जनानां जनानां भावनात्मकसम्बन्धं सुदृढं कृत्वा अन्तरमहाद्वीपीयविमानक्षमतायाः परीक्षणं कृत्वा चीनीयवायुसेनायाः उड्डयनमार्गाः दूरं दूरं च उड्डीयन्ते
2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[ग्लोबल टाइम्स् रिपोर्टरः गुओ युआण्डन्] १५ तमे चीन-अन्तर्राष्ट्रीय-विमान-वायु-अन्तरिक्ष-प्रदर्शने झुहाई-नगरे नवम्बर्-मासस्य १२ तः १७ पर्यन्तं भविष्यति ।बाह्य-जगतः ध्यानं आकर्षयन्तः बहवः प्रकाराः जनमुक्ति-सेनायाः मुख्य-युद्धविमानानाम् अनावरणं वायुमार्गेण भविष्यति | दर्शयतु। १८ सितम्बर् दिनाङ्के चीनीयवायुसेनायाः वाई-२० परिवहनविमानेन दक्षिण आफ्रिकादेशस्य राजधानी प्रिटोरियानगरे दक्षिण आफ्रिकादेशस्य एयरोस्पेस् तथा रक्षाप्रदर्शने पदार्पणं कृत्वा स्थिरं गतिशीलं च प्रदर्शनं कृतम् दक्षिण आफ्रिकादेशं प्रति उड्डीयत । बेडायां प्रविष्टस्य अष्टवर्षेषु y-20 इत्यस्य उड्डयनमार्गः विस्तृतः दूरतरः च अभवत् । ग्लोबल टाइम्स् इति पत्रिकायाः साक्षात्कारं कृतवन्तः सैन्यविशेषज्ञाः २५ तमे दिनाङ्के अवदन् यत् चीनगणराज्यस्य स्थापनायाः ७५ वर्षेषु विमानन-उद्योगस्य तीव्रविकासस्य महत्त्वपूर्णं प्रतीकं वाई-२० इति। महान् शक्तिः महत्त्वपूर्णं शस्त्रं इति नाम्ना वाई-२० चीनस्य विमानन-उद्योगस्य इतिहासे अपि एकः माइलस्टोन् अस्ति । बेडायां प्रवेशात् परं अष्टवर्षेषु वाई-२० इत्यनेन उद्धारात् आपदानिवारणात् आरभ्य स्वयंसेवीशहीदानां अवशेषाणां गृहं प्रति परिवहनं यावत्, लोहपक्षैः मातृभूमिक्षेत्रस्य मापनात् आरभ्य शान्तिप्रेषणार्थं विदेशगमनपर्यन्तं प्रत्येकं दृश्यं कृतम् अस्ति तथा जगति आशा।
प्रथमे मिस्र-वायुप्रदर्शने भागं गृहीत्वा y-20 परिवहनविमानम् । (दृश्य चीन) २.
सामरिकवितरणक्षमता महत्त्वपूर्णं पदानि गृह्णाति
"महाशक्तिः कुन्पेङ्ग्" इति नाम्ना प्रसिद्धः वाई-२० इति मम देशेन स्वतन्त्रतया विकसितस्य बृहत् सैन्यपरिवहनविमानस्य नूतना पीढी अस्ति अस्य दीर्घदूरपर्यन्तं, भारीभारस्य, उच्चवेगस्य च लक्षणम् अस्ति २०१६ तमस्य वर्षस्य जुलै-मासस्य ६ दिनाङ्के वाई-२०-विमानस्य आधिकारिकरूपेण वायुसेनायाः नियुक्तिः अभवत्, येन जनवायुसेनायाः सामरिकवितरणक्षमतायां महत्त्वपूर्णं पदानि चिह्नितानि
२०२० तमस्य वर्षस्य फेब्रुवरी-मासस्य १३ दिनाङ्के बहुभिः वाई-२०-विमानैः वुहान-तिआन्हे-विमानस्थानकं प्रति बहूनां सैन्यचिकित्साकर्मचारिणां, आपूर्तिः च परिवहनं कृतम् । वाई-२०-विमानेन सैनिकैः सुसज्जितत्वात् प्रथमवारं बृहत्-प्रमाणेन अयुद्ध-सैन्य-कार्यक्रम-परिवहन-मिशनं कृतम् तस्मिन् एव वर्षे एप्रिल-मासस्य २४ दिनाङ्के युन्-२०-विमानेन पाकिस्तानदेशं प्रति निर्यातिताः न्यूक्लिक-अम्ल-परीक्षण-सामग्रीः, अन्ये च महामारी-निवारण-नियन्त्रण-सामग्रीः च आसन्
