डिज्नी 'डेड्पूल् एण्ड् वुल्वरिन्' इति पुरस्कारस्य ऋतुस्य स्पर्धां कर्तुं धक्कायति
2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
लुक्
सुपरहीरो ब्लॉकबस्टरस्य "डेडपूल् एण्ड् वुल्वरिन्" इत्यस्य उष्णग्रीष्मकालीनविक्रयं दृष्ट्वा निर्माता डिज्नी प्रतिष्ठायाः दृष्ट्या "केकस्य उपरि आइसिंग् वर्धयितुं" पुरस्कारस्य ऋतुकाले चलच्चित्रस्य प्रतिष्ठां वर्धयितुं च अभिप्रायं करोति
अस्मिन् ग्रीष्मकाले "डेड्पूल् एण्ड् वुल्वरिन्" इत्यनेन उत्तर-अमेरिकायां ६२० मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां, वैश्विक-स्तरस्य १.३१ बिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां च बक्स्-ऑफिसं प्राप्तम्, पुनः च मार्वेल्-सुपरहीरो-विषये प्रेक्षकाणां रुचिः प्रज्वलितः डिज्नी अद्यापि सन्तुष्टः नास्ति तथा च आशास्ति यत् पुरस्कारस्य सत्रे अधिकानि पुरस्काराणि प्राप्स्यति, यत्र गोल्डन् ग्लोब् पुरस्कारः, स्क्रीन एक्टर्स् गिल्ड् पुरस्कारः, क्रिटिक्स् एसोसिएशन् पुरस्कारः अपि च आस्कर इत्यादयः सन्ति, येन "डेडपूल् एण्ड् वुल्वरिन्" सम्मानार्थं अभिनयस्य विविधाः तकनीकीवर्गाः च प्राप्तुं शक्यन्ते .
यद्यपि आस्कर-पुरस्कारेषु विधायाः चलच्चित्रेषु अनुकूलतां न ददाति इति परम्परा अस्ति तथापि गोल्डन् ग्लोब्स् तथा स्क्रीन एक्टर्स् गिल्ड् पुरस्कारः अद्यापि सुपरहीरो चलच्चित्रेषु तुल्यकालिकरूपेण सहिष्णुः अस्ति तथा अमेरिकनसमीक्षकमण्डलात्, लेखकसङ्घस्य, सम्पादकसङ्घस्य च वार्षिकपुरस्कारार्थं शॉर्टलिस्ट् कृतः । अस्मिन् समये डिज्नी इत्यस्य योजना अस्ति यत् रायन् रेनॉल्ड्स्, ह्यु जैक्मैन् इत्यादीन् मुख्यनटान् मञ्चे धकेलितुं शक्नोति, विशेषतः जैक्मैन्, यः "द वुल्वरिन्" इत्यत्र पुनः आगच्छति, बहुवारं टोनीपुरस्कारविजेता, एमीपुरस्कारविजेता, ग्रेमीपुरस्कारविजेता, आस्करपुरस्कारं नामाङ्किता अभिनयप्रतिभा च अस्ति .
अन्यः अभिनीतः अभिनेता रेनॉल्ड्स् अपि स्वस्य रियलिटी शो कृते एमी पुरस्काराय नामाङ्कितः अस्ति निर्देशकः शीन् लेवी पर्दापृष्ठस्य व्यावसायिकसङ्घेन मान्यतां प्राप्स्यति इति अपेक्षा अस्ति यत् तस्य पूर्वस्य विज्ञानकथाचलच्चित्रस्य "आगमनम्" निर्मातारूपेण नामाङ्कितः आसीत् आस्कर-पुरस्कारस्य कृते।
अवश्यं, आर-रेटेड् एक्शन्-हास्यरूपेण यदि "डेडपूल् एण्ड् वुल्वरिन्" आस्कर-पुरस्कारे विजयं प्राप्तुम् इच्छति तर्हि सर्वोत्तम-दृश्य-प्रभावः, सर्वोत्तम-ध्वनि-प्रभावः इत्यादीन् तकनीकी-पुरस्कारान् जितुम् अधिकतया सम्भावना वर्तते तदतिरिक्तं गोल्डन् ग्लोब् पुरस्कारस्य नवस्थापितः "फिल्म एण्ड् बक्स आफिस अचीवमेण्ट् अवार्ड" अपि "डेडपूल् एण्ड् वुल्वरिन्" इत्यस्य लक्ष्यम् अस्ति "बार्बी" आसीत् । ▲