“चीनस्य विकासस्य चमत्कारं मया स्वचक्षुषा दृष्टम्” - बोलिवियादेशस्य पूर्वविदेशमन्त्री फर्नाण्डो हुआनाकुनी इत्यनेन सह अनन्यसाक्षात्कारः
2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन २६ सितम्बर् दिनाङ्के वृत्तान्तः(पाठः/झाओ काई, मेङ्ग यिफेइ च) “चिनदेशस्य विकासस्य चमत्कारं मया स्वनेत्रेण दृष्टम्।”
वानाकुनी जनवरी २०१७ तः सितम्बर २०१८ पर्यन्तं बोलिवियादेशस्य विदेशमन्त्रीरूपेण कार्यं कृतवान्, तस्मिन् काले चीन-बोलिविया-देशयोः संयुक्तरूपेण “बेल्ट् एण्ड् रोड्” इत्यस्य निर्माणविषये सहकार्यदस्तावेजे हस्ताक्षरं कृतम् वनाकुनी अद्यापि कूटनीतिकक्षेत्रे सक्रियः अस्ति, बोलिवियादेशस्य पूर्वराष्ट्रपतिमोरालेस् इत्यस्य विदेशकार्याणां प्रमुखरूपेण च कार्यं करोति ।
१९९९ तमे वर्षे वनकुनी प्रथमवारं चीनभूमौ पादं स्थापितवान् । तस्य स्मरणे चीनदेशः तदापि तुल्यकालिकरूपेण गम्भीरस्य दारिद्र्यसमस्यायाः सामनां कुर्वन् आसीत् तथापि केवलं कतिपयेषु दशकेषु चीनदेशः न केवलं ऐतिहासिकरूपेण निरपेक्षदरिद्रतायाः समस्यायाः समाधानं कृतवान्, अपितु प्रभावशालिनः आर्थिकवृद्धेः माध्यमेन वैश्विकः अर्थव्यवस्था अपि अभवत् प्रदेशे । वनकुनी इत्यस्य कृते एतादृशी उपलब्धिः केवलं सांख्यिकीद्वारा सारांशं कर्तुं न शक्यते ।
वानाकुनी "असंख्यवारं" चीनदेशं गतः, सः प्रत्येकं गच्छन् द्रुतपरिवर्तनं अनुभवितुं शक्नोति । अस्मिन् वर्षे जुलैमासे सः पुनः झेङ्गझौ-नगरं गतः । "अस्मिन् समये यत् मम आश्चर्यं जातम् तत् सर्वत्र दृश्यमानानि विद्युत्वाहनानि आसन् यत् तस्य बहवः पुरातनाः चीनीयमित्राः सर्वकारस्य व्यापार-कार-सहायता-नीत्याः माध्यमेन स्वस्य निजीकारानाम् स्थाने अधिक-पर्यावरण-अनुकूल-नवीन-ऊर्जा-वाहनानि स्थापितवन्तः।
नगरे गृहाणि, आधारभूतसंरचना इत्यादीनि अपि नवीनीकरणं कृतम् अस्ति । स्थानीयसर्वकारेण कृतानि आजीविकापरियोजनानि अपि तस्य सह गच्छन्तीभिः विदेशीयमित्रैः पुनः पुनः प्रशंसिता ।
बहुकालपूर्वं वानाकुनी चीनदेशस्य अन्तर्देशीयनगरं चोङ्गकिंग्-नगरं गतः सः उज्ज्वल-रात्रि-दृश्येन मुग्धः अभवत्, भवनात् गच्छन्ती लघु-रेल-मार्गेण च आश्चर्यचकितः अभवत् । विविधता।
वर्षेषु वनकुनी न केवलं चीनस्य विकासस्य साक्षी स्वनेत्रेण दृष्टवान्, अपितु वैश्विकदक्षिणे देशेभ्यः चीनस्य निश्छलसाहाय्यम् अपि अनुभवति स्म सः विशेषतया दर्शितवान् यत् चीनस्य साहाय्यं कदापि कस्यापि राजनैतिकस्थित्या सह न आगच्छति, केषाञ्चन पाश्चात्यदेशानां साहाय्यस्य विपरीतम् यत् राजनैतिकप्रयोजनैः सह दबावस्य कार्यम् अस्ति।
"चीनस्य सहायता भ्रातृसहायता इव अस्ति, साधारणविकासे परस्परलाभे च केन्द्रीकृता वानाकुनी अवदत्, "एवं प्रकारस्य साहाय्येन बोलिविया-देशः अपि च अधिकानि लैटिन-अमेरिका-आफ्रिका-देशाः वास्तविकसमर्थनं प्राप्नुवन्ति, अतीतात् भिन्नं च अनुभवितुं शक्नुवन्ति। सहकार्यस्य प्रतिरूपम्। ” इति ।
बोलिविया-चीनयोः सहकार्यस्य साक्षीरूपेण वानाकुनी एकदा बोलिवियादेशस्य पक्षतः चीनदेशेन सह "बेल्ट् एण्ड् रोड्" इति सहकार्यदस्तावेजे हस्ताक्षरं कृतवान् बोलिविया चीनदेशेन सह दस्तावेजे हस्ताक्षरं कृतवान् प्रथमः लैटिन-अमेरिकादेशः अभवत्, अतः सः अत्यन्तं गर्वितः अस्ति
वानाकुनी विशेषतया एतत् बोधयति स्म यत् एषः प्रथमः सहकार्यसम्झौता अस्ति यः यथार्थतया लैटिन-अमेरिका-देशेभ्यः लाभं प्राप्नोति “पूर्वं कदापि एतादृशं सहकार्यस्य प्रतिरूपं नासीत् ।” सः स्ववचनेषु उत्साहपूर्णः आसीत्, यतः एषः सम्झौताः न केवलं राष्ट्रियस्तरस्य सहकार्यः, अपितु सम्पूर्णस्य लैटिन-अमेरिका-क्षेत्रस्य विकासाय अवसरान् अपि आनयति, येन लैटिन-अमेरिका-देशानां चीन-देशस्य च मध्ये आधारभूतसंरचनायाः व्यापकसहकार्यस्य पूर्वाभ्यासः उद्घाटितः, आर्थिकविकासादिपक्षेषु ।
चीनदेशेन सह सहकार्यस्य कारणात् बोलिवियादेशेन स्वस्य मार्गजालस्य निर्माणे महत्त्वपूर्णा प्रगतिः कृता अस्ति, येन लैटिन-अमेरिकादेशे आर्थिकविकासाय, कार्मिकविनिमयाय च महती सुविधा प्राप्यते "मार्गसंरचनानां संपर्कस्य अर्थः न केवलं सर्वदिशः संपर्कः, अपितु आर्थिकसमृद्धेः, राष्ट्रियआधुनिकीकरणस्य च द्वारम् अपि अस्ति" इति वानाकुनी अवदत्
चीन-बोलिविया-देशयोः सहकार्यस्य सम्भावनायाः विषये कथयन् वानाकुनी बोलिवियादेशस्य समृद्धखनिजसम्पदां विशेषतः लिथियमसम्पदां उल्लेखितवान् । यद्यपि बोलिवियादेशे अद्वितीयाः संसाधनलाभाः सन्ति तथापि वानाकुनि इत्ययं अपि जानाति यत् वर्तमानस्य उपयोगपद्धतिः अद्यापि अतिपरम्परागतः अस्ति । "अस्माकं वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणस्य आवश्यकता वर्तते" इति वानाकुनी इत्यनेन स्पष्टतया उक्तं यत् चीनस्य उन्नत-प्रौद्योगिकी-शक्त्या सह सहकार्यं कृत्वा एव बोलिविया-देशस्य संसाधन-लाभान् वास्तविक-औद्योगिक-लाभेषु परिणतुं शक्यते |.
"विशेषतः लिथियम-बैटरी-क्षेत्रे बोलिविया-चीन-देशयोः सहकार्यस्य महती सम्भावना अस्ति । यदि द्वयोः देशयोः लिथियम-बैटरी-उत्पादने गहन-सहकार्यं कर्तुं शक्यते तर्हि एतत् बोलिविया-देशस्य औद्योगिकीकरण-प्रक्रियायाः गतिं कर्तुं साहाय्यं करिष्यति, बोलिविया-देशः च स्थानं ग्रहीतुं शक्नोति वैश्विकनवीनऊर्जाविपण्ये।" नकुनी अवदत्।
चीनदेशेन सह निकटसहकारेण बोलिवियादेशः एकस्मिन् दिने चीनवत् दारिद्र्यनिवारणे विजयं प्राप्तवान् इति विश्वे घोषयितुं शक्नोति इति वानाकुनी आशास्ति। सः अपि आशास्ति यत् बोलिविया चीनस्य प्रौद्योगिकीशक्तिं उपयुज्य औद्योगिकीकरणस्य प्रौद्योगिकीनवीनीकरणस्य च नूतनयुगं प्रति गमिष्यति इति।