2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रायटर्-पत्रिकायाः २५ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकादेशस्य टेक्सास्-नगरे विश्वस्य प्रथमं मरुभूमि-3d-मुद्रण-होटेल् सम्प्रति निर्माणाधीनम् अस्ति, तस्य निर्माणं २०२६ तमे वर्षे सम्पन्नं भविष्यति इति अपेक्षा अस्ति पूर्वनिर्धारितमार्गानुसारं होटेलस्य भित्तिस्तरं स्तरं निर्मातुं विशालः 3d मुद्रकः अविरामं कार्यं कुर्वन् अस्ति ।
अत्र सीमेण्ट-आधारितं विशेषं समष्टिद्रव्यं प्रयुज्यते इति कथ्यते यत् विविधानि प्रतिकूल-वायु-स्थितयः सहितुं शक्नोति ।२०२६ तमे वर्षे सम्पन्नं भविष्यति इति अपेक्षा अस्ति, होटेलस्य कक्षस्य मूल्यं प्रतिरात्रं २०० अमेरिकीडॉलर् तः ४५० अमेरिकीडॉलर् यावत् (वर्तमानं प्रायः १,४०६ तः ३,१६३ आरएमबी यावत्) भवति ।
भित्तिषु icon इत्यस्य vulcan मुद्रकस्य उपयोगेन निर्मितम्, यत् १४.२ मीटर् दीर्घं, ४.७ मीटर् विस्तृतं च 3d मुद्रकं ४.७५ टनभारं धारयति स्म ।
अस्य 3d मुद्रकस्य “मसि” एकः प्रकारः अस्ति लवक्रेट् इत्यस्य विशेषाः सीमेण्ट-आधारिताः पदार्थाः, मुद्रणयोग्यत्वेन विनिर्मितः स्वामित्वयुक्तः मिश्रणः । icon इत्यस्य मुख्यकार्यकारी संस्थापकः च jason ballard इत्यनेन उक्तं यत् श्रमिकाः मौसमस्य स्थितिः आधारीकृत्य सामग्रीं समायोजयन्ति, मिश्रयन्ति च।
तदतिरिक्तं पारम्परिकनिर्माणपद्धतीनां अपेक्षया 3d मुद्रणं द्रुततरं सस्तां च भवति, येन निर्माणसामग्रीणां अपव्ययः न्यूनीकरोति । ज्ञातव्यं यत् एतत् होटेलभवनं अपि अनेकैः तोरणैः, वक्रैः, गुम्बजैः च सह डिजाइनं कृतम् अस्ति, येन जनानां गुहायां भवितुं भावः भवति