समाचारं

ए.आइ.

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्यान् टेक्नोलॉजी इत्यनेन २७ सितम्बर् दिनाङ्के ज्ञापितं यत् अद्य प्रातःकाले रीचो इत्यस्य आधिकारिकः वेइबो इत्यनेन एकं वक्तव्यं प्रकाशितं यत् अद्यैव, कम्पनी हेफेईपुलिसतः सूचनां प्राप्तवती यत् साक्ष्यं प्राप्तुं शक्नोति यत् "लु मौ रिकार्डिङ्ग् काण्डम्" इति घटनायाः प्रतिक्रियारूपेण ऑनलाइन रिपोर्ट् कृता by three sheep.वीडियोस्य श्रव्यभागस्य सत्यापनम् हेफेईपुलिसस्य सहकार्यस्य माध्यमेन अभवत् यः कम्पनीयाः स्वतन्त्रतया विकसितस्य रीको एआइ डबिंग् बृहत् मॉडल् मञ्चस्य उपयोगं कृत्वा लु इत्यस्य पूर्वस्य लाइव् प्रसारणस्य प्रायः ३० सेकेण्ड् यावत् रिकार्ड् करणं कृतवान् क्लिप् कृत्वा पाठद्वारा जनयन्तु।

वक्तव्ये उक्तं यत् यान्यु प्रौद्योगिकी एकवर्षात् न्यूनकालपूर्वं स्थापितं स्टार्टअप-दलम् अस्ति, तथा च रीचो जनसामान्यस्य कृते प्रथमं एआइ-श्रव्यसंश्लेषणं डबिंग्-प्रौद्योगिकीमञ्चम् अस्ति कम्पनी अवैध-अथवा अनुचित-आचरणार्थं कम्पनी-उत्पादानाम् अनुचित-उपयोगस्य दृढतया विरोधं करोति, दृढतया निन्दां च करोति ।

सम्प्रति, कम्पनी प्रौद्योगिक्याः कानूनी तथा अनुरूपं अनुप्रयोगं सुनिश्चित्य उपयोक्तृपरिचयप्रमाणीकरणाय तथा श्रव्यजननार्थं सुरक्षानियन्त्रणपरिपाटनान् अधिकं सुदृढं कर्तुं आन्तरिकलेखापरीक्षातन्त्रं प्रारब्धवती अस्ति

कालः हेफेई नगरपालिकाजनसुरक्षाब्यूरो इत्यस्य उच्चप्रौद्योगिकीशाखाया २० सितम्बर् २०२४ दिनाङ्के ब्यूरो इत्यस्मै थ्री मेषकम्पनीतः एकः कालः प्राप्तः यत् लु मौमौ इत्यनेन सह सम्बद्धाः श्रव्यं, भिडियो च ऑनलाइन प्रसारिताः सन्ति, ते च मिथ्या इति , तस्य वैधाधिकारस्य हितस्य च गम्भीररूपेण उल्लङ्घनं कुर्वन्।

नगरपालिकाब्यूरोस्य आपराधिकपुलिसदलस्य मार्गदर्शनेन अन्वेषणानन्तरं २२ सितम्बर् दिनाङ्के सायं हेफेईनगरपालिकाजनसुरक्षाब्यूरो इत्यस्य उच्चप्रौद्योगिकीशाखाया आपराधिकसंदिग्धं वाङ्ग मौमौ (पुरुषः, २५ वर्षीयः), तथा च... तस्य सङ्गणके, मोबाईल-फोने, एआइ-श्रव्यं उत्पादयति इति जालपुटे च प्रकरणे तस्य स्वीकारोक्तिः, अन्वेषणं प्रमाणसङ्ग्रहं च, मन्त्रालयस्य प्रान्तस्य च व्यावसायिक-एजेन्सीभिः निरीक्षणं मूल्याङ्कनं च संयुक्तरूपेण प्राप्तम्; निर्धारितं यत् प्रतिवेदने सम्मिलितं ऑनलाइन-श्रव्यं, भिडियो च जालम् अस्ति।

ज्ञातं यत् १६ सितम्बर् दिनाङ्के वाङ्ग मौमौ अन्तर्जालतः डाउनलोड् कृतानां श्रव्य-वीडियो-सामग्रीणां उपयोगेन लु मौमू-महोदयस्य मत्त-टिप्पणीनां पटकथां निर्मितवान् it was also generated by ai tool training), ततः श्रव्य-वीडियो-संश्लेषणं कृत्वा अन्तर्जाल-माध्यमेन प्रकाशयितुं विडियो-सॉफ्टवेयर-प्रयोगः कृतः, येन बहूनां अफवाः प्रसारिताः सम्प्रति वाङ्ग मौमौ कानूनानुसारं आपराधिक-अनिवार्य-उपायानां अधीनः अस्ति, अस्य प्रकरणस्य अग्रे अन्वेषणं क्रियते ।