2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विलयस्य अधिग्रहणस्य च नूतनविनियमानाम् अन्तर्गतं किं अलाभकारी सम्पत्तिः पूंजीविपण्यस्य "नवीनप्रियः" भविष्यति?
चीनप्रतिभूतिनियामकआयोगेन अद्यैव "सूचीकृतकम्पनीनां विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च विपण्यसुधारस्य गहनीकरणस्य विषये रायाः" (अतः परं "षट् विलयानि अधिग्रहणानि च" इति उच्यन्ते), यत् स्पष्टतया 1990 तमे वर्षे सूचीबद्धकम्पनीनां परिवर्तनस्य उन्नयनस्य च समर्थनं करोति नवीनगुणवत्तायुक्तस्य उत्पादकतायां दिशां ददाति, तथा च एतादृशानि कार्याणि करोति ये श्रृङ्खलां सुदृढां कर्तुं सहायकाः भविष्यन्ति तथा च अलाभकारीसम्पत्त्याः अधिग्रहणे सुधारं करिष्यन्ति।
अतः पूर्वं विज्ञान-प्रौद्योगिकी-नवीनीकरण-मण्डलेन विलयस्य अधिग्रहणस्य च तरङ्गः आरब्धः आसीत्, अनेके कम्पनयः अलाभकारी-सम्पत्त्याः लक्ष्यं कुर्वन्ति स्म अस्मिन् वर्षे जूनमासे "विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य अष्ट-लेखाः" विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य कम्पनीभिः उच्च-गुणवत्तायुक्तानां अलाभकारीणां "कठिन-प्रौद्योगिकी"-कम्पनीनां अधिग्रहणस्य समर्थनं कर्तुं प्रस्तावितवन्तः ततः परं सिन्लियान् इन्टिग्रेशन, फुचुआङ्ग प्रिसिजन, ज़िडी माइक्रो इत्यादयः सर्वेऽपि औद्योगिकशृङ्खलायाः परितः विलयस्य अधिग्रहणस्य च योजनां घोषितवन्तः, लक्ष्याणि च सम्प्रति अलाभप्रदानि सन्ति
अधुना अलाभकारीसम्पत्त्याः अधिग्रहणाय अनुकूलनीतयः पुनः उन्नयनं कृतवन्तः किं तादृशानां उद्यमानाम् पूंजीविपण्ये प्रवेशाय नूतनः मार्गः प्रददाति? केचन जनाः मन्यन्ते यत् नूतनाः नियमाः अलाभकारी-रणनीतिक-उदयमान-उद्योगेषु निवेशानां निर्गमनाय, भविष्यस्य उद्योग-लक्ष्येषु च, तथैव उपर्युक्त-प्रकारस्य उद्यमानाम् वित्तपोषणं विकासं च अनुज्ञापत्र-मार्गं प्रददति केचन विश्लेषकाः अपि अवदन् यत् "अलाभकारीसम्पत्त्याः अधिग्रहणं सामान्यघटना न भविष्यति इति अपेक्षा अस्ति, पारम्परिकाः उद्योगाः च विलयस्य अधिग्रहणस्य च लक्ष्यं न भवेयुः" इति
उद्यमरूपेण अलाभकारीसम्पत्त्याः कानि लक्षणानि भवेयुः, के उद्योगाः नूतनविनियमानाम् योग्याः भवितुम् अर्हन्ति? वाङ्गरोङ्ग एम एण्ड ए इत्यस्य संस्थापकः लियू किङ्ग् इत्यनेन चीन बिजनेस न्यूज इत्यस्मै उक्तं यत् अधिग्रहणस्य अपेक्षिताः अलाभकारीकम्पनयः मुख्यतया उच्चप्रौद्योगिकीयुक्ताः रणनीतिकाः च उदयमानाः उद्योगसम्बद्धाः सम्पत्तिः भविष्यन्ति, यथा कृत्रिमबुद्धिः, जैवप्रौद्योगिकी, नवीनशक्तिः इत्यादयः अपि यथा ये कतिपयेषु उद्योगेषु केन्द्रीकृताः सन्ति येषां मूलप्रौद्योगिकीसंशोधनविकासः, विपण्यक्षमता तथा ब्राण्डप्रभावः इत्यादयः सन्ति।