समाचारं

"केन्द्रीयलालसेनायाः दीर्घमार्चमार्गे पुनः चलनम्" दीर्घमार्चस्य समीपे नगरानां (राज्यानां) "लालप्रचारगठबन्धनम्" इति संगोष्ठी फुजियान्-देशस्य लोङ्ग्यान्-नगरे आयोजिता

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, लोङ्ग्यान्, २७ सितम्बर (रिपोर्टरः झाङ्ग जिन्चुआन्) "केन्द्रीयलालसेनायाः दीर्घमार्चस्य पुनः चलनं" इति विषये दीर्घमार्चस्य पार्श्वे स्थितानां नगरानां (राज्यानां) "लालप्रचारगठबन्धनम्" इति संगोष्ठी फुजियान् प्रान्तस्य लोङ्ग्यान्-नगरे आयोजिता २६ दिनाङ्के । दीर्घमार्चस्य समीपे १४ नगरस्य (राज्यस्य) मीडिया-एककानां नेतारः, मीडिया-सम्वादकाः च संगोष्ठ्यां भागं गृहीतवन्तः ।

"लालप्रचारगठबन्धनस्य" स्थापनायाः उद्देश्यं दीर्घमार्चस्य सङ्गमे १४ नगरानां (राज्यस्य) माध्यमानां मध्ये सूचनाविनिमयः, संसाधनसाझेदारी, सहकार्यं, परस्परसहायतां च सुदृढं कर्तुं, संयुक्तप्रचारमात्रिकायाः ​​निर्माणं, विषयसाक्षात्कारकार्यक्रमस्य संयुक्तप्रचारस्य निर्माणं च अस्ति "केन्द्रीयलालसेनायाः दीर्घमार्चमार्गस्य पुनः चलनम्" इति प्रतिरूपः । संगोष्ठ्यां "लालप्रचारगठबन्धनस्य" घोषणां स्वीकृतवती ।

२६ सितम्बर् दिनाङ्के "केन्द्रीयलालसेनायाः दीर्घमार्चमार्गस्य पुनः चलनम्" इति विषये दीर्घमार्चस्य समीपे स्थितानां नगरानां (राज्यानां) "लालप्रचारगठबन्धनम्" इति संगोष्ठी लोङ्ग्यान्-नगरे आयोजिता चीन समाचारसेवायाः संवाददाता झाङ्ग जिन्चुआन् इत्यस्य चित्रम्

फुजियान् देशस्य सुप्रसिद्धः पुरातनः क्रान्तिकारीक्षेत्रः अस्ति तथा च पूर्वमध्यसोवियतक्षेत्रस्य महत्त्वपूर्णः भागः अस्ति अत्र बहवः दलस्य इतिहासस्य घटनाः, रक्तसंसाधनाः, क्रान्तिकारी पूर्वजाः च सन्ति लॉन्ग्यान् पूर्वस्य मध्यसोवियतक्षेत्रस्य मूलक्षेत्रं तथा च केन्द्रीयलालसेनायाः दीर्घयात्रायाः आरम्भबिन्दुः आसीत् तया चीनक्रान्तिविजयाय महत् बलिदानं दत्तं, प्रमुखं योगदानं च दत्तम्, सोवियतस्य भावनां च जनयति स्म क्षेत्रं तथा दीर्घमार्चस्य भावना। फूजियान् प्रान्तीयदलसमितेः प्रचारविभागस्य उपनिदेशकः चेन् तिआङ्गुइ इत्यनेन संगोष्ठ्यां सूचितं यत् लाङ्गमार्चस्य समीपे स्थिताः १३ नगराणि (राज्यानि) लोङ्ग्यान् इत्यनेन सह लालजीनः विशेषः ऐतिहासिकसम्बन्धः च साझां कुर्वन्ति।

चेन् तिआङ्गुइ इत्यनेन आशा प्रकटिता यत् लाङ्गमार्चस्य सङ्गमे नगरेषु मुख्यधारामाध्यमाः स्वस्वलाभानां पूर्णं क्रीडां दास्यन्ति, जीवनेन रक्तेन च निर्मितस्य महान् लाङ्गमार्चस्य भावनायाः व्यापकरूपेण प्रचारं करिष्यन्ति, पुरातनक्रान्तिकारि विकासपरिवर्तनानि उल्लेखनीयसाधनानि च पूर्णतया प्रतिबिम्बयन्ति क्षेत्रेषु दलस्य नेतृत्वे, नूतनयुगे दीर्घमार्चस्य कथां सजीवरूपेण कथयन्ति, तथा च सृजन्ति प्रबलप्रसारशक्तियुक्तैः, महतीप्रभावेन, अद्वितीयशैल्या च अद्वितीयप्रतिवेदनानां समूहेन स्थापनायाः ७५ तमे वर्षे सशक्तं वातावरणं निर्मितम् अस्ति नवीन चीनस्य। (उपरि)