समाचारं

चोङ्गकिंग द्वितीयसामान्यविश्वविद्यालयः स्पेनदेशस्य विश्वविद्यालयाः च संयुक्तरूपेण “स्पेनिश पाण्डा अकादमी” इत्यस्य निर्माणं कुर्वन्ति ।

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, चोङ्गकिंग, २६ सितम्बर (रिपोर्टर झोङ्ग यी) २६ दिनाङ्के चोङ्गकिंग द्वितीयसामान्यविश्वविद्यालयस्य स्पेनदेशस्य एक्स्ट्रेमाडुराविश्वविद्यालयस्य च मध्ये सहकार्यहस्ताक्षरसमारोहः चोङ्गकिंगनगरे आयोजितः स्पेनिशपाण्डा अकादमीः द्वयोः विश्वविद्यालययोः संयुक्तरूपेण निर्मितः अनावरणं कृतम् ।
यतः चोङ्गकिंगस्य २०२४ तमे वर्षे अन्तर्देशीयशिक्षायाः खुला उच्चभूमिनिर्माणपरियोजना, स्पेनिशपाण्डामहाविद्यालयस्य नेतृत्वं चोङ्गकिंगनगरपालिकशिक्षाआयोगेन स्पेनदेशस्य एक्स्ट्रेमाडुरा स्वायत्तक्षेत्रस्य शिक्षामन्त्रालयेन च क्रियते, तथा च चोङ्गकिंगद्वितीयसामान्यविश्वविद्यालयेन तथा च एक्स्ट्रेमाडुरा अन्तर्राष्ट्रीयशैक्षिकविनिमयेन संयुक्तरूपेण वित्तपोषितः भवति तथा विश्वविद्यालयैः संयुक्तरूपेण निर्मितः सहकार्यमञ्चः।
चित्रे स्पेनदेशस्य चोङ्गकिङ्ग् द्वितीयसामान्यविश्वविद्यालयस्य एक्स्ट्रीमाडुराविश्वविद्यालयस्य च मध्ये आयोजितः सहकार्यहस्ताक्षरसमारोहः दृश्यते। luo fei इत्यस्य चित्रम्
तदनन्तरं स्पेन्-पाण्डा-अकादमी क्रमशः द्वयोः विद्यालययोः शाखापरिसरं स्थापयति "आनयनम्" तथा "बहिः गमनम्" इति माध्यमेन, विद्यालयद्वयं, उद्यमं, विश्वविद्यालयं च चालयितुं विद्यालयेषु, कौशलप्रशिक्षणे च सहकार्यं सुदृढं कर्तुं प्रवर्धनं करिष्यति , चीनदेशे अध्ययनं, वैज्ञानिकसंशोधनम् इत्यादयः उद्योगस्य, शिक्षाशास्त्रस्य, अनुसन्धानस्य च मध्ये अन्तर्राष्ट्रीयशिक्षासहकार्यस्य नवीनप्रतिमानानाम् अन्वेषणार्थं सहकार्यं कुर्वन्तु।
"वयं निर्माणनिधितः विशेषा छात्रवृत्तिः स्थापयिष्यामः तथा च एक्स्ट्रेमाडुराविश्वविद्यालयस्य १५ छात्रान् अल्पकालिकविनिमयार्थं चोङ्गकिंग द्वितीयसामान्यविश्वविद्यालये आमन्त्रयिष्यामः। तस्मिन् एव काले एक्स्ट्रीमाडुराविश्वविद्यालयः अपि अस्माकं प्रचारार्थं विशेषनिधिं परियोजनाश्च स्थापयिष्यति छात्राणां पूर्वाध्ययनं भ्रमणं च” इति चोङ्गकिङ्ग् द्वितीयसामान्यविश्वविद्यालयस्य अध्यक्षः वान शुहुई अवदत्।
संवाददाता ज्ञातवान् यत् २०१९ तः आरभ्य चोङ्गकिङ्ग् द्वितीयसामान्यविश्वविद्यालयेन स्पेनदेशस्य एक्स्ट्रीमाडुराविश्वविद्यालयेन सह खाद्यगुणवत्तायाः सुरक्षायाश्च विषये "३+१" संयुक्तविद्यालयस्य आरम्भार्थं सहकार्यं कृतम् अस्ति। स्पेन्-देशस्य पाण्डा-अकादमीं संयुक्तरूपेण स्थापयित्वा द्वयोः पक्षयोः कृषि-चिकित्सा-आदिक्षेत्रेषु सहकार्यस्य अवसरानां अधिकं अन्वेषणं भविष्यति |.
"अग्रे चरणे वयं प्रोबायोटिकसंसाधनानाम् विकासः उपयोगः च, जैतुनस्य प्रसंस्करणप्रौद्योगिक्याः अनुसन्धानं विकासं च, गैर-मद्ययुक्तवसायुक्तयकृत्-रोगस्य चिकित्सायाः विषये अनुसन्धानं च सहितं त्रयाणां परियोजनानां विषये वैज्ञानिकसंशोधनसहकार्यं अपि पर्याप्तरूपेण प्रारभ्यते शुहुई इत्यनेन उक्तं यत् भविष्ये स्पेनिश पाण्डा महाविद्यालयस्य मञ्चे निर्भरं कृत्वा चोङ्गकिंग द्वितीयसामान्यविश्वविद्यालयः भाषाशिक्षणं, युवानां विकासः, संस्कृतिः, प्रौद्योगिकी, पर्यटनम् इत्यादिषु सहकार्यं आदानप्रदानं च अधिकं सुदृढं कर्तुं चोङ्गकिंग् द्वितीयसामान्यविश्वविद्यालयः सक्रियरूपेण चोङ्गकिंगनगरस्य अधिकविश्वविद्यालयैः उद्यमैः च सह सम्बद्धः भविष्यति पक्षेषु, अधिकक्षेत्रेषु पक्षद्वयस्य मध्ये परस्परं लाभं सहकार्यं च प्रवर्तयति। (उपरि)
प्रतिवेदन/प्रतिक्रिया