2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२६ सितम्बर् दिनाङ्के सायं एफए कप-सेमीफाइनल्-क्रीडायां शाङ्घाई-हाइगङ्ग्-क्लबः स्वगृहे शङ्घाई-शेन्हुआ-नगरं ३-२ इति स्कोरेन पराजयित्वा अन्तिम-पर्यन्तं गतः । क्रीडायाः अनन्तरं केचन शेन्हुआ-प्रशंसकाः वु लेइ-वू लेइ-परिवारयोः उपरि आक्रमणं कृत्वा अपमानं कृतवन्तः ।
२६ सेप्टेम्बर् दिनाङ्के वु लेइ इत्यनेन स्वस्य सामाजिकमाध्यमानि अद्यतनं कृत्वा प्रतिक्रिया दत्ता यत् "प्राचीनजनाः अवदन् यत् यदि भवान् स्वमातापितरौ विषये वक्तुं असफलः भवति तर्हि भवान् स्वपरिवारस्य हानिम् न आनयिष्यति। अहं केवलं फुटबॉलक्रीडकः अस्मि, अहं न जानामि कथं इति सः डे एतेषां जनानां कृते एतादृशं द्वेषं धारयितुं शक्नोति यत् अहं तस्य विषये care न कर्तुं शक्नोमि?
सार्वजनिकसूचनाः दर्शयन्ति यत् वु लेइ इत्यस्य जन्म १९९१ तमे वर्षे अभवत्, सः एकदा एस्पान्योल्-क्लबस्य कृते क्रीडितः आसीत्, सः वर्तमानकाले चीनीय-सुपर-लीग्-दलस्य शङ्घाई-हाइगाङ्ग-क्लबस्य कृते क्रीडति, सम्प्रति मुख्यः अस्ति चीनीपुरुषपदकक्रीडादलस्य अग्रे ।
२०१४ तमे वर्षे वु लेइ इत्यस्य विवाहः अभवत्, तस्य पत्न्या सह त्रीणि बालकानि अभवन् ।
[स्रोतः जिउपाई न्यूज दलानाम् व्यापक सामाजिकलेखाः]
कथनम् : अस्य लेखस्य प्रतिलिपिधर्मः मूललेखकस्य अस्ति यदि भवतः वैधाधिकारस्य हितस्य च स्रोतः अथवा उल्लङ्घनम् अस्ति तर्हि भवान् अस्मान् ईमेलद्वारा सम्पर्कं कर्तुं शक्नोति तथा च वयं समये एव तत् सम्पादयिष्यामः। ईमेल-सङ्केतः : १.[email protected]