समाचारं

rmb प्रशंसा "7 भग्न"! भवतः मम च कथं प्रभावः भवति ?

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२५ सितम्बर् दिनाङ्के अमेरिकी-डॉलरस्य विरुद्धं अपतटीय-आरएमबी-रूप्यकस्य अन्तर्दिवसस्य मूल्याङ्कनं, यत् अन्तर्राष्ट्रीयनिवेशकानां अपेक्षां अधिकं प्रतिबिम्बयति स्म, ७.०-अङ्कं अतिक्रान्तवान्, येन अमेरिकी-डॉलरस्य विरुद्धं स्थलीय-आरएमबी-विनिमय-दरः परितः उतार-चढावम् अभवत् ७.० इति । केचन अन्तःस्थजनाः दर्शयन्ति यत् आरएमबी मध्यमप्रशंसनमार्गे प्रविष्टा अस्ति, विदेशीयविनिमयविपण्ये वर्तमानं वृषभभावना च प्रबलं विदेशीयविनिमयनिपटनस्य पूर्वं सञ्चितमागधा आरएमबी-पश्चात् प्रशंसायाः किञ्चित् स्थानं भवितुम् अर्हति विनिमयदरः "7 भङ्गयति" उपरि ।
एकलक्षं अमेरिकीडॉलरस्य आदानप्रदानेन २७,००० युआन्-रूप्यकाणां रक्षणं भविष्यति, येन आयातकम्पनीनां लाभः भविष्यति ।
आरएमबी-विनिमयदरेण स्पष्टा मूल्यवृद्धिप्रवृत्तिः दृश्यते स्म । संवाददाता अवलोकितवान् यत् जुलाईमासस्य अन्ते वर्तमानपर्यन्तं आरएमबी-विनिमयदरः उतार-चढावम् अवाप्तवान्, अमेरिकी-डॉलरस्य विरुद्धं स्थलीय-आरएमबी-विनिमय-दरः ७.२७ तः ७.० यावत् वर्धितः, अमेरिकी-डॉलरस्य विरुद्धं अपतटीय-आरएमबी-विनिमय-दरः च ७.३१ तः वर्धितः अस्ति ६.९९ पर्यन्तम् ।
आरएमबी विनिमयदरस्य वृद्धिविषये एवरब्राइटबैङ्कस्य वित्तीयबाजारविभागस्य स्थूलशोधकः झोउ माओहुआ इत्यनेन विश्लेषितं यत् घरेलुस्थित्याः आधारेण ठोसमूलभूताः आरएमबी-विनिमयदरस्य ठोससमर्थनं प्रददति मम देशे नीतीनां संकुलं प्रारब्धम् अस्ति यथा आरआरआर-कटाहः, व्याजदर-कटाहः च, येन विपण्यविश्वासः वर्धितः । तदतिरिक्तं फेडरल् रिजर्व् व्याजदरेषु कटौतीं कर्तुं आरब्धवान्, अमेरिकी-डॉलर-सूचकाङ्कः समग्रतया पतितः, येन अमेरिकी-डॉलर्-विरुद्धं आरएमबी-इत्यस्य निष्क्रिय-प्रशंसनं प्रवर्धितम्
आरएमबी-प्रशंसनस्य अनन्तरं विदेशे अध्ययनस्य, विदेशयात्रायाः इत्यादीनां व्ययः न्यूनीभवति । संवाददाता केवलं गणनां कृतवान् यत् यदि कस्यचित् निवासीयाः विदेशीयविनिमयरूपेण एकलक्षं अमेरिकीडॉलरस्य आदानप्रदानस्य आवश्यकता भवति, तर्हि अस्मिन् वर्षे जुलैमासे अमेरिकीडॉलरस्य विरुद्धं आरएमबी-विनिमयदरस्य ७.२७ उच्चबिन्दुस्य तुलने वर्तमानविनिमयदरेण प्रायः २७,००० युआन्-रूप्यकाणां रक्षणं कर्तुं शक्यते