ततः परं y-20 इत्यस्य उड्डयनमार्गः विस्तृतः दूरं च अभवत् । अद्यपर्यन्तं वाई-२०-विमानं सम्पूर्णे एशिया, आफ्रिका, यूरोप्, ओशिनिया-देशेषु यात्रां कृत्वा विश्वस्य जनानां सह भावनात्मकं सम्पर्कं स्थापयित्वा जनवायुसेनायाः शक्तिशालिनः शक्तिः भवितुम् प्रयत्नस्य सामरिकं प्रतीकं जातम्
चीनीयवायुसेनायाः उड्डयनमार्गं दूरं दूरं कर्तुं युन्यो-२० इति विमानस्य अस्तित्वम् अभवत् । "कुन्पेङ्ग" परिवारे युन्यो-२० बहुउद्देश्यकः "सर्वपक्षीयः" अस्ति यः विमानेन ईंधनस्य पूरणस्य विमानपरिवहनस्य च स्थितिं शीघ्रं परिवर्तयितुं शक्नोति, तथा च "इदं वायुबिन्दुः, वायुयानस्य अवरोहणं च कर्तुं शक्नोति , तथा चिकित्सा-उद्धार-कार्यक्रमाः।" सः विविधकार्यस्य कृते यथार्थः 'सर्वपक्षीयः' अस्ति।"
२०२४ तमस्य वर्षस्य जनवरी-मासस्य अन्ते चीनीयवायुसेना प्रथमवारं विदेशेषु मिशनानाम् स्थानान्तरणकाले विमान-इन्धन-पूरण-समर्थनार्थं युन्यो-२०-विमानस्य उपयोगं कृतवती, येन चीनीयवायुसेनायाः बाय-एरोबेटिक-दलः स्थानान्तरणस्य आवश्यकतां विना प्रत्यक्षतया सऊदी-अरब-देशं प्रति उड्डीय गन्तुं शक्नोति स्म विदेशीयविमानस्थानकेषु . "प्रदर्शनविमाननिर्माणस्य एतत् दीर्घदूरसंक्रमणं स्वदेशीयरूपेण उत्पादितैः युआन्यू-२० टैंकरविमानैः सह आसीत्, यत् चीनीयवायुसेनायाः सामरिकपरिवर्तनस्य निर्माणस्य च उपलब्धीनां प्रतिबिम्बं करोति सैन्यविशेषज्ञः मा क्वान् इत्यनेन... ग्लोबल टाइम्स् यत् एरियल इन्धनपूरणप्रौद्योगिकी आधुनिकवायुसेनायाः कृते एकः अनिवार्यः प्रमुखः प्रौद्योगिकी अस्ति, एषा विमानस्य वायुतले एव तिष्ठति इति समयं बहुधा विस्तारयितुं शक्नोति तथा च युद्धविमानस्य सहनशक्तिं सुदृढं कर्तुं शक्नोति यदा युद्धविमानाः विदेशेषु मिशनं कर्तुं गच्छन्ति तदा ते विमानस्य उपयोगं कुर्वन्ति संक्रमणप्रक्रियायाः समये इन्धनं पूरयितुं, विमानस्य विमानस्थानके अवतरितुं आवश्यकतां विना, भूविमानस्थानकेषु निर्भरतायाः आवश्यकता न्यूनीभवति
मानवीय राहतमिशनं कुर्वन्तु
२०२३ तमस्य वर्षस्य नवम्बरमासे पश्चिमे नेपाले प्रबलः भूकम्पः अभवत्, यया बहुसंख्याकाः जनाः मृताः, सम्पत्तिक्षतिः च अभवत् नेपाल। वाई-२० इति विमानं पूर्वं राहतसामग्रीणां कार्यं कर्तुं अफगानिस्तानदेशं प्रति उड्डीयत अस्ति ।
२०२२ तमे वर्षे झुहाई-वायुप्रदर्शने बाय-एरोबेटिक-दलः वाई-२०-विमानस्य उपरि उड्डीयत । (दृश्य चीन) २.
