2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"एतावत्कालं यावत् साहाय्यस्य अनन्तरं मम स्वास्थ्यं भाग्यं च न सुधरितम्। अपि तु मम सर्वं धनं नष्टम्..." सुश्री सूर्यः "स्वामी" इत्यत्र विश्वासपूर्वकं विश्वासं कृतवती यत् सा स्वस्य स्वास्थ्यं सुधारयितुम्, तस्याः धनं समृद्धं कर्तुं च साहाय्यं करिष्यति .
कतिपयदिनानि पूर्वं सूर्यमहोदया शाखायाः आपराधिकजागृतिदलस्य समीपं गत्वा पुलिसं आह्वयितुं गता, यत् "घटनादर्शनं, आपदानिवारणं च" इति बहाने एकेन पुरुषेण ३०,००० युआन्-रूप्यकाणां वञ्चनं कृतम् इति
मार्गपार्श्वे यः "स्वामी" भवन्तः यदृच्छया मिलन्ति सः रोगानाम् चिकित्सां कर्तुं शक्नोति, भवतः स्वास्थ्यं च सुधारयितुं शक्नोति
"भवतः स्वास्थ्यं न सुस्थम्। भवता समाधानं अन्वेष्टव्यं, अन्यथा तस्य दुर्गतिः भविष्यति..."
अस्मिन् वर्षे जुलैमासे यदा सूर्यमहोदया एवरग्रीनपार्क् इत्यत्र एकं स्तम्भं स्थापयति स्म तदा एकः पुरुषः तया सह वार्तालापं कर्तुं आगत्य रहस्यपूर्णतया अवदत् यत् सः "आकाशात् नेत्रेण" तस्याः स्वास्थ्यं दुर्बलं इति अवलोकितवान् इति।
सः पुरुषः "बातुः" इति दावान् अकरोत्, "भाग्यं वक्तुं", "वस्तूनि भङ्गयितुं" च शक्नोति, "भूतानाम् निष्कासनं कर्तुं, रोगानाम् चिकित्सां च कर्तुं शक्नोति" इति a life-saving straw, recalling that she had always been listless and unable to sleep at night, सुश्री सूर्यस्य पुरतः स्थिते विचित्रपुरुषे किञ्चित् अधिकं विश्वासः आसीत्, तस्मिन् तथाकथितेषु "दोषेषु" अतीव रुचिः अभवत् .
बटुः अवदत् यत् सम्प्रति सूर्यमहोदया यत् दुःखं सम्मुखीभवति तत् दृष्ट्वा सः तस्याः शरीरात् दुर्भाग्यं अवशोषयितुं जादूप्रयोगं कर्तुं शक्नोति। चुम्बकीयक्षेत्रस्य शुद्ध्यर्थं तया सह सम्बन्धं कृत्वा बटुः अवदत् यत् सः एतावत् कृतवान्, सूर्यमहोदयायाः जीवनं परिवर्तयितुं साहाय्यं कर्तुं "प्रतिक्रिया" इत्यस्य प्रतिपूर्तिं कर्तुं धनं व्ययितुं आवश्यकम्, अन्यथा सः निरन्तरं साहाय्यं कर्तुं न शक्नोति . सुश्री सूर्यः भयभीता आसीत् यत् सा गमिष्यति इति, अतः सा शीघ्रमेव १०,००० युआन् "कठिनकार्यस्य धनं" तस्याः कृते स्थानान्तरितवती ।
पश्चात् "कर्म" इत्यस्य पूर्णतया उन्मूलनार्थं सुश्री सनः बातु इत्यस्मै धनं प्राप्य प्रत्यक्षतया अन्तर्धानं न कर्तुम् इच्छति स्म, तस्मात् अन्यं २०,००० युआन् नगदं दत्तवती
दीर्घकालं यावत् संघर्षं कृत्वा तस्य स्वास्थ्यं न च आर्थिकभाग्यस्य उन्नतिः अभवत्, परन्तु दिवालिया अभवत् इति चिन्तयित्वा सः अन्ततः जागृत्य पुलिसं आह्वयितुं चितवान्
"अदृश्यः पुरुषः" कठिनः अस्ति
अन्वेषणकाले पुलिसैः अन्वेषणस्य व्याप्तिः विस्तारिता, संदिग्धस्य परिचयसूचनाः परीक्षन्ते सति ते अप्रत्याशितरूपेण ज्ञातवन्तः यत् तस्य गृहे पञ्जीकरणसूचनायां तादृशः व्यक्तिः नासीत् न तु तस्य वास्तविकं नाम, तस्य दूरभाषः च निरुद्धः आसीत् ।
कर्मचारिभिः सूचकानाम् विश्लेषणं कृत्वा सूचकानाम् बाधायाः अनन्तरं पुलिसैः अन्यः मार्गः अन्विष्य अपराधं कर्तुं पूर्वं मार्गस्य आधारेण पृष्ठानुसन्धानं कृतम्, येन अन्वेषणस्य व्याप्तिः निरन्तरं संकुचिता अभवत्
१३ सितम्बर् दिनाङ्के त्रयः दिवसाः निरन्तरं अन्वेषणं कृत्वा अन्ततः लिओनिङ्ग-प्रान्तस्य चाओयाङ्ग-नगरस्य एकस्मिन् समुदाये संदिग्धः गृहीतः ।
"स्वामी" इत्यस्य यथार्थं मुखं उद्घाटयतु।
प्रकरणं प्राप्त्वा "बातु" स्वस्य वास्तविकं नाम "ली मौमौ" इति स्वीकृतवान्, तस्य नियत-आयः नास्ति, स्थिरं निवासस्थानं नास्ति, परिचयपत्रं वा गृहपञ्जीकरणस्य सूचना वा नास्ति इति स्वस्य दैनन्दिनव्ययस्य पूर्तये सः धनस्य पीडितानां वञ्चनाय "वस्तूनि द्रष्टुं" "कार्यं कर्तुं" च विचारं कृतवान् ।
ली मौमौ इत्यस्य स्वीकारपत्रानुसारं सः मूलतः हेबेइ-नगरस्य एकस्मात् स्थानात् आसीत्, यतः सः युवावस्थायां स्वपरिवारेण सह विवादस्य कारणेन गृहात् पलायितवान्, ततः सः द्वितीयपीढीयाः परिचयपत्रस्य पञ्जीकरणं न कृतवान्, येन सः आकस्मिकतया अभवत् a "कृष्णगृहम्" । वर्षेषु ली मौमोउ इत्यनेन धोखाधड़ीयाः सुविधायै अभियांत्रिकी-बॉस्, सिविल सेवकः, "मास्टर" इत्यादीनां बहुविधपरिचयानां विषये डींगं मारयितुं स्वस्य "अदृश्यव्यक्तिः"-परिचयः "बातु", "बाओ मौमौ" इत्यादीनां छद्मनामानां च उपयोगः कृतः
वर्तमान समये आपराधिकसंदिग्धः ली मौमूः कानूनानुसारं आपराधिकरूपेण निरुद्धः अस्ति, तथा च प्रकरणस्य ली इत्यस्य गृहपञ्जीकरणपरिचयसत्यापनस्य च अग्रे अन्वेषणं क्रियते।
xiaoxiang सुबह समाचार व्यापक chifeng पुलिस