समाचारं

यिन ली मासिककार्यसमीक्षासभायाः अध्यक्षतां कृत्वा एतेषां चतुर्णां विभागानां कार्यस्य आवश्यकताः अग्रे स्थापितवान् (मुकदमानां नवीनतमाः श्रेणीः संलग्नाः सन्ति)

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ सितम्बर् दिनाङ्के अपराह्णे बीजिंगनगरपालिकायाः ​​समितिः मासिककार्यसमीक्षासमागमं कृतवती । नगरनियोजनप्राकृतिकसंसाधनआयोगस्य, नगरपालिका आवासनगरीयग्रामीणविकासायोगस्य, नगरपालिकाकृषिग्राम्यकार्याणां ब्यूरो, नगरसंस्कृतिपर्यटनब्यूरो च मुख्य उत्तरदायी सहचराः क्रमेण वदन्ति स्म, नगरपक्षस्य स्थलगतटिप्पणीं च स्वीकृतवन्तः समिति सचिव यिन ली. नगरपालिकादलसमितेः उपसचिवः यिन योङ्गः नगरीयजनकाङ्ग्रेसस्य स्थायीसमितेः निदेशकः मेयरः ली ज़्युलिंगः, सीपीपीसीसीसमितेः अध्यक्षः वी क्षियाओडोङ्गः, नगरपालिकदलसमितेः उपसचिवः लियू वी च उपस्थिताः आसन् घटना।

सभायां यिन ली इत्यनेन एकैकशः प्रासंगिककार्यस्य विषये टिप्पणी कृता । नगरपालिका योजना प्राकृतिकसंसाधनआयोगेन योजनायाः कार्यान्वयनस्य विषये स्वस्य पकडं कठिनं कृत्वा नगरीयभौतिकपरीक्षामूल्यांकनं परिष्कृतं कृत्वा भूमिप्रयोगसमन्वयं सुदृढं कृतम्, देशे न्यूनतमा निष्क्रियभूमिः योजितवती, योजनायाः सम्पूर्णं ऑनलाइनप्रक्रियाकरणं च कार्यान्वितम् अनुज्ञापत्राणि बाढस्य ऋतुकाले भूवैज्ञानिक आपदानां पूर्वचेतावनीं निबन्धनं च सुदृढां कृतवन्तः, तथा च समुद्रीय जिकुन् पतनहेजिंगप्रबन्धनं कर्तुं चाङ्गपिंगमण्डलेन सह सहकार्यं कृतवन्तः देशे एकः उन्नतः विशिष्टः प्रकरणः अभवत् परन्तु कृषिभूमिसंरक्षणं, पारिस्थितिकीसंरक्षणं रेडलाइनप्रबन्धनं नियन्त्रणं च, संवर्गस्य पर्यवेक्षणं प्रबन्धनं च इत्यत्र अद्यापि अभावाः सन्ति । नगरीय-आवास-नगर-ग्रामीण-विकास-आयोगेन प्रमुख-परियोजनानां समय-निर्धारणं सुदृढं कृतम्, गतवर्षे नगरस्य प्रमुख-परियोजना-समाप्ति-दरः नूतन-उच्चतां प्राप्तवान्, अस्मिन् वर्षे च निवेश-प्रगतिः गतवर्षस्य समान-काल-अतिक्रमणं कृतवती अस्ति अचलसम्पत्विपण्यस्य संचालनं तथा च समये समायोजितं अनुकूलितं च प्रासंगिकं नियन्त्रणनीतीं च किफायती आवासस्य आपूर्तिः अपि वर्धिता अस्ति, the city’s “have a place to live” index has greatly improved. परन्तु नगरनवीकरणस्य समन्वयः, प्रवर्धनं च, निर्माणक्षेत्रे सुरक्षाउत्पादनं, अभियांत्रिकीनिर्माणक्षेत्रे अनुशासनस्य भ्रष्टाचारविरोधी च सुधारणे अद्यापि अभावाः सन्ति नगरपालिका कृषिग्रामीणकार्याणां ब्यूरो कृषिजन्यपदार्थानाम् स्थिरं उत्पादनं आपूर्तिं च सुदृढां करोति, तथा च राज्यपरिषदः खाद्यसुरक्षामूल्यांकने कृषिजन्यपदार्थानाम् गुणवत्तां च प्रथमस्थाने भवति राजधानी”, तथा च विश्वकृषिविज्ञानप्रौद्योगिकीनवाचारसम्मेलनं स्थापयति ग्रामीणपुनर्जीवनप्रवर्धनविनियमानाम् निर्गमनं प्रवर्धयति, ग्रामीणगृहव्यवस्थायाः प्रायोगिकसुधारः सफलतया सम्पन्नः अभवत् परन्तु ग्रामीणसामूहिक "त्रिराजधानी" प्रबन्धने, कृषकाणां आयवृद्धेः प्रवर्धनस्य, व्यापकस्य कठोरस्य च दलशासनस्य च अद्यापि अभावाः सन्ति नगरपालिका संस्कृतिपर्यटनब्यूरो सांस्कृतिकपर्यटनबाजारस्य पुनर्प्राप्तिविकासं च प्रवर्धयति तथा च नगरपालिकास्तरस्य अन्तःगामिपर्यटनप्रवर्धनतन्त्रस्य स्थापनायां अग्रणीः भवति तथा च "प्रदर्शननगरस्य" निर्माणं प्रवर्धयितुं प्रयतते तथा च व्यापकस्य स्थापनायां अग्रणीः भवति बृहत्-परिमाणे वाणिज्यिक-निष्पादन-क्रियाकलापानाम् सेवा-प्रतिश्रुतिः समन्वय-तन्त्रं च सार्वजनिक-सांस्कृतिक-सेवा-व्यवस्थायां सुधारं निरन्तरं कुर्वन् अस्ति , प्रथमं नगरपालिका-स्तरीयं अमूर्त-सांस्कृतिक-विरासतां अनुभवकेन्द्रं निर्मितम् परन्तु पर्यटनप्रवाहस्य परिवर्तनं वर्धिते उपभोगे प्रवर्धयितुं, पर्यटनसेवानां गुणवत्तायां सुधारं कर्तुं, स्वच्छं इमान्दारं च सर्वकारं निर्मातुं च अद्यापि न्यूनताः सन्ति