"गृहे प्रतिवेशिनः" परिचर्यायाः अतिरिक्तं युन्-२०-विमानेन सहायतां कर्तुं टोङ्गा, सोलोमनद्वीपाः अन्ये च देशाः सहस्रशः माइलपर्यन्तं गतः २०२२ तमस्य वर्षस्य जनवरीमासे टोङ्गा-ज्वालामुख्याः विस्फोटः जातः, गम्भीराः आपदाः च अभवन्, ततः टोङ्गा-देशस्य ज्वालामुखी-आपदा-राहतस्य अनुरोधस्य प्रतिक्रियारूपेण जनमुक्तिसेना देशे आपदा-राहत-सामग्रीः वितरितुं वाई-२०-इत्येतत् प्रेषितवती फरवरी-मासस्य मध्यभागे वाई-२० परिवहनविमानं परीक्षण-अभिकर्मकैः, आक्सीजन-सान्द्रकैः, अन्यैः महामारीनिवारणसामग्रीभिः च भारितम् सोलोमनद्वीपस्य राजधानी होनियारा-नगरम् आगतं
वाई-२० इत्यस्य कृते प्रत्येकं विदेशीयमिशनं अपरिचितवायुक्षेत्रे दीर्घदूरविमानयानानि तथा च अप्रत्याशितमौसमस्य परिस्थितयः उपकरणानां परीक्षणं श्रेष्ठतया कर्तुं शक्नुवन्ति । टोङ्गा-देशं प्रति मिशनं गतः वाई-२०-विमानचालकः पूर्वं ग्लोबल-टाइम्स्-पत्रिकायाः साक्षात्कारे अवदत् यत्, चालकदलेन अपरिचित-वायुक्षेत्रस्य, विविध-मौसम-स्थितीनां च तदनुरूपाः योजनाः कृताः, दीर्घदूर-उड्डयन-काले ईंधनस्य उपभोगस्य समीचीन-गणनाः च कृता "तस्मिन् समये टोङ्गादेशे समये समये पश्चात्कम्पाः, विच्छिन्नज्वालामुखीनां विस्फोटाः च भवन्ति स्म, आपत्काले आपत्कालीनप्रतिक्रियायाः उपायाः अपि वयं सज्जीकृतवन्तः
सैन्यविशेषज्ञः झाङ्ग ज़ुफेङ्ग् ग्लोबल टाइम्स् इति पत्रिकायाः समीपे अवदत् यत् मानवीयसहायतामिशनं कर्तुं वाई-२० इत्यस्य अद्वितीयाः लाभाः सन्ति। सर्वप्रथमं अस्य उड्डयन-अवरोहण-प्रदर्शनं उत्तमं, लघु-रोलिंग-दूरता, धावनमार्गेषु उच्च-अनुकूलता च अस्ति । द्वितीयं, y-20 इत्यस्य बृहत्तरः हैचः, मालवाहकस्थापनं च भवति, यत् बृहत् उपकरणानि परिवहनं कर्तुं शक्नोति, द्रुतगत्या भारस्य, अवरोहणस्य च कृते उपयुक्तम् अस्ति ।
"दीर्घदूरपर्यन्तं वितरणं सामरिकपरिवहनं च युन्-२० इत्यस्य बृहत्तमानि विशेषतानि सन्ति। विदेशेषु विविधव्यायामेषु भागं गृह्णाति वा आपदा-राहत-उद्धार-कार्यक्रमेषु भागं गृह्णाति वा, एतत् युन्-२०-विमानस्य शक्तिशालिनीं वहनक्षमतां तस्य क्षमतां च पूर्णतया प्रतिबिम्बयति to fly intercontinentally, which also makes "चीनस्य सैन्यशक्तिः विदेशं गत्वा विदेशेषु गन्तुं शक्नोति" इति एकः सैन्यविशेषज्ञः ग्लोबल टाइम्स् इति पत्रिकायाः एकं संवाददातारं विश्लेषितवान् यत् वाई-२० इत्यस्य सेवायां स्थापनात् पूर्वं चीनीयवायुसेनायाः उपकरणानां आयातस्य आवश्यकता आसीत् अन्ये देशाः अधुना वयं स्वयमेव वैश्विकं गन्तुं शक्नुमः , शान्तिरक्षणं उद्धारं च इत्यादीनां मानवीयराहतकार्यस्य श्रृङ्खलां कर्तुं, यस्य महत्त्वम् अस्ति।
चीनीयविदेशीयविमानप्रदर्शनेषु नित्यं आगच्छन्ति
