१६ पायलट् प्रशिक्षणस्य विस्तारं च करोति

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी व्हाइट हाउसस्य जालपुटस्य अनुसारं यूक्रेनदेशस्य राष्ट्रपतिना जेलेन्स्की इत्यनेन सह मिलितुं पूर्वं २६ सितम्बर् दिनाङ्के अमेरिकीराष्ट्रपतिः बाइडेन् इत्यनेन युक्रेनदेशाय सैन्यसहायतायां प्रायः ८ अरब अमेरिकीडॉलर्-रूप्यकाणां सहायतायाः वृद्धिः, विस्तारार्थं वायुरक्षाव्यवस्थायाः प्रावधानस्य च घोषणा कृता युक्रेन-देशस्य एफ-१६-विमानचालकानाम् प्रशिक्षणे आगामिवर्षे अतिरिक्त-१८ विमानचालकानाम् प्रशिक्षणार्थं समर्थनं समावेशितम् अस्ति ।

अमेरिकी "defense news" इति जालपुटे प्रकाशितस्य प्रतिवेदनस्य अनुसारं पायलट् प्रशिक्षणस्य विषये युक्रेनदेशस्य अधिकारिणः अमेरिकीसहायता अपर्याप्तः इति बोधयन्ति स्म । परन्तु अगस्तमासस्य अन्ते युक्रेनदेशेन एफ-१६ विमानं हारितम् यस्य अद्यापि अन्वेषणं प्रचलति । दुर्घटनायाः अनन्तरं शीघ्रमेव ज़ेलेन्स्की युक्रेन-वायुसेनायाः सेनापतिं निष्कासितवान् ।

२६ दिनाङ्के साहाय्यस्य घोषणां कुर्वन् बाइडेन् इत्यनेन उक्तं यत् सः अमेरिकी रक्षाविभागाय स्वस्य कार्यकालस्य समाप्तेः पूर्वं अवशिष्टानां सर्वेषां सुरक्षासहायतानिधिनां उपयोगं कर्तुं निर्देशितवान् यत् एतत् युक्रेनदेशस्य कृते समर्पितं धनं यत् अमेरिकीकाङ्ग्रेसेन अनुमोदितं। अस्य प्रयासस्य भागरूपेण रक्षाविभागः वर्षस्य अन्ते यावत् अवशिष्टस्य युक्रेनसुरक्षासहायताकार्यक्रमस्य धनस्य उपयोगं करिष्यति।

बाइडेन् अपि कृतवान्राष्ट्रपतिव्ययप्राधिकरणे ५.५ अरब डॉलरः, एतत् सुनिश्चितं कर्तुं यत् एतत् प्राधिकरणं न समाप्तं भवति तथा च एतत् अमेरिकीप्रशासनं तस्य धनस्य पूर्णं उपयोगं कर्तुं शक्नोति यत् काङ्ग्रेसेन युक्रेनदेशं अनुमोदितं उपकरणं प्रदातुं विनियोजितं ततः अमेरिकीसूचीं पुनः पूरयितुं शक्नोति।

बाइडेन् कथयति यत् अमेरिकी रक्षाविभागः युक्रेनसुरक्षासहायतायोजनायाः पारितस्य घोषणां कर्तुं प्रवृत्तः अस्ति२.४ अब्ज डॉलरं सुरक्षासहायतां प्रदातव्यम्, यत् युक्रेनदेशाय अतिरिक्तवायुरक्षां, मानवरहितविमानव्यवस्थाः, वायुतः भूमिपर्यन्तं गोलाबारूदं च प्रदास्यति, युक्रेनस्य रक्षा औद्योगिकमूलं सुदृढं करिष्यति तथा च तस्य अनुरक्षणस्य, स्थायित्वस्य च आवश्यकतानां समर्थनं करिष्यति।