समाचारं

"सहस्र-उद्यान-नगरम्" रङ्गिणी-पत्र-ऋतुस्य स्वागतं करिष्यति

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रङ्गिणः पत्राणां दर्शनार्थं बीजिंग-नगरं सर्वोत्तम-ऋतुस्य आरम्भं कर्तुं प्रवृत्तम् अस्ति ।२६ सितम्बर् दिनाङ्के नगरपालिकायाः ​​भूनिर्माण-हरितीकरण-ब्यूरो-संस्थायाः नागरिकानां पर्यटकानां च कृते दश "अत्यन्तं सुन्दरं शरद-उद्यानं", दश "सुन्दरं सुवर्ण-शरद-मार्गाः", दश "उद्यान-नगरस्य नगर-यात्राः", दश "अत्यन्तं प्रशंसिताः शरद-भ्रमणाः" च प्रारब्धाःवयं सर्वान् स्वगृहात् बहिः गत्वा बीजिंग-नगरस्य आकर्षकं शरद-आकर्षणं अनुभवितुं आमन्त्रयामः | जिंगटॉङ्ग-मञ्चेन युगपत् "जिंगकै-चतुर्ऋतुः" इति विशेषविषयः अपि प्रारब्धः, यस्मिन् राजधानी-चतुर्ऋतु-यात्रास्थानानि, ग्रीनवे-पदयात्रा, उद्यान-भ्रमणं, लोकप्रियक्रियाकलापाः, अन्यसामग्री च प्रदर्शिताः सन्ति
आयोजन विमोचन समारोह। फोटो हे जियान्योङ्ग द्वारासम्प्रति बीजिंग-नगरे विविधप्रकारस्य १०६५ उद्यानानि सन्ति ।, अस्मिन् उद्याने विशालः वनस्पतिक्षेत्रः, समृद्धाः जातिः, अनेकस्तराः वर्णाः च सन्ति ।अस्मिन् वर्षे बीजिंग-नगरेण दश "सुन्दरतमशरद-उद्यानानां" चयनं प्रारब्धम् अस्ति ।तेषु यांकिङ्ग्-मण्डले बीजिंग-एक्सपो-अन्तर्राष्ट्रीय-पर्यटन-रिसोर्ट्, यतः नगरीयक्षेत्रे अपेक्षया तापमानं न्यूनं भवति, तस्मात् १५० तः अधिकाः प्रजातयः ५०,००० रङ्गिणः पत्रवृक्षाः च "राजधानीयां प्रथमः आकर्षकः शरदऋतुः" इति वक्तुं शक्यते हैडियन-मण्डलस्य वन-उद्यानं, कोटिनस-कोटिनस-इत्यनेन हे युआन्बाओफेङ्ग्-इत्यनेन शरदऋतुकाले सुवर्णमयदृश्यानि अपि अनुभूयन्ते, चाहे ते द्रष्टुं पर्वतं आरोहणं कुर्वन्ति वा उद्याने विहारं कुर्वन्ति वा शरदः भवति तथा च चित्रग्रहणाय अतीव उपयुक्तः अस्ति।
अन्तिमेषु वर्षेषु बीजिंग-नगरस्य नगरीय-हरित-दृश्यस्य स्तरः निरन्तरं सुधरति ।"वीथिषु गमनम्" इति रङ्गिणः पत्राणि प्रमुखं वैशिष्ट्यं जातम् ।नगरस्य सजीवाः वृक्षैः युक्ताः मार्गाः, विविधाः सायकलयानस्य हरितमार्गाः, उपनगरे वा घुमावदाराः देशमार्गाः वा, शरदऋतौ बहवः मनोहराः दृश्याः दृश्यन्तेदश "सुन्दरतमाः सुवर्णशरदमार्गाः" प्रत्येकं स्वकीयाः लक्षणानि सन्ति ।यथा, चाओयाङ्ग ग्रीन एरिया पार्क् इत्यस्मिन् ग्रीनवे इत्यस्य प्रथमः चरणः सायकलयानेन शरदऋतुस्य आनन्दं लभन्ते सति न त्यक्तव्यः इति मार्गः ग्रीनवे ४० किलोमीटर् दीर्घः अस्ति, यः हेइकियाओ पार्कतः आरभ्य डोङ्गबा पार्क इत्यत्र समाप्तः भवति, चाओयाङ्ग् इत्यस्मिन् ६ हरितक्षेत्राणि सम्बध्दयति जिला उद्यानम्; दृश्यानि नीलसरोवरजलं च परस्परं पूरयन्ति, यत् सुन्दरम् अस्ति ।
अस्मिन् शरदऋतौ प्रथमवारं नगरेण गार्डन् सिटी सिटीवॉक् मार्गः अपि आरब्धः ।, यत् राजधानीया: समृद्धं ऐतिहासिकं सांस्कृतिकं च परिदृश्यं, उच्चगुणवत्तायुक्तं पारिस्थितिकपरिदृश्यं, हुतोङ्गजीवनस्य आतिशबाजीं च पूर्णतया एकीकृत्य, बीजिंगस्य उद्याननगरनिर्माणस्य उपलब्धीनां प्रदर्शनं करोति, तथा च नागरिकान् इतिहासस्य पारिस्थितिकीशास्त्रस्य च एकीकरणस्य सौन्दर्यस्य पूर्णतया अनुभवं कर्तुं शक्नोति उदाहरणार्थं, क्षिचेङ्ग-मण्डलस्य लियूयिन्-वीथिकायां रोदन-विलो-वृक्षाणां पीत-हरिद्रा-पत्राणि परस्परं सम्बद्धानि सन्ति, येन पुरातन-परिसरस्य नूतन-जीवनशक्तिः प्रतिबिम्बिता भवति वनानि जलं च हरितजलस्य नगरे एकीकरणं च उपकेन्द्रस्य लक्षणीयं परिदृश्यम्।
तदतिरिक्तं बीजिंग-नगरेण पर्णदर्शनं, लोक-अनुभवः, अवकाश-क्रीडा, प्रकृति-शिक्षा, भोजनं, मनोरञ्जनं च इत्यादीनां विषयगत-क्रियाकलापानाम् निर्माणार्थं उद्यान-दृश्यस्थानानि, उद्यान-स्थानकानि च इत्यादीनां विविध-हरित-पारिस्थितिकी-संसाधनानाम् अपि पूर्णतया उपयोगः कृतः अस्ति चाओयाङ्ग-मण्डलस्य साइड-पार्क्-मध्ये भवान् समृद्ध-कॉफी-स्वादं कृत्वा उष्ण-घटं निर्मातुम् अर्हति; प्रतिऋतुक्रीडायाः आनन्दं अनुभवन्तु।
अस्मिन् वर्षे नगरपालिकायाः ​​भूदृश्यनिर्माणस्य हरितीकरणस्य च ब्यूरो तथा नगरपालिककार्याणां सेवा तथा आँकडाप्रशासनेन संयुक्तरूपेण "बीजिंगवर्णचतुर्ऋतुः" इति विशेषविषयस्य डिजाइनं कृत्वा प्रारम्भः कृतः, यस्य प्रारम्भः जिंगटॉङ्ग-मञ्चे कृतः अस्तिविषयेण चत्वारि प्रमुखाणि मॉड्यूलानि परिकल्पितानि सन्ति : चतुःऋतुस्थानानि, ग्रीनवे-पदयात्रा, उद्यानभ्रमणं, लोकप्रियक्रियाकलापाः च ।नागरिकाः शीघ्रमेव १०६५ उद्यानानां सूचनां प्राप्तुं, ग्रीनवे-यात्रामार्गस्य योजनां कर्तुं, नवीनतम-घटना-सूचनाः च ग्रहीतुं शक्नुवन्ति ।
स्रोतः - बीजिंग दैनिक ग्राहक
संवाददाता : चेन कियाङ्ग
प्रतिवेदन/प्रतिक्रिया