२०१४ तमस्य वर्षस्य नवम्बर्-मासस्य ११ दिनाङ्के १० तमे झुहाई-वायुप्रदर्शने वाई-२०-विमानस्य पदार्पणं कृत्वा वायुप्रदर्शने तारकविमानं जातम् । अष्टवर्षेभ्यः परं चीनीयवायुसेना आस्ट्रिया-वायुप्रदर्शने भागं ग्रहीतुं आमन्त्रितः, वाई-२०-विमानं च स्थिरं प्रदर्शनं कृतवान् एतत् प्रथमवारं चीनीयवायुसेनायाः वाई-२०-विमानं यूरोपदेशं गत्वा एकस्मिन् अन्तर्राष्ट्रीयवायुप्रदर्शनम्।
अस्मिन् वर्षे सेप्टेम्बरमासस्य आरम्भे मिस्रस्य वायुसेनायाः आमन्त्रणेन चीनीयवायुसेनायाः वाई-२० तथा बायी एरोबेटिक प्रदर्शनदलस्य सप्त जे-१० विमानाः प्रथमे मिस्रस्य वायुप्रदर्शने भागं गृहीतवन्तः विमानप्रदर्शनस्य समये वाई-२०-विमानेन मिस्रदेशस्य एल-अलामेन्-विमानस्थानके विदेशविमानयानस्य "प्रारम्भः" अभवत् । ९ निमेषात्मके उड्डयनप्रदर्शने वाई-२० इत्यनेन उड्डयनस्य, बृहत्-उच्चता-कोण-कूदः, गोताखोरी च, खड्ग-प्रवण-परिवर्तन-युक्तिः, न्यून-उच्चता-निम्न-गति-क्षेत्र-निष्कासनं, द्रुत-अवरोहणं च सहितं उड्डयन-युक्तीनां सम्पूर्णं समुच्चयः सम्पन्नः लघुमार्गाः अनेकेषां युक्तीनां व्यावहारिकं मूल्यं भवति । "एते सैनिकानाम् दैनिकवास्तविकयुद्धप्रशिक्षणस्य प्रतिरूपाः सन्ति। एते न केवलं वाई-२० इत्यस्य उत्तमं उड्डयनप्रदर्शनं प्रदर्शयन्ति, अपितु चीनीयवायुसेनायाः विमानचालकानाम् उत्तमं सामरिकगुणान् अपि प्रतिबिम्बयन्ति अस्य ।
अर्धमासपश्चात् आफ्रिका-देशस्य एयरोस्पेस्-रक्षा-प्रदर्शने वाई-२०-विमानस्य पदार्पणं कृत्वा स्थानीयजनानाम् महत् ध्यानं प्राप्तम् । "'कुन्पेङ्ग' इत्यस्य एते विदेशविमानमार्गाः चीनीयवायुसेनायाः विश्वस्तरीयवायुसेनायाः निर्माणे त्वरिततां प्राप्तुं चरणबद्धसाधनानां सजीवप्रदर्शनम् अस्ति, यः वाई-२० चालकदलस्य नेता, यः प्रासंगिककार्य्येषु भागं गृहीतवान्। said, "भविष्यत्काले चीनीयवायुसेना स्वस्य the world इत्यत्र अधिकं विश्वासं करिष्यति, शान्तिं मैत्रीं च प्रसारयिष्यति, दूरं च नौकायानं करिष्यति।”.
ग्लोबल टाइम्स्-पत्रिकायाः संवाददातृणा साक्षात्कारे एकः सैन्यविशेषज्ञः अवदत् यत् चीन-वायुसेनायाः अन्तर्राष्ट्रीय-वायु-प्रदर्शने y-20-इत्यस्य प्रेषणं दर्शयति यत् अस्माकं विश्वासः अस्ति यत् राष्ट्रिय-उत्पादित-रूपेण अन्तर्राष्ट्रीय-विपण्यं प्रति y-20-विमानस्य प्रदर्शनं प्रदर्शयितुं शक्नुमः | प्रकारः चीनीयसाधनानाम् विदेशं गत्वा वैश्विकं गन्तुं अनुमतिं ददाति देशस्य राष्ट्रियबलस्य वैज्ञानिकप्रौद्योगिकीक्षमतायाः च” इति ।
वायुसेनायाम् प्रवेशस्य अष्टमवर्षे प्रत्येकस्य चीनीयस्य हृदये गौरवस्य प्रबलः भावः भविष्यति, किं ते भूकम्पग्रस्तक्षेत्रेषु आपदा राहतं दातुं त्वरितम् अस्ति वा, स्वयंसेवी शहीदानां अवशेषाणां गृहे स्वागतं कुर्वन्ति वा, शान्तिसेनाधिकारिणः सैनिकाः च गृहं नेतुम्। चीनस्य “कुन्पेङ्ग्” स्वस्य मिशनस्य अनुरूपं जीवितवान् अस्ति, तस्य भविष्यं आशाजनकम् अस्ति ।