समाचारं

ज़ेलेन्स्की सैन्यकारखानानां भ्रमणार्थं अमेरिकादेशं गतः, रिपब्लिकन्-दलस्य सदस्याः च क्रुद्धाः आसन्: निर्वाचनं प्रभावितं कृत्वा!

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की अमेरिकादेशस्य भ्रमणं करोति। २२ तमे दिनाङ्के अमेरिकादेशम् आगत्य एव सः पेन्सिल्वेनिया-नगरस्य सैन्यकारखानम् अगच्छत् । अप्रत्याशितरूपेण एषा यात्रासूचना विवादं जनयति स्म । प्रतिनिधिसभायाः रिपब्लिकनसदस्यः जॉन्सन् २५ तमे दिनाङ्के ज़ेलेन्स्की इत्यस्मै पत्रं प्रेषितवान् यत् अमेरिकादेशे युक्रेनदेशस्य राजदूतस्य मार्करोवा इत्यस्याः पदात् निष्कासनं भवतु यतोहि उत्तरा रिपब्लिकन् सदस्यान् यात्रायां भागं ग्रहीतुं न आमन्त्रितवती यदा सा यात्रायाः व्यवस्थां कृतवती, तथा च ये जेलेन्स्की इत्यनेन सह गतवन्तः ते सर्वे डेमोक्रेट्-दलस्य सदस्याः आसन् ।

जॉन्सन् इत्यनेन उक्तं यत् एषा व्यवस्था "स्पष्टतया डेमोक्रेट्-दलस्य अभियानस्य साहाय्यार्थं अभियानम्" अस्ति तथा च "स्पष्टतया अमेरिकीनिर्वाचने हस्तक्षेपं कृतवती" इति । पेन्सिल्वेनिया-देशः संयुक्तराज्यस्य प्रमुखेषु "स्विंग्-राज्येषु" अन्यतमः अस्ति, तस्य निर्वाचनपरिणामाः सामान्यनिर्वाचनस्य परिणामं प्रभावितुं शक्नुवन्ति ।

विरोधे जॉन्सन् इत्यनेन अपि उक्तं यत् सः २६ दिनाङ्के जेलेन्स्की इत्यनेन सह न मिलति इति । आधिकारिककार्यक्रमानुसारं जेलेन्स्की न्यूयॉर्कनगरे २४ दिनाङ्कात् २५ दिनाङ्कपर्यन्तं संयुक्तराष्ट्रसङ्घस्य महासभायां भाषणं करिष्यति, २६ दिनाङ्कपर्यन्तं अमेरिकीराष्ट्रपतिबाइडेन्, उपराष्ट्रपतिहैरिस् इत्यादिभिः सह मिलितुं वाशिङ्गटननगरं गमिष्यति।

रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः ट्रम्पः युक्रेनदेशाय सैन्यसहायतायां संशयितः अस्ति सः पूर्वं निर्वाचने विजयं प्राप्य वार्ताद्वारा समाधानं प्राप्तुं प्रतिज्ञां कृतवान्। ट्रम्पः २५ तमे दिनाङ्के ज़ेलेन्स्की इत्यस्य वार्तायां अस्वीकारस्य आलोचनां कृत्वा टिप्पणी अपि कृतवान् ।

अमेरिकादेशं गत्वा ज़ेलेन्स्की एकस्मिन् साक्षात्कारे अवदत् यत् ट्रम्पस्य रनिंग मेट् वैन्सः युक्रेन-विषये अत्यधिकं "अत्यन्तं" अस्ति, येन रिपब्लिकन्-दलस्य आह्वानं प्रेरितम् यत् सः अमेरिकी-आन्तरिक-राजनीतिषु न्यूनतया संलग्नः भवेत् इति। अमेरिकीमाध्यमेषु उक्तं यत् रिपब्लिकनपक्षः जेलेन्स्की इत्यस्य सैन्यकारखानस्य भ्रमणस्य सुरक्षां सुदृढं कर्तुं अमेरिकीसर्वकारस्य सार्वजनिकसम्पदां उपयोगस्य अन्वेषणं कर्तुं योजनां कुर्वन् अस्ति। (संवाददाता: xie e; वीडियो: fu yiming, wang hongbin)

स्रोतः - सिन्हुआ न्यूज एजेन्सी

प्रतिवेदन/प्रतिक्रिया