समाचारं

चीनस्य विमानन उद्योगनिगमः १५ तमे चीनवायुप्रदर्शने सशक्ततरपरिचयेन भागं गृह्णीयात्

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनयुवा दैनिकग्राहकसमाचारः (china youth daily·china youth daily reporter hu chunyan) 25 सितम्बर् दिनाङ्के आयोजितस्य 15 तमे चीन-अन्तर्राष्ट्रीय-एरोस्पेस् एक्स्पो (अतः परं "15th china air show" इति उच्यते) इत्यस्य पत्रकारसम्मेलनस्य संवाददाता एतत् ज्ञातं यत् १५ तमे चीनवायुप्रदर्शने गुआङ्गडोङ्गप्रान्तस्य झुहाईनगरे नवम्बर् १२ तः १७ पर्यन्तं भविष्यति। अस्मिन् वायुप्रदर्शने चीनस्य विमानन उद्योगनिगमः २६० उत्पादान् प्रस्तुतं करिष्यति, यत् पूर्वप्रदर्शनस्य तुलने प्रायः २५% वृद्धिः अस्ति, येषु प्रायः ३०% प्रथमवारं प्रदर्शिताः सन्ति
चीनस्य विमानन उद्योगनिगमस्य प्रवक्ता वु जिवेई इत्यनेन उक्तं यत् चीनस्य विमानन उद्योगनिगमः अस्मिन् वायुप्रदर्शने "सशक्ततरपङ्क्ति" इत्यनेन सह भागं गृह्णीयात्, यत् मुख्यतया प्रदर्शनी उत्पादेषु पर्याप्तवृद्धौ, प्रदर्शनीविन्यासस्य पर्याप्तपुनरावृत्तौ, पर्याप्तरूपेण प्रतिबिम्बितम् अस्ति प्रणालीप्रदर्शनस्य उन्नयनं, तथा च पर्याप्तविमानप्रदर्शनानि पञ्च पक्षाः: प्रचारः विषयक्रियाकलापश्च बहुधा सुधारितः अस्ति।
चीनदेशस्य विमाननउद्योगनिगमस्य प्रवक्ता वु जिवेइ इत्यस्य साक्षात्कारः पत्रकारैः कृतः। साक्षात्कारकर्ता द्वारा प्रदत्त फोटो
सूचना अस्ति यत् चीनस्य विमानन उद्योगनिगमः प्रदर्शन्यां स्वस्य उत्पादानाम् महतीं वृद्धिं करिष्यति, एकीकृतसंयुक्तयुद्धक्षमतां प्रकाशयितुं प्रमुखविमाननसाधनानाम् उपरि केन्द्रितं भविष्यति विकासस्य परिणामाः 45 तमे वर्षे अन्तर्राष्ट्रीयबाजारे प्रविष्टानां क्लासिकसैन्यव्यापारविमाननउत्पादानाम् उपरि केन्द्रीकृत्य, प्रमुखसैन्यव्यापारप्रतिमानानाम् एकां श्रृङ्खलां योजनां कृत्वा, व्यवस्थितरूपेण विमानशक्तिनिर्माणस्य प्रदर्शनं कृत्वा, राष्ट्रियसुरक्षायाः रक्षकः भूत्वा, उच्चगुणवत्तायुक्तविकासस्य नेता, तथा च स्थायिविकासमूल्यस्य निर्माता उत्तरदायित्वम्।
चीनस्य विमानन उद्योगनिगमः प्रदर्शनविधिषु अपि नवीनतां करिष्यति, क्षमतां उपलब्धिं च, उत्पादं च अनुप्रयोगं च एकीकृत्य व्यापकं विसर्जनात्मकं प्रदर्शनस्थानं निर्मास्यति, "ड्रैगन ओरिएंटल, चीन विमानन उद्योगः वैश्विकं गच्छति" इति विसर्जनात्मक-अनुभवप्रदर्शनस्य योजनां करिष्यति, प्रारम्भं च करिष्यति, तथा च पूर्णं उपयोगं करिष्यति उन्नत-मल्टीमीडिया-अन्तरक्रियाशील-प्रौद्योगिक्याः अभिनव-प्रदर्शन-तकनीकानां च, तथा च संवर्धित-वास्तविकता (ar), कृत्रिम-बुद्धिः (ai) इत्यादीनां प्रदर्शन-विधिनाम् प्रत्यारोपणं कृत्वा त्रि-आयामी, गतिशीलं, आकर्षकं च प्रदर्शनी-वातावरणं निर्मातुं शक्यते
चीनदेशे गतवर्षस्य अक्टोबर् मासे आयोजितस्य कार्यान्वितस्य च बृहत्तमस्य बहुविमानव्यापकस्य व्यावहारिकस्य अभ्यासस्य परिणामानां आधारेण एवीआईसी संयोजनस्य अनुकूलनं करिष्यति तथा च विमानन आपत्कालीन उद्धारविषयकं उड्डयनप्रदर्शनं करिष्यति, तथा च बहुविमानं प्रदर्शनं कुर्वन्तः वास्तविकसमये संयोजयिष्यति प्रसारयिष्यति च दूरस्थस्थानेषु विमाननसाधनानाम् अनुप्रयोगपरिदृश्यानां, व्यावसायिकपरिदृश्यानां प्रकाशनं, सैन्य-नागरिकविमानन-उपकरणानाम् समग्रसमाधानं च। तदतिरिक्तं, एतत् नवीनतायां अग्रणीभूमिकां निर्वहति तथा च evtol विमानस्य प्रदर्शनं वर्धयिष्यति यत् प्रौद्योगिकी नवीनतायाः सह औद्योगिकनवाचारं प्रवर्धयितुं स्वस्य दृढनिश्चयं प्रदर्शयिष्यति तथा च नूतनं "हरित-निम्न-उच्चता"-पट्टिकां उद्घाटयिष्यति।
१५ तमे चीनवायुप्रदर्शनस्य आयोजकसमित्याः अनुसारम् अस्मिन् विमानप्रदर्शने ४७ देशेभ्यः (क्षेत्रेभ्यः) ८९० तः अधिकाः कम्पनयः भागं गृह्णन्ति, यत्र पूर्वस्य तुलने विदेशेषु प्रदर्शकाः ९१% वर्धन्ते निम्न-उच्चता-आर्थिक-मण्डपः, वाणिज्यिक-विमान-उद्योग-मण्डपः, नागरिक-विमान-उद्योग-प्रदर्शन-क्षेत्रं च सहितं सप्त-विषयक-प्रदर्शनीक्षेत्राणि (मण्डपाः) स्थले स्थापितानि, तथा च विश्वस्य उन्नतानां प्रतिनिधित्वं कुर्वन्तः अनेकाः "उच्चाः, परिष्कृताः, अत्याधुनिकाः च" प्रदर्शनयः स्थापिताः level were unveiled together, bringing "aerospace,... आकाशं, समुद्रं, भूमिं च एकीकृत्य गतिशीलः प्रदर्शनानुभवः।"
स्रोतः चीन युवा दैनिक ग्राहक
प्रतिवेदन/प्रतिक्रिया