सुङ्गाङ्ग-वीथिः, शेन्झेन्-नगरस्य जनसशस्त्रसेनाविभागेन "परिसरस्य अन्तः" नागरिकवायुरक्षाशिक्षायाः श्रृङ्खला आरब्धा
2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
राष्ट्ररक्षासङ्घटनं नागरिकवायुरक्षामिशनरीकार्यं च अधिकं प्रवर्धयितुं। अद्यतने, शेन्झेन्-नगरस्य लुओहु-मण्डलस्य सुङ्गाङ्ग-वीथिकायां जनसशस्त्रसेनाविभागेन परिसरस्य नागरिकरक्षाजागरूकतां वर्धयितुं राष्ट्रियरक्षासङ्घटनस्य उच्चगुणवत्तायुक्तविकासं च प्रवर्धयितुं "परिसरस्य अन्तः" नागरिकवायुरक्षाशिक्षायाः एकां श्रृङ्खलां निरन्तरं कृतवती अस्ति नवयुगे ।
"नागरिकवायुरक्षाप्रकल्पः किम्? यदा वायुरक्षासायरनः ध्वन्यते तदा अस्माभिः किं कर्तव्यम्?" इदं मिशनं पीपीटी-माध्यमेन पाठितम्, यत्र नूतनयुगे नागरिकवायुरक्षायाः विषयः आसीत्, तथा च वायुप्रहाराः, नागरिकवायुरक्षा, कार्मिकसंरक्षणं, निष्कासनं च इत्यादीनां परितः गहनतया सरलतया च व्याख्यानानि आसन् शिक्षकाणां छात्राणां च नागरिकवायुरक्षायाः मूलभूतज्ञानं वायुआक्रमणरक्षायाः मूलभूतकौशलं च उत्तमरीत्या निपुणतां प्राप्तुं सहायतां कुर्वन्तु, नागरिकवायुरक्षायाः जागरूकतां निरन्तरं सुदृढां कुर्वन्तु, नागरिकवायुरक्षायाः मूलभूतसैद्धान्तिकज्ञानस्य स्तरं सुधारयन्तु, शिक्षणं, चिन्तनं, अवगमनं च प्राप्तुं शक्नुवन्ति।
परिसरे अस्य वायुरक्षाशिक्षाअभियानस्य आयोजनेन परिसरे राष्ट्ररक्षाशिक्षायाः सशक्तं वातावरणं निर्मितं तथा च राष्ट्ररक्षासंकल्पनाः शिक्षकाणां छात्राणां च देशभक्तिजागरूकता च अधिकं वर्धिता। इदं न केवलं ज्ञानस्य स्थानान्तरणं, अपितु आध्यात्मिकं बप्तिस्मा अपि अस्ति, यत् नूतनयुगे राष्ट्ररक्षामहत्त्वयुक्तैः देशभक्तिभावनाभिः च युवानां संवर्धनार्थं सकारात्मकां भूमिकां निर्वहति।
पाठः चित्राणि च |.रिपोर्टरः ली यिगे, संवाददाता याङ्ग ज़िंगचेन् तथा हुआङ्ग जीचेङ्ग