आरएमबी-प्रशंसया विदेशीयऋणस्य प्रभावः, व्ययप्रभावः च भविष्यति । तेषु बाह्यऋणप्रभावस्य दृष्ट्या यदा आरएमबी-मूल्यं वर्धते तदा विमानन-विमानस्थानक-उद्योगिकधातु-ऊर्जाधातुक्षेत्रेषु, येषु अमेरिकी-डॉलर-ऋणस्य अधिकः अनुपातः भवति, तेषु अमेरिका-देशे निर्धारित-विदेशीय-ऋणस्य परिशोधनार्थं न्यूनः दबावः भविष्यति डॉलर, तथा च स्टॉकमूल्यानां अल्पकालिकं वर्धनं भविष्यति पश्यन्तु, आरएमबी इत्यस्य मूल्याङ्कनस्य अर्थः आयातमूल्येषु न्यूनता भवति, विशेषतः तेषु उद्योगेषु ये आंशिकरूपेण वस्तुआयातस्य उपरि निर्भराः सन्ति, यथा कागदनिर्माणं, मूलभूतम् रसायनानि, परिवहनम् इत्यादयः उद्योगाः आरएमबी इत्यस्य सापेक्षिकमूल्ये वृद्ध्या अमेरिकीडॉलरेषु मूल्याङ्कितानां वस्तूनाम् मूल्यं न्यूनीकर्तुं शक्यते, तस्मात् लाभः वर्धते
आरएमबी-विनिमयदरः ६.८ तः ६.९ पर्यन्तं उतार-चढावः भविष्यति इति अपेक्षा अस्ति
मार्केट्-दृष्टिकोणं पश्यन् मिन्शेङ्ग-बैङ्कस्य मुख्य-अर्थशास्त्री वेन् बिन् इत्यनेन उक्तं यत् घरेलु-अर्थव्यवस्थायाः स्थिरीकरणस्य, सुधारस्य च प्रवृत्तिः अधिकं समेकिता, सुदृढा च अभवत्, अन्तर्राष्ट्रीय-देयता-सन्तुलनं मूलतः स्थिरं वर्तते, विदेशीय-विनिमय-बाजारस्य लचीलापनं च महत्त्वपूर्णतया वर्धितः अस्ति, येन आरएमबी-विनिमयदरस्य दीर्घकालीनस्थिरतायाः ठोसः आधारः स्थापितः अस्ति । यद्यपि बाह्यवातावरणे अनिश्चितताः अमेरिकी-डॉलरस्य प्रवृत्तिः च अद्यापि विद्यते तथापि अपेक्षा अस्ति यत् आरएमबी-विनिमय-दरः अधिकतया मूलतः उचित-सन्तुलित-स्तरस्य स्थिरः एव तिष्ठति
प्राच्यजिन्चेङ्गस्य मुख्यः स्थूलविश्लेषकः वाङ्ग किङ्ग् इत्यनेन उक्तं यत् विदेशीयविनिमयविपण्ये वर्तमानं वृषभभावना प्रबलम् अस्ति, विदेशीयविनिमयनिपटनस्य पूर्वं सञ्चितमागधा अपि आरएमबीविनिमयस्य अनन्तरं प्रशंसायाः किञ्चित् स्थानं भवितुम् अर्हति दर "भङ्गः ७" ऊर्ध्वम् ।
आईसीबीसी इन्टरनेशनल् इत्यस्य मुख्य अर्थशास्त्री चेङ्ग शी इत्यनेन दर्शितं यत् आरएमबी मध्यमप्रशंसनमार्गे प्रविष्टः अस्ति, आगामिषु १२ मासेषु आरएमबी-विनिमयदरस्य केन्द्रीयपरिधिः तुल्यकालिकरूपेण स्पष्टा अस्ति, तथा च ६.८ तः ६.९ पर्यन्तं उतार-चढावः भविष्यति इति अपेक्षा अस्ति
पाठ/गुआंगझौ दैनिक न्यू फ्लावर सिटी रिपोर्टर वांग चुहान
फोटो/गुआंगझौ दैनिक न्यू फ्लावर सिटी रिपोर्टर वांग चुहान
ली गुआंगमैन, गुआंगझौ दैनिक नवपुष्पनगरस्य सम्पादकः
प्रतिवेदन/प्रतिक्रिया