समाचारं

मेक्सिकोदेशस्य सैन्यं नेशनल् गार्ड् इत्यस्य कार्यभारं ग्रहीतुं अनुमोदनं प्राप्नोति, परन्तु समीक्षकाः चिन्तयन्ति यत् तस्मै अत्यधिकं शक्तिः दत्ता अस्ति

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसंस्थायाः २५ सितम्बर् दिनाङ्के मेक्सिकोदेशस्य "यूनिवर्सो" इत्यस्य उद्धृत्य प्रकाशितस्य प्रतिवेदनस्य अनुसारं मेक्सिकोदेशस्य निर्वाचितराष्ट्रपतिः क्लाउडिया शेनबाम् अक्टोबर् १ दिनाङ्के मेक्सिकोनगरे उद्घाटनसमारोहं करिष्यति।
वर्तमान मेक्सिको राष्ट्रपतिः आन्द्रेस् मैनुअल् लोपेज ओब्राडोर (आन्द्रेस् मैनुअल लोपेज ओब्राडोर) कार्यालयं त्यक्तुं एकसप्ताहात् अपि न्यूनं पूर्वं, २५ तमे स्थानीयसमये, मेक्सिको सीनेटेन ८६ तः ४२ पक्षे मतदानं कृतम् नकारात्मकमतेन लोपेजेन समर्थितं संवैधानिकसुधारविधेयकं अनुमोदितम् यत् सैन्यं राष्ट्रियरक्षकदलस्य कार्यभारं ग्रहीतुं अनुमन्यते स्म । एतत् विधेयकं पूर्वं प्रतिनिधिसभायाः पारितम् आसीत् । मेक्सिकोदेशस्य मीडिया "युकाटन टाइम्स्" इति वृत्तपत्रेण उक्तं यत् सुधारविधेयकस्य सिनेट्-समित्या पारितत्वं लोपेज्-महोदयेन पदं त्यक्त्वा एकसप्ताहपूर्वं प्राप्तम् "अन्यविधायिकविजयः" इति समीक्षकाः मन्यन्ते यत् एतेन कदमेन सैन्यस्य अत्यधिकं शक्तिः प्राप्स्यति।
पूर्वसूचनानुसारं लोपेज् इत्यनेन उक्तं यत् सैन्यस्य आज्ञानुसारं राष्ट्रियरक्षकदलः अधिकतया कार्यं करिष्यति इति। मेक्सिकोदेशस्य निर्वाचितराष्ट्रपतिः शेनबाम् इत्यनेन उक्तं यत् अस्य परिवर्तनस्य विषये बहिः चिन्ताः "निराधाराः" सन्ति तथा च मेक्सिकोदेशे मानवअधिकारस्य सम्मानः निरन्तरं भविष्यति तथा च देशस्य सैन्यं जननिरीक्षणस्य अधीनं भविष्यति इति च अवदत्।
मेक्सिकोदेशे संगठित-अपराध-हिंसायाः प्रचण्डायां सुधार-विधेयकं भवति । उत्तरमेक्सिकोदेशस्य सिनालोआ-राज्ये मादकद्रव्यकार्टेल्-सङ्घस्य समूहसङ्घर्षेषु अन्तिमेषु सप्ताहेषु न्यूनातिन्यूनं ५३ जनाः मृताः ।
मेक्सिकोनगरस्य इबेरोअमेरिकनविश्वविद्यालयस्य नागरिकसुरक्षाकार्यक्रमस्य निदेशकः अर्नेस्टो लोपेज् पोर्टिलो ब्लूमबर्ग् इत्यस्मै साक्षात्कारे अवदत् यत् नूतनविधेयकेन सशस्त्रसेनाः जनसुरक्षाकार्येषु पूर्णतया भागं ग्रहीतुं शक्नुवन्ति। तावत्पर्यन्तं सशस्त्रसेनानां "अपवादात्मकपरिस्थितौ एव" भागग्रहणस्य अनुमतिः आसीत् ।
"एतत् (राष्ट्रीयरक्षकस्य) सैन्यीकरणस्य निर्णायकं सोपानम् अस्ति। अयं निर्णयः विशालान् जोखिमान् वहति। सशस्त्रसेनानां उत्तरदायित्वं पारदर्शिता च चिरकालात् गम्भीरदोषाः इति मन्यन्ते।
२०१८ तमस्य वर्षस्य अन्ते कार्यभारं स्वीकृत्य किञ्चित्कालानन्तरं सार्वजनिकसुरक्षाकार्येषु सैन्यस्य संलग्नतायाः विषये जनचिन्तानां निवारणाय लोपेजः राष्ट्रियरक्षकस्य स्थापनायाः आदेशं दत्तवान्, यस्य आज्ञा प्रशासनिकसंस्थायाः जनसुरक्षाविभागेन आसीत् २०२२ तमे वर्षे लोपेजः सेनायाः राष्ट्रियरक्षकस्य कार्यभारं ग्रहीतुं प्रयत्नः आरब्धः । एसोसिएटेड् प्रेस इत्यनेन पूर्वं उक्तं यत् लोपेज् इत्यनेन स्वप्रशासने सैन्येन सह सम्बन्धः सुदृढः कृतः । अन्येषां पूर्वराष्ट्रपतिनां तुलने लोपेज् अधिकानि आर्थिकानि कानूनप्रवर्तनशक्तयः सैन्याय हस्तान्तरितवन्तः, यत्र रेलमार्गस्य पर्यटनस्य च आधारभूतसंरचनानिर्माणं, सीमाशुल्कं, विमानस्थानकसञ्चालनं च सन्ति
ब्लूमबर्ग् इत्यनेन ज्ञापितं यत् लोपेजस्य दलं राष्ट्रिय नवीकरण-आन्दोलनम् (movimiento regeneración nacional, morena इति अपि ज्ञायते) सम्प्रति देशस्य प्रतिनिधिसभायाः द्वितीयतृतीयाधिकानि आसनानि, सिनेट्-समित्याः आसनानां प्रायः द्वितीयतृतीयांशं च नियन्त्रयति अपि च लोपेजः तस्य राजनैतिकसहयोगिनः च संवैधानिकसंशोधनद्वारा स्वराजनैतिकलक्ष्याणि प्राप्तुं शक्नुवन्ति इति अपि अर्थः । अस्मिन् मासे १५ दिनाङ्के लोपेज् इत्यनेन समर्थितं न्यायिकसुधारविधेयकं पारितं कृत्वा आधिकारिकतया प्रभावी अभवत्, येन मेक्सिकोदेशः विश्वस्य प्रथमः देशः अभवत् यत्र सर्वे न्यायाधीशाः लोकतान्त्रिकरूपेण निर्वाचिताः भवन्ति परन्तु विरोधिनः कानूनीविशेषज्ञाः च चिन्तयन्ति यत् निर्वाचिताः न्यायाधीशाः न्यायपालिकायाः ​​राजनैतिकस्वतन्त्रतायाः समाप्तिम् अपि च निवेशकानां विश्वासं क्षीणं करिष्यन्ति इति।
द पेपर रिपोर्टर हुआङ्ग युएहान
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया