समाचारं

"कोरियादेशस्य चीनीयगोभीयाः औसतमूल्यं प्रतिशिरः ९,६८० वन् अस्ति : मूल्यानि स्थिरीकर्तुं दक्षिणकोरियादेशे १६ टनस्य चीनीयगोभीस्य प्रथमः समूहः आगतः।

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

योनहाप न्यूज एजेन्सी इत्यस्य अनुसारं दक्षिणकोरियादेशस्य कृषि, वानिकी, पशुपालन, खाद्यमन्त्रालयेन २६ दिनाङ्के उक्तं यत् चीनीयगोभीयाः मूल्यं स्थिरीकर्तुं भविष्ये दक्षिणकोरियादेशे १६ टन चीनीयगोभीयाः प्रथमः समूहः आगतः अस्ति , चीनदेशे दक्षिणकोरियादेशे च चीनीयगोभीफसलस्य स्थितिः आधारीकृत्य आयातस्य अग्रे विस्तारस्य विषये विचारः भविष्यति।

२६ सितम्बर् दिनाङ्के दक्षिणकोरियादेशस्य एकस्य सुपरमार्केटस्य गोभी काउण्टरे विक्रीतसूचना दृश्यते स्म स्रोतः : कोरियादेशस्य मीडिया रिपोर्ट् चित्रसहितम्।

कोरियाकृषि, मत्स्यपालन, खाद्यवितरणनिगमस्य (at) आँकडानां उद्धृत्य प्रतिवेदने उक्तं यत् २६ सितम्बर् दिनाङ्कपर्यन्तं कोरियादेशस्य गोभीयाः औसतखुदरामूल्यं प्रतिशिरः ९,६८० वोन (लगभग आरएमबी ५०) आसीत् सम्प्रति निजीउद्यमान् चीनीयगोभी आयातयितुं प्रोत्साहयितुं दक्षिणकोरियादेशस्य कृषिवनपशुपालनखाद्यमन्त्रालयेन आयातशुल्कं २७% तः शून्यं यावत् न्यूनीकृतम् अस्ति

योन्हाप् न्यूज एजेन्सी इत्यनेन उल्लेखितम् यत् कोरियासर्वकारेण चीनदेशात् चीनीयगोभी आयातः इति पञ्चमवारं। पूर्वं दक्षिणकोरियासर्वकारेण २०१० (१६२ टन), २०११ (१८११ टन), २०१२ (६५९ टन) २०२२ (१५०७ टन) च वर्षेषु चीनदेशात् गोभी आयातः आसीत् ।

मीडिया-समाचार-अनुसारं कोरिया-गोभी-मूल्ये अद्यतनकाले महती वृद्धिः अभवत्, यत्र औसत-खुदरा-मूल्यं वर्षे वर्षे प्रायः ५०% वर्धितम् अस्ति कठिनआपूर्तिकारणात् दक्षिणकोरियादेशस्य बहवः प्रसिद्धाः खाद्यकम्पनयः अद्यैव केषाञ्चन किमचीविक्रयणं बाधितवन्तः ।

स्रोतः:वैश्विक संजाल

प्रतिवेदन/प्रतिक्रिया