समाचारं

बीजिंग-नगरस्य २२ नगरपालिका-अस्पतालेषु "समूह"-सहायतां प्राप्यते ।

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ल्हासा-नगरस्य चेङ्ग्वान्-मण्डले बीजिंग-मार्गः अस्ति, ल्हासा-जनचिकित्सालयः च प्रथमक्रमाङ्क-बीजिंग-पूर्वमार्गे स्थितः अस्ति यद्यपि अस्य चिकित्सालये "बीजिंग" इति शब्दः नास्ति तथापि अनेके स्थानीयरोगिणः मुखेन तत् प्रसारितवन्तः अत्र बीजिंगतः वैद्याः अतीव कुशलाः सन्ति।
अस्पताल संकुल
अस्मिन् वर्षे जुलै-मासस्य २८ दिनाङ्के बीजिंग-मैत्री-अस्पताले जठरान्त्र-विशेषज्ञः हे झेन् तस्य १८ सङ्गणकस्य सहचराः च ल्हासा-जनचिकित्सालये आगतवन्तः ।
सः झेन् इत्यस्य साक्षात्कारः अभवत् । फोटो फेंग जियावेई द्वारा२०१४ तमे वर्षे बीजिंग-नगरस्य “समूहशैल्या” चिकित्सासहायतायाः आरम्भः अभवत् । २०१५ तमे वर्षे तिब्बतस्य सहायार्थं "समूहशैल्याः" चिकित्साप्रतिभानां प्रथमः समूहः तिब्बतप्रवेशं कृतवान्, येन तिब्बतस्य सहायतायै बृहत्परिमाणस्य संगठितस्य च चिकित्साप्रतिभासमूहस्य विकासस्य आरम्भः अभवत् यावत् हे झेन् तस्य सङ्गणकस्य सहचराः च ल्हासा-नगरम् आगतवन्तः तावत् ते दशमः समूहः एव आसन् ।
हे झेन् इत्यस्य सङ्गणकस्य सहचराः बीजिंग-नगरस्य प्रमुख-तृतीय-अस्पतालेभ्यः आगच्छन्ति, यत्र बीजिंग-प्रसूति-स्त्रीरोग-अस्पतालस्य प्रसूति-स्त्रीरोग-विभागः, कैपिटल-बालरोग-संस्थायाः बाल-अस्पतालस्य बाल-चिकित्साविभागः, बीजिंग-अन्झेन्-अस्पतालस्य हृदयविज्ञानविभागः, विभागः च सन्ति of orthopedics of beijing jishuitan hospital... परितः पश्यन् ते गुणवत्तायाः पूर्णाः सन्ति बीजिंग-चिकित्सा "तियान तुआन्" अपि खोज-इञ्जिन-माध्यमेन बीजिंग-नगरस्य प्रमुख-अस्पतालानां प्रमुख-विभागानाम् कृते "चिकित्सा-अन्वेषण-मार्गदर्शिकानां" सम्पूर्णं संग्रहं संग्रहीतुं समर्थः अस्ति .
सः झेन् २०१२ तमे वर्षे कैपिटल मेडिकल यूनिवर्सिटीतः डॉक्टरेट् पदवीं प्राप्तवान्, तस्मिन् एव वर्षे कैपिटल मेडिकल यूनिवर्सिटी इत्यनेन सह सम्बद्धे बीजिंग फ्रेण्ड्शिप् हॉस्पिटल् इत्यत्र सम्मिलितवान् । ल्हासा जनचिकित्सालये हे जेन् जठरान्त्रविज्ञानविभागस्य निदेशकरूपेण कार्यं करोति । तस्य आगमनात् पूर्वं तस्य सहकारिणः २०१८ तः अस्य विभागाय स्वस्य उत्तमं चिकित्साकौशलं समर्पयन्ति स्म । बीजिंग-अस्पतालस्य सर्वोत्तम-विशेषज्ञतायाः उपयोगः ल्हासा-जन-अस्पतालस्य तत्सम्बद्धानां विभागानां सटीकरूपेण समर्थनार्थं भवति ।
तिब्बतस्य सहायार्थं बीजिंगस्य "समूहशैल्याः" चिकित्सादलस्य दशमस्य बैचस्य नेता, पार्टीसमितेः उपसचिवः, ल्हासा-जनचिकित्सालये च अध्यक्षः, बीजिंग-प्रसूति-स्त्रीरोग-अस्पतालात् आगतः सः अगस्त-२०२४, २०२४ तमवर्षपर्यन्तं तत् परिचयितवान् बीजिंग-अन्तर्गत-२२ चिकित्सालयेषु १७१ प्रबन्धन-चिकित्साविशेषज्ञानाम् दश-समूहाः प्रेषिताः, येषु कुलम् १९० जनाः सन्ति, ल्हासा-जन-अस्पतालस्य समर्थनं कृतवन्तः "२२ चिकित्सालयानाम् ब्राण्ड् विभागैः ल्हासा-जनचिकित्सालये समग्रसहायतां प्रदातुं 'अस्पतालतः अनुशासनपर्यन्तं' इति दृष्टिकोणं स्वीकृतम् अस्ति। अस्य सहायताप्रतिरूपस्य अन्तर्गतं चिकित्सालये लीपफ्रॉग् विकासः प्राप्तः।२०१७ तमस्य वर्षस्य अगस्तमासे ल्हासा-जनचिकित्सालयेन तृतीयक-ए-सामान्य-चिकित्सालये सफलतया स्थापना कृता, येन तिब्बत-प्रान्त-स्तरीय-जन-अस्पतालानां इतिहासः तृतीय-ए-चिकित्सालये विना समाप्तः
तिब्बतस्य साहाय्यार्थं बीजिंग-नगरस्य “समूहशैल्याः” चिकित्सादलानां दशमः समूहः । छायाचित्रं ल्हासा पीपुल्स हॉस्पिटलस्य सौजन्येनगम्भीररुग्णतायां मा निगूहताम्
अस्मिन् वर्षे अगस्तमासस्य प्रथमे दिने ल्हासानगरे पञ्चमे दिने हे झेन् अद्यापि उच्चोच्चतायाः रोगेन, "हाइपोक्सिया, चक्करः, अनिद्रा च, दुर्बलभूखः..." इति कारणेन विविधानि असुविधाभिः पीडितः आसीत् परन्तु मन्दं कर्तुं न शक्नोति स्म तस्मात् पूर्वं सः the busy कार्यम् आरब्धम्। तस्मिन् एव दिने सः बीजिंग-बाल-अस्पतालस्य बाल-शल्यक्रिया-विभागस्य वैद्येन झाओ योङ्ग्-इत्यनेन सह ऊर्ध्वतायाः रोगस्य अभावेऽपि ल्हासा-जनचिकित्सालये द्वयोः शल्यक्रियायोः भागं गृहीतवान्
कतिपयेभ्यः दिनेभ्यः अनन्तरं हे झेन् अन्यं शल्यक्रियाम् आरब्धवान् । रोगी ६० वर्षीयः तिब्बती महिला अस्ति सा अत्यन्तं विशेषा अस्ति : जठरदर्शनस्य समये तस्याः प्रारम्भिकः हृदयस्य कर्करोगः ज्ञातः । "अस्माभिः एकस्मिन् शल्यक्रियायां द्वयोः क्षतयोः निष्कासनं कर्तुं निश्चयः कृतः ।" .
२०२४ तमे वर्षे अगस्तमासे हे जेन् इत्यनेन पाचन-अन्तःदर्शन-दलस्य मार्गदर्शनं कृत्वा प्रत्यक्षदृष्ट्या प्रतिगामी एपेण्डिसाइटिसस्य चिकित्सां कृतम् । छायाचित्रं ल्हासा पीपुल्स हॉस्पिटलस्य सौजन्येन
"यतो हि रोगी शल्यक्रियायाः व्रणः अतीव विशालः आसीत्, अतः वयं शस्त्रक्रियायाः अनन्तरं रक्तस्रावस्य विषये चिन्तिताः आसन्, केचन जटिलताः च आसन्। सौभाग्येन शल्यक्रियायाः अनन्तरं रोगी कुशलः आसीत्, ततः त्रयः दिवसाः अनन्तरं सामान्याहारं प्रति प्रत्यागतवान् हे हे जेन् हे इत्यनेन उक्तं यत् तिब्बतीयाः रोगिणः अतीव प्रसन्नाः आसन् चिकित्सां प्राप्य, केचन वृद्धाः रोगिणः च भाषासञ्चारकठिनतां विद्यमानमपि सरल-इशारैः कृतज्ञतां प्रकटितवन्तः ।
बीजिंग-नगरेण "समूहशैल्याः" सहायतां कर्तुं पूर्वं ल्हासा-जनचिकित्सालये केषाञ्चन गम्भीराणां रोगानाम् चिकित्सा कर्तुं न शक्यते स्म । ल्हासा-नगरस्य परिसरेषु च केचन रोगिणः चिकित्सापरामर्शार्थं सिचुआन्, चोङ्गकिङ्ग्, अथवा बीजिंग-नगरं यावत् दीर्घदूरं गन्तुं चयनं कुर्वन्ति, येन न केवलं चिकित्सायाः व्ययः वर्धते, अपितु तेषां स्थितिः विलम्बः अपि भवितुम् अर्हति बीजिंगतः वैद्याः आगमनानन्तरं एषा स्थितिः महत्त्वपूर्णतया परिवर्तिता ।
अधुना यावत् बीजिंग-अस्पताले ल्हासा-जनचिकित्सालये ११ "अस्पताल-आधारित" विभागाः प्रदत्ताः सन्ति, २०२३ तमे वर्षे चिकित्सालयेन चिकित्सां कर्तुं शक्यमाणानां गम्भीराणां रोगानाम् संख्या २२० यावत् भविष्यति, "गम्भीररोगाणां न गोपनस्य" लक्ष्यं च अस्ति क्रमेण सिद्ध्यमानः । "रोगिणां मध्ये मुखवाणीद्वारा प्रसारितस्य माध्यमेन अधुना न केवलं ल्हासातः रोगिणः चिकित्सायै अत्र आगच्छन्ति, अपितु न्गारी, कामडो, न्यिंग्ची इत्यादीनां स्थानानां रोगिणः अपि अत्र आगच्छन्ति इति हे झेन् इत्यनेन उक्तं यत् यदा कठिनजटिलरोगाणां सम्मुखीभवति। the tibetan medical team will also 5g दूरस्थशल्यक्रिया, दूरस्थविडियो इत्यादीनां कार्याणां माध्यमेन वयं बीजिंगनगरस्य प्रासंगिकचिकित्सालयैः विभागैः सह सहकार्यं कुर्मः येन रोगिणां चिकित्सां सम्पन्नं भवति।
ल्हासा जनचिकित्सालये बाह्यदृश्यम्। छायाचित्रं ल्हासा पीपुल्स हॉस्पिटलस्य सौजन्येनगुरुः प्रशिक्षुः च सहायं कुर्वन्ति
बीजिंग-नगरस्य चिकित्साप्रौद्योगिकी उत्तमः अस्ति, परन्तु एतत् प्रौद्योगिकी कथं स्थानीयतया "मूलं गृह्णीयात्" इति श्रेयस्करम्।
हे जेन् ल्हासा-जनचिकित्सालये आगमनानन्तरं सः चतुर्भिः स्थानीयवैद्यैः सह प्रशिक्षुरूपेण "युग्मम्" कृतवान् । "तेषां औसतवयोः ३० वर्षाणि सन्ति, ते च अस्माकं विभागे सर्वे उपस्थिताः वैद्याः सन्ति। वयं प्रतिदिनं मिलित्वा शिक्षेम, सुधारं च कुर्मः, येन भविष्ये वयं गच्छामः अपि ते स्वस्य उच्चस्तरीयचिकित्सकौशलस्य सम्यक् उपयोगं कर्तुं शक्नुवन्ति। एतदपि कारणं यत् अस्माकं चिकित्सादलस्य तिब्बतस्य मूल अभिप्रायस्य सहायता भवति” इति ।
झाङ्ग निंग् इत्यनेन परिचयः कृतः यत् "रक्त-आधानं आक्सीजन-आपूर्तिः च" इत्यस्मात् आरभ्य "रक्त-उत्पादनं आक्सीजन-उत्पादनं च" यावत्, बीजिंग-चिकित्सासहायतादलेन "शिक्षकस्य" कार्यं कर्तुं ३९४ उत्कृष्टस्थानीयप्रबन्धनस्य चिकित्साकर्मचारिणां च सह युग्मीकरणाय १०० तः अधिकाः तिब्बतसहायताविशेषज्ञाः संगठिताः सन्ति -training" "वर्तमानसमये २२१ नवीनप्रौद्योगिकीषु स्वतन्त्रतया निपुणता प्राप्ता, स्थानीयकर्मचारिभिः विकसिता च अस्ति ।
अस्मिन् वर्षे ल्हासा-जन-अस्पतालस्य तिब्बत-सहायक-वैद्यस्य लियू कुइलियाङ्गस्य (जठरान्त्रविज्ञानविभागात्, बीजिंग-मैत्री-अस्पतालात्) साहाय्येन मार्गदर्शनेन च एकः वैद्यः पश्चिम-चीन-अस्पतालस्य जठरान्त्रविज्ञानविभागे डॉक्टरेट्-कार्यक्रमं सफलतया उत्तीर्णः अभवत्, ततः सः... प्रथमः वैद्यः चिकित्सालयेन प्रशिक्षितः।
यथा यथा बीजिंग-वैद्यानां समूहाः आगच्छन्ति, हस्ततः हस्ते च प्रसारिताः भवन्ति तथा तथा बीजिंग-नगरस्य चिकित्साप्रौद्योगिक्याः "मूलानि" गभीरतरं गभीरतरं जडं गृह्णन्ति...
स्रोतः - बीजिंग दैनिक ग्राहक
संवाददाता : फेङ्ग जियावेई
प्रतिवेदन/प्रतिक्रिया