समाचारं

"एनबीए" विदाई, रोज! कनिष्ठतमः एमवीपी स्वस्य निवृत्तिम् घोषयति

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एनबीए-क्रीडायां १६ सत्रेभ्यः अनन्तरं ३५ वर्षीयः डेरिक् रोज् स्वस्य निवृत्तेः घोषणां कृतवान् । रॉस् इत्यनेन उक्तं यत् तस्य अग्रिमः अध्यायः स्वप्नानां अनुसरणं निरन्तरं कर्तुं वर्धमानस्य अनुभवान् साझां कर्तुं च अस्ति।
रोज् इत्यस्य करियरस्य समाप्तिः अभवत् ।
रोज् २००८ तमे वर्षे प्रथमवारं समग्रपिक् कृत्वा बुल्स-क्लबेन चयनितः ।सः २०११ तमे वर्षे २२ वर्षे एमवीपी-विजेता अभवत्, एनबीए-इतिहासस्य कनिष्ठतमः एमवीपी-विजेता अभवत् बुल्स-क्लबस्य सप्त-ऋतुः रोज्-महोदयस्य करियरस्य सर्वाधिकं प्रकाशमानः क्षणः आसीत् सः त्रिवारं आल्-स्टार-क्रीडायां चयनितः अभवत्, प्रतिक्रीडायां १९.७ अंकाः, ६.२ सहायताः, ३.७ रिबाउण्ड् च सरासरीकृतवान्
बुल्स्-क्लबस्य व्यापारं कृत्वा रोज् निक्स्, कैवेलियर्स्, टिम्बर्वुल्फ्स्, पिस्टन्स्, ग्रिज्लीस् इति क्रीडासमूहेषु क्रीडति स्म । अस्मिन् सप्ताहे आरम्भे रोज् ग्रिज्लीस्-क्लब-सङ्गठनेन सह संवादं कृत्वा दलेन माफीं प्राप्तुं सक्रियरूपेण अनुरोधं कृतवान् ।
"मम अग्रिमः अध्यायः मम स्वप्नानां अनुसरणं निरन्तरं कर्तुं वर्धमानस्य अनुभवान् च साझां कर्तुं वर्तते..." रोज् एकस्मिन् वक्तव्ये अवदत् "मम विश्वासः अस्ति यत् सच्चा सफलता भवतः नियतिः व्यक्तिः भवति, अहं च जगति दर्शयितुम् इच्छामि बास्केटबॉल-क्रीडाङ्गणम्।
"सर्वस्य जीवने 'किं यदि' इति कथा भवति, शुभं वा दुष्टं वा। अहं शक्नोमि चेदपि मम कस्यापि अनुभवस्य परिवर्तनं न करिष्यामि, यतः ते एव अनुभवाः मम यथार्थं सुखं प्राप्तुं साहाय्यं कृतवन्तः।
स्वस्य सम्पूर्णे करियर-काले रोज् ३वारं (२ आरम्भाः) आल्-स्टार-क्रीडायां एकवारं च एनबीए-सर्व-एनबीए-दलस्य चयनं प्राप्तवान् । २०१० तमे वर्षे रोज् अमेरिकीपुरुषबास्केटबॉलदलेन सह विश्वचैम्पियनशिपं जित्वा । २०१४ तमे वर्षे रोज् अमेरिकीपुरुषबास्केटबॉलदलेन सह विश्वकपविजेतृत्वं प्राप्तवान् ।
पाठ/गुआंगझौ दैनिक नवीनपुष्पनगर संवाददाता: हुआंग वी
चित्र/grizzlies आधिकारिक
गुआंगझौ दैनिक नवीन पुष्प शहर सम्पादक: डु जुआन
प्रतिवेदन/प्रतिक्रिया