समाचारं

“लघुदिग्गजानां” संख्या देशे प्रथमस्थाने अस्ति! बीजिंग-नगरे ८,७५४ विशेषाणि नूतनानि च उद्यमाः सन्ति

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ सितम्बर् दिनाङ्के "चीनगणराज्यस्य स्थापनायाः ७५ तमे वर्षे स्वागतम्" इति विषये पत्रकारसम्मेलनानां श्रृङ्खला - बीजिंगस्य विशेषविशेषनव उद्यमानाम् विकासपरिणामानां विषये विशेषसत्रं आयोजितम् संवाददाता पत्रकारसम्मेलनात् ज्ञातवान् यत् पञ्चवर्षेभ्यः कृषिविकासस्य अनन्तरं बीजिंगनगरे विशेषाः, विशेषाः, नवीनाः च उद्यमसमूहाः उद्भवन्ति, येषु १,०३५ राष्ट्रियस्तरस्य "अल्पाः" उद्यमाः सन्ति giant" enterprises. त्रयः वर्षाणि यावत् क्रमशः प्रथमस्थानं प्राप्तवान्।
पत्रकार सम्मेलन दृश्य। फोटो कैपिटल विण्डो रिपोर्टर ली लेई द्वाराबीजिंग-नगरीय-अर्थव्यवस्था-सूचना-प्रौद्योगिक्याः ब्यूरो-इत्यस्य दलस्य सचिवः, निदेशकः च जियांग् गुआंगझी इत्यनेन परिचयः कृतः यत् यदा २०२० तमे वर्षे देशे विशेष-विशेष-नव-उद्यमानां कृषिः आरब्धा, तदा अधुना नगरे ८,७५४ विशेष-विशेष-नव-उद्यमानि सन्ति, संख्यायां १४ गुणा वृद्धिः, श्रेणी उद्यमाः च तीव्रगत्या विस्तारं प्राप्नुवन्ति । एतेषु विशेषेषु विशेषेषु च नवीन-उद्यमेषु "लघु-दिग्गजाः" ये विशेष-विशेष-नवीन-उत्पादानाम् विशेषज्ञतां प्राप्नुवन्ति, ते अग्रणीः सन्ति, तेषां सशक्त-नवाचार-क्षमता, उच्च-बाजार-भागाः, प्रमुख-कोर-प्रौद्योगिकीषु निपुणाः सन्ति, उत्तम-गुणवत्ता च सन्ति कार्यक्षमता ते नूतनगुणवत्तायुक्ता उत्पादकता विकसितुं कुञ्जी भवन्ति तथा च नूतन औद्योगिकीकरणस्य प्रवर्धनस्य महत्त्वपूर्णं बलम्। २०२० तमस्य वर्षस्य अन्ते वर्तमानपर्यन्तं अस्मिन् नगरे राष्ट्रियस्तरीयविशेषज्ञानाम् नूतनानां च "लघुविशालकाय" कम्पनीनां संख्या ५३ तः १०३५ यावत् कूर्दिता अस्ति, यत् संख्यायां प्रायः २० गुणाधिकं वृद्धिः अभवत् जियाङ्ग गुआङ्गझी अवदत् यत्, "बीजिंग-नगरं देशस्य प्रथमं नगरम् अस्ति यत्र सहस्राधिकाः 'लघु-दिग्गजाः' सन्ति, देशे 'लघु-दिग्गजानां' कृते प्रथम-नम्बर-नगरत्वेन स्वस्य स्थितिं त्रयः वर्षाणि यावत् क्रमशः निर्वाहितवान् अस्ति
बीजिंग-नगरस्य विशेष-नव-उद्यमानां लक्षणं कानि सन्ति ? जियांग् गुआङ्गझी इत्यनेन प्रथमं वस्तु उच्चसटीकता इति परिचयः कृतः । नगरस्य प्रायः ८०% विशेषाणि, विशेषाणि, नवीनाः उद्यमाः नगरपालिकादलसमित्या, नगरपालिकासर्वकारेण च चिह्नितानां शीर्षदशानां उच्चसटीकता-उद्योगानाम् अन्तर्गताः सन्ति % उद्यमाः स्वस्य अनुसंधानविकासव्ययस्य 15% अधिकं भागं गृह्णन्ति, तथा च 14 विशेषीकृताः, विशेषाः, नवीनाः च उद्यमाः 2023 तमे वर्षे राष्ट्रियविज्ञानं प्रौद्योगिकीप्रगतिपुरस्कारं प्राप्तवन्तः लघुमध्यम-उद्यमानां कृते ४/१०००. तस्मिन् एव काले विशेषाः, विशेषाः, नवीनाः च उद्यमाः निरन्तरं नवीनतायाः उत्कृष्टतायाः च उपरि अवलम्ब्य स्वस्य "अद्वितीयकौशलं" विकसितवन्तः, प्रायः ७०% विशेषज्ञाः, विशेषाः, नवीनाः च उद्यमाः औद्योगिकशृङ्खलायां प्रमुखैः उद्यमैः सह सहायककम्पनयः निर्मितवन्तः, तथा च 50% अधिकानि उद्यमाः औद्योगिकशृङ्खलायाः प्रमुखक्षेत्रेषु "कमानां पूर्तिं" कृतवन्तः बोर्डः, रिक्तस्थानानि पूरयन्तु" विज्ञानं प्रौद्योगिक्यां च आत्मनिर्भरतां प्रवर्धयितुं औद्योगिक-आपूर्ति-शृङ्खलानां स्थिरीकरणे च महत्त्वपूर्णां भूमिकां निर्वहति .
नगरस्य विशेषेषु नूतनेषु च उद्यमानाम् अपि उच्चवृद्धिक्षमता वर्तते । विशेषेषु विशेषेषु च नवीन उद्यमानाम् मध्ये प्रायः ४०% जनाः सामान्यकृत्रिमबुद्धिः, आनुवंशिकप्रौद्योगिकी, मानवरूपी रोबोट् इत्यादिषु भविष्येषु नूतनानि क्षेत्राणि नूतनानि च पटलानि विन्यस्तुं उत्सुकाः सन्ति, येषु विशालवृद्धिक्षमता वर्तते वर्तमान समये नगरस्य ए-शेयर-सूचीकृतानां ५०% अधिकाः कम्पनयः विशेषीकृताः, विशेषाः, विशेषाः च नवीनाः उद्यमाः सन्ति , विशेषाणि, विशेषाणि नवीन उद्यमाः भविष्यस्य निवेशप्रवृत्तिषु गहनतया प्रभाविताः सन्ति, तथा च नवीनतायां विकासे च अग्रणीः अभवत्।
तदतिरिक्तं विशेषाणि विशेषाणि च नवीनाः उद्यमाः उच्चगुणवत्तायुक्तानि लक्षणानि अपि प्रस्तुतयन्ति, ते न केवलं प्रौद्योगिकी-नवीनतायां केन्द्रीभवन्ति, अपितु तेषां विपण्यप्रतिस्पर्धा अपि प्रबलं भवति, यत् विशेषतया त्रयाणां "10s"-मध्ये प्रतिबिम्बितम् अस्ति: 40% तः अधिकानां उद्यमानाम् शुद्धलाभः भवति १०% तः अधिकस्य विकासस्य दरः, तथा च १०% तः अधिकानि उद्यमाः १० वर्षाणाम् अधिकं कालात् अग्रणी-उत्पादानाम् संवर्धनं कुर्वन्ति, तथा च ६०% तः अधिकानां कम्पनीनां परिचालन-आय-वृद्धेः दरः १०% अधिकः अस्ति
भविष्ये बीजिंग-संस्था विशेष-नवीन-उद्यमानां निरन्तरं संवर्धनार्थं कथं शक्तिं सञ्चयिष्यति ? जियांग् गुआंगझी इत्यनेन उक्तं यत् ढालसंवर्धनं, उद्यमानाम् उष्णीकरणाय नीतयः, उद्यमानाम् लाभाय सेवाः इत्यादिषु विविधपक्षेषु प्रयत्नाः क्रियन्ते विशिष्टपरिहारेषु देशे प्रथमानि विशेषाणि विशेषाणि च नवीनाः उद्यमसेवास्थानकानि स्थापनानि सन्ति, येषु ११० निर्मिताः सन्ति ; 500 मिलियन युआन इत्यस्मात् अधिकं देशे विशेषविशेषनवऋणमण्डलानां प्रथमसमूहस्य मध्ये, 406 कम्पनयः कृषिकार्यं कर्तुं बोर्डं प्रविष्टाः सन्ति, 8 अरबतः अधिकं निगमवित्तपोषणस्य समर्थनं कृतवन्तः, इत्यादयः।
स्रोतः - बीजिंग दैनिक ग्राहक
संवाददाता : झाओ युहान
प्रतिवेदन/प्रतिक्रिया