समाचारं

संयुक्तराष्ट्रसङ्घस्य महासचिवः देशेभ्यः आह्वानं करोति यत् समुद्रतलस्य वृद्धिं सीमितं कर्तुं कार्बन-उत्सर्जनस्य अत्यन्तं न्यूनीकरणं कुर्वन्तु

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२५ सितम्बर् दिनाङ्के संयुक्तराष्ट्रसङ्घस्य महासचिवः एण्टोनियो गुटेरेस् न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य मुख्यालये समुद्रस्तरस्य वृद्ध्यर्थं जलवायुतापनस्य खतरे बलं दत्तवान् यत् विगत ३००० वर्षेषु वैश्विकसमुद्रस्तरः कदापि अपेक्षया अधिकवेगेन वर्धमानः अस्ति, तथा च द गतिः अद्यापि त्वरयति। सः तत्कालं कार्यवाही कर्तुं आह्वयति स्म, यत्र देशाः समुद्रतलस्य वृद्धिं सीमितुं कार्बन-उत्सर्जनस्य भृशं न्यूनीकरणं कुर्वन्ति ।

समुद्रतलस्य वृद्धिं सीमितुं कार्बन उत्सर्जनस्य न्यूनीकरणस्य तात्कालिकतायाः विषये गुटेरेस् इत्यनेन बहुवारं बलं दत्तम् अस्ति । सः चेतवति स्म यत् कार्यं विना वैश्विकतापमानस्य वर्धनेन समुद्रस्तरस्य महती वृद्धिः सहितं विनाशकारी जलवायुपरिवर्तनं भवितुम् अर्हति इति। गुटेरेस् इत्यनेन दर्शितं यत् वैश्विकतापमानवृद्धिं १.५ डिग्री सेल्सियसतः न्यूनं यावत् सीमितं कर्तुं २०३० तमे वर्षे कार्बन उत्सर्जनस्य ४५% न्यूनीकरणस्य आवश्यकता वर्तते । सः देशेभ्यः शुद्धशून्य-उत्सर्जनं प्राप्तुं तत्कालं वैश्विक-कार्याणि कर्तुं आह्वयति स्म, विशेषतया च जीवाश्म-इन्धन-उद्योगेन नवीकरणीय-ऊर्जा-प्रति वैश्विक-संक्रमणं आरभणीयम् इति बोधयति स्म |.

अस्मिन् वर्षे एप्रिलमासे गुटेरेस् इत्यनेन उपर्युक्तलक्ष्याणि पुनः उक्ताः, स्पष्टानां महत्त्वाकांक्षिणां च उत्सर्जननिवृत्तिलक्ष्याणां आवश्यकतायाः उपरि बलं दत्तम् । सः जलवायु-एकतायाः सम्झौतां प्रस्तावितवान् यस्य अन्तर्गतं समृद्धाः देशाः उत्सर्जनस्य न्यूनीकरणे उदयमानानाम् अर्थव्यवस्थानां समर्थनं करिष्यन्ति । तदतिरिक्तं सः २०४० तमवर्षपर्यन्तं अङ्गारस्य चरणबद्धरूपेण समाप्तिं कर्तुं, जीवाश्म-इन्धनस्य सार्वजनिकनिजी-अन्तर्राष्ट्रीय-वित्तपोषणं च समाप्तुं सर्वकारेभ्यः आह्वानं कृत्वा त्वरित-कार्यक्रमस्य प्रस्तावम् अयच्छत् ।

अस्मिन् वर्षे जूनमासे गुटेरेस् इत्यनेन विशेषभाषणे एतत् सन्देशं पुनः उक्तं यत् १.५ डिग्री सेल्सियस तापमानवृद्ध्यसीमायाः निर्वाहार्थं २०३० पर्यन्तं वैश्विक उत्सर्जनस्य प्रतिवर्षं ९% न्यूनतायाः आवश्यकता वर्तते इति वैश्विक उत्सर्जनस्य प्रायः ८०% उत्तरदायी जी-२० देशाः कार्यवाही कर्तुं अग्रणीः भवेयुः इति सः आह्वानं कृतवान् ।

बीजिंग न्यूज शेल् वित्त संवाददाता ताओ ये

सम्पादक चेन ली

मु क्षियाङ्गटोङ्ग द्वारा प्रूफरीड