समाचारं

लिटिल् पीनट् इत्यस्य मतं यत् एलपीएलः बृहत्तमः प्रतिद्वन्द्वी अस्ति, गतवर्षे सः शीर्ष अष्टसु स्थगितवान् इति दुःखदम्।

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सहलीग आफ् लेजेण्ड्स्२०२४ तमस्य वर्षस्य वैश्विक-अन्तिम-क्रीडायाः स्विस-परिक्रमः शीघ्रमेव आगमिष्यति, कोरिया-देशस्य मीडिया-माध्यमेन विश्वचैम्पियनशिप-क्रीडायां भागं गृह्णन्तः एलसीके-दलानां साक्षात्कारः आरब्धः कोरिया-देशस्य मीडिया-kukinews-इत्यनेन प्रकाशिते लेखे मूंगफली-क्रीडकः वैश्विक-अन्तिम-क्रीडायाः कृते स्वस्य अपेक्षाः आत्मविश्वासं च साझां कृतवान् द्वितीय-बृहत्तमः एलसीके-विजेता इति नाम्ना पीनट् बहुभिः दलैः सह लीग-विजेता अभवत् । अस्मिन् वर्षे एच्.एल.ई.

२०१६ तमे वर्षे अद्यापि नवीनः पीनट् इत्ययं rox इत्यस्य सदस्यत्वेन प्रथमं चॅम्पियनशिपं प्राप्तवान् । अष्टवर्षेभ्यः अनन्तरं सः एच्.एल.ई.-सङ्घस्य नेतारूपेण स्पर्धायां पुनः आगत्य पुनः विजयं प्राप्तवान् । मूंगफली अवदत् यत् चॅम्पियनशिप-विजयस्य आनन्दः प्रायः पञ्चदिनानि यावत् भवति स्म, ततः सः स्वस्य दैनन्दिनजीवने प्रत्यागतवान्, पूर्वस्य rox-सहयोगिनः कुरो-इत्यस्य विवाहे उपस्थितः भूत्वा स्वस्य पुरातनसहयोगिनः pray-इत्यनेन सह क्रीडां क्रीडति स्म यद्यपि आरओएक्स-दलस्य अधिकांशः सदस्याः निवृत्ताः सन्ति तथापि मूंगफली तेषां सह निकटसम्पर्कं कृतवान् अस्ति ।

मासस्य आरम्भे एलसीके-अन्तिम-क्रीडायां प्रेक्षकाणां मध्ये बहवः आरओएक्स-दलस्य वर्णाः दृश्यन्ते स्म । सः उल्लेखितवान् यत् यद्यपि २०१६ तमे वर्षे विजयस्य भावः २०२४ तमे वर्षे विजयस्य भावः समानः नास्ति, वर्तमानसहयोगिनः अपि भिन्नाः सन्ति तथापि प्रशंसकानां जयजयकारं दृष्ट्वा सः अतीव सन्तुष्टः अभवत्, चॅम्पियनशिपं जित्वा अनेके अभिनन्दनसन्देशाः अपि प्राप्तवान्

एच्.एल.ई., यः निम्नकोष्ठकात् अग्रे गतः, अन्तिमपक्षे प्रतिकूलस्थितिं अतिक्रान्तवान्, जीईएन-सङ्गठनेन सह १९-क्रीडा-हारस्य क्रमं भङ्गं कृतवान्, जीईएन-सङ्घस्य पञ्चवारं एलसीके-चैम्पियनशिप-अभिलेखस्य समाप्तिम् अकरोत् मूंगफली मन्यते यत् अन्तिमपक्षे प्रथमक्रीडायां विजयं प्राप्य तेषां आत्मविश्वासः बहु वर्धितः, तेषां टी१ इत्यनेन सह अतीव कठिनः मैचअपः अभवत्, परन्तु एलसीके ग्रीष्मकालीनप्लेअफ्-क्रीडायां तेषां प्रतिशोधः प्राप्तः, तेषां प्रबलप्रतिद्वन्द्वी पराजयः च अभवत् अन्तिमपक्षे gen तेषां सर्वेषां प्रयत्नानाम् उत्तमः प्रभावः अभवत्।

मूंगफली बहुवर्षेभ्यः पदार्पणं कृत्वा उत्कृष्टं प्रदर्शनं कृतवान् अस्ति सः उक्तवान् यत् सः सर्वदा सकारात्मकं मनोवृत्तिं धारयति तथा च व्यायामं एकप्रकारस्य मानसिकप्रबन्धनप्रशिक्षणं मन्यते, यत् व्यायामं कुर्वन् नकारात्मकविचारात् मुक्तिं प्राप्तुं शक्नोति . सः स्वस्य सङ्गणकस्य सहचरस्य ज़ेका इत्यस्य अपि उदाहरणरूपेण उपयोगं कृतवान् यद्यपि सः प्रायः ज़ेका इत्यस्मात् अधिकं व्यायामं करोति तथापि सः स्वयमेव एतत् स्वाभाविकं तथ्यं स्वीकृतवान्, न्यूनातिन्यूनं किञ्चित् ईर्ष्यालुः

२०२४ तमस्य वर्षस्य वैश्विक-अन्तिम-क्रीडायाः प्रतीक्षां कुर्वन्, यत् पूर्वमेव आरब्धम् अस्ति, मूंगफली अवदत् यत् सः एलपीएल-दलं मुख्यप्रतियोगिरूपेण मन्यते, यतः एलपीएल-क्रीडा अतीव सशक्तः लीगः अस्ति, ते च क्रीडायां अधिकं आक्रामकाः सन्ति, मूंगफली दृढतया विश्वसिति निश्चितरूपेण उत्तमं प्रदर्शनं कुर्वन्ति। पदार्पणात् आरभ्य पीनट् एलपीएल-दलानां विरुद्धं बहुवारं क्रीडितः, अपि च २०२० तमे वर्षे एलपीएल-लीग्-क्रीडायां एलजीडी-क्लबस्य कृते अपि क्रीडितः ।एलपीएल-विभागस्य शैल्याः विषये तस्य सुबोधः अस्ति परन्तु एच्.एल.ई.-दलस्य द्वौ खिलाडौ स्तः ये वैश्विक-अन्तिम-क्रीडायां विजयं प्राप्तवन्तः, वाइपरः, ज़ेका च, ये एकदा स्वस्व-दलस्य मूलरूपेण कार्यं कृतवन्तः, पीनट्-समूहस्य तेषु पूर्णविश्वासः अस्ति, स्वसहयोगिषु च स्वस्य विश्वासं दर्शयति

मूंगफली गतवर्षस्य वैश्विक-अन्तिम-क्रीडायाः खेदं स्मरणं कृतवान् यत् तस्मिन् समये सः क्रीडितः gen प्रशिक्षण-क्रीडासु उत्तमं प्रदर्शनं कृतवान्, संस्करणं च तेषां कृते अतीव अनुकूलम् आसीत् सः स्पर्धायां परिणामान् प्रतीक्षते स्म, परन्तु अन्ततः दलं तत् कर्तुं असफलम् अभवत् क्वार्टर् फाइनलपर्यन्तं गच्छन्तु। सः अस्मिन् वर्षे वैश्विक-अन्तिम-क्रीडायाः अपेक्षां प्रकटितवान् यदि एच्.एल.ई. अन्ततः, पीनट् २०१६ तमे वर्षे चॅम्पियनशिप-दलेन एसकेटी-सङ्गठनेन सह पञ्च क्रीडाः क्रीडितः, २०१७ तमे वर्षे एसकेटी-सङ्घस्य सदस्यत्वेन च अन्तिमपर्यन्तं प्राप्तवान् ।तस्य करियर-क्षेत्रे बहवः सम्मानाः सन्ति, परन्तु अद्यापि तस्य समनर्-ट्रॉफी-इत्यस्य अभावः अस